Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 28, 7.2 api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam /
ĀpŚS, 6, 28, 7.3 sarveṣu vā yukteṣu //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 5.3 saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn //
ĀpŚS, 18, 3, 10.1 anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti //
ĀpŚS, 18, 3, 13.1 teṣāṃ dakṣiṇo yajuryuktaḥ //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 19, 25, 10.1 yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha //
ĀpŚS, 20, 7, 5.0 apavṛttāsv iṣṭiṣu vīṇāgāthibhyāṃ śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 7, 6.0 śate cānoyukte cety eke //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 16, 2.0 yuñjanty asya kāmyeti praṣṭī //
ĀpŚS, 20, 22, 7.1 tasmai śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 22, 8.1 śate cānoyukte cety eke //