Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.4 yasmād aviśuddhikṣayātiśayayuktaḥ /
SKBh zu SāṃKār, 2.2, 1.5 aviśuddhiyuktaḥ paśughātāt /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 2.2, 3.1 evam indrādināśāt kṣayayuktaḥ /
SKBh zu SāṃKār, 2.2, 3.2 tathātiśayo viśeṣas tena yuktaḥ /
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 16.2, 1.11 devāḥ sukhena yuktā manuṣyā duḥkhena tiryañco mohena /
SKBh zu SāṃKār, 17.2, 17.0 yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate //
SKBh zu SāṃKār, 25.2, 1.16 sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 40.2, 1.16 asaṃsaraṇayuktaṃ sad ā sargakālam atra vartate /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 61.2, 2.7 tasmāt prakṛter yujyate /