Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
RMañj, 1, 16.2 sākṣādamṛtam evaiṣa doṣayukto raso viṣam //
RMañj, 2, 3.2 saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 21.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RMañj, 3, 31.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 6, 6.2 tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 84.0 ghanasāreṇa yuktena candanena vilepayet //
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 6, 131.1 catustulyā sitā yojyā matsyapittena bhāvayet /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 200.2 savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 6, 282.2 śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
RMañj, 6, 321.1 gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /
RMañj, 6, 327.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RMañj, 6, 328.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
RMañj, 9, 18.2 kiṃ punaryadi yujyate madhukarpūrapāradaiḥ //
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 60.2 lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet //
RMañj, 9, 66.1 samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam /