Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 88.2 tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi //
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 3, 74.2 tasyaivorasi tiṣṭhantī bibhemīti na yujyate //
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 6, 1.1 tataḥ smarasakhe kāle puṣpayukte niśākare /
BKŚS, 8, 13.2 hemabhāṇḍaiḥ pravahaṇaṃ yuktam ukṣakumārakaiḥ //
BKŚS, 10, 2.1 ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham /
BKŚS, 10, 38.1 paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ /
BKŚS, 10, 48.1 na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ /
BKŚS, 11, 26.2 vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
BKŚS, 28, 38.2 gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani //