Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 2.2 yujo yuktā abhi yat saṃvahanti /
AĀ, 2, 3, 8, 2.3 satyasya satyam anu yatra yujyate /
AĀ, 2, 3, 8, 3.1 yad akṣarād akṣaram eti yuktam /
AĀ, 2, 3, 8, 3.2 yujo yuktā abhi yat saṃvahanti /
AĀ, 2, 3, 8, 3.3 satyasya satyam anu yatra yujyate /
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
Aitareyabrāhmaṇa
AB, 1, 14, 1.0 anyataro 'naḍvān yuktaḥ syād anyataro vimukto 'tha rājānam upāvahareyuḥ //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 6, 23, 3.0 āhaṃ sarasvatīvator nūnaṃ sā ta ity ahīnaṃ yuṅkte //
AB, 6, 23, 5.0 eṣa ha vā ahīnaṃ tantum arhati ya enaṃ yoktuṃ ca vimoktuṃ ca veda //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
Atharvaprāyaścittāni
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
Atharvaveda (Paippalāda)
AVP, 5, 19, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVP, 10, 1, 11.2 idaṃ vo viśve devā avasānam ayukṣata //
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 18, 2.1 yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 17, 1.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
AVŚ, 3, 17, 2.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
AVŚ, 3, 30, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVŚ, 3, 31, 5.1 tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti /
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 5, 17, 15.1 nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate /
AVŚ, 5, 26, 1.1 yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu //
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 6, 37, 1.1 upa prāgāt sahasrākṣo yuktvā śapatho ratham /
AVŚ, 6, 92, 1.1 vātaraṃhā bhava vājin yujyamāna indrasya yāhi prasave manojavāḥ /
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 7, 78, 2.1 asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena /
AVŚ, 8, 3, 11.2 tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅdhi //
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 10, 2, 3.1 catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham /
AVŚ, 10, 5, 1.2 jiṣṇave yogāya brahmayogair vo yunajmi //
AVŚ, 10, 5, 2.2 jiṣṇave yogāya kṣatrayogair vo yunajmi //
AVŚ, 10, 5, 3.2 jiṣṇave yogāyendrayogair vo yunajmi //
AVŚ, 10, 5, 4.2 jiṣṇave yogāya somayogair vo yunajmi //
AVŚ, 10, 5, 5.2 jiṣṇave yogāyāpsuyogair vo yunajmi //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 10, 8, 8.1 pañcavāhī vahatyagram eṣāṃ praṣṭayo yuktā anusaṃvahanti /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 24.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 14, 1, 64.1 brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ /
AVŚ, 18, 1, 6.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
AVŚ, 18, 2, 56.1 imau yunajmi te vahnī asunītāya voḍhave /
AVŚ, 18, 3, 39.1 svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ /
AVŚ, 18, 4, 1.2 avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 20.1 nābher adhaḥ sparśanaṃ karmayukto varjayet //
BaudhDhS, 1, 13, 15.1 nāpalpūlitaṃ manuṣyasaṃyuktaṃ devatrā yuñjyāt //
BaudhDhS, 1, 21, 1.1 yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate //
BaudhDhS, 1, 21, 1.1 yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 16, 3.1 āyuṣā tapasā yuktaḥ svādhyāyejyāparāyaṇaḥ /
BaudhDhS, 2, 16, 3.2 prajām utpādayed yuktaḥ sve sve varṇe jitendriyaḥ //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 19.1 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya /
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 23.1 āvartayet sadā yuktaḥ prāṇāyāmān punaḥpunaḥ /
BaudhDhS, 4, 1, 25.2 yogamūlā guṇāḥ sarve tasmād yuktaḥ sadā bhavet //
BaudhDhS, 4, 1, 27.1 praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 3, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 4, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 33.1 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 4, 3, 5.1 atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti /
BaudhGS, 4, 3, 5.2 citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti //
BaudhGS, 4, 4, 8.1 pūrvavad anaḍvāhau yunakti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
BaudhŚS, 2, 1, 5.0 ākūtim asyāvase kāmam asya samṛddhyā indrasya yuñjate dhiyaḥ //
BaudhŚS, 2, 3, 30.0 adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 2, 3, 30.0 adhvaryur vā ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 16, 3, 18.0 māhendrasya stotre ratho yukto 'tyādhāvati //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 31, 8.0 prajāsu vā kṣudyuktāsu jyogāmayāvī vā navarātrāya dīkṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.10 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BhārGS, 1, 13, 6.3 yā tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 19.3 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti /
BĀU, 5, 13, 2.3 prāṇe hīmāni sarvāṇi bhūtāni yujyante /
BĀU, 5, 13, 2.4 yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya /
Chāndogyopaniṣad
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 9.0 mathyamāne stomaṃ yuñjyāt //
DrāhŚS, 10, 1, 1.0 mahāvratasya pṛṣṭha upākṛte yuktvā stomaṃ parimādo gāyed iti bhāḍitāyanaḥ //
DrāhŚS, 10, 1, 2.0 pratigṛhya tṛṇe 'yuktveti gautamaśāṇḍilyau dhānaṃjayyaśca //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
Gautamadharmasūtra
GautDhS, 1, 2, 30.1 yuktaḥ priyahitayoḥ //
GautDhS, 2, 1, 29.1 teṣu tu nityayuktaḥ syāt //
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
GautDhS, 2, 9, 20.1 trīn kumāryṛtūn atītya svayaṃ yujyetāninditenotsṛjya pitryān alaṃkārān //
GautDhS, 3, 10, 7.1 avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 24.0 goyuktārohaṇam //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
Gopathabrāhmaṇa
GB, 1, 1, 22, 7.0 eṣaiva yajñasya purastād yujyate //
GB, 1, 1, 22, 11.0 yā purastād yujyata ṛco akṣare parame vyomann iti //
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān /
GB, 1, 5, 24, 12.2 ṣoḍaśikaṃ hotrakā abhiṣṭuvanti vedeṣu yuktāḥ prapṛthak caturdhā //
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
GB, 2, 4, 15, 17.0 yatra hotur hotrakāṇāṃ yuñjanti tat samṛddham //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 24, 4.3 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya /
HirGS, 1, 24, 6.4 yadyukto devagandharvastena saṃvaninau svake /
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 8.0 na yuktam ārohet //
JaimGS, 2, 9, 27.3 nādiśet tapasā yuktaṃ nādiśed divamāśritam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 1.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti //
JUB, 1, 44, 5.1 yuktā hy asya harayaḥ śatā daśeti /
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 3, 5, 5.3 svayam idam manoyuktam //
JUB, 3, 5, 6.4 sa yuktaḥ karoti /
JUB, 3, 5, 6.5 eṣa evāpi yuktaḥ //
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
Jaiminīyabrāhmaṇa
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 51, 11.0 kāmaṃ vā eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 74, 2.1 yuñje vācaṃ śatapadīṃ gāye sahasravartanīm /
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 74, 6.0 yuñje vācaṃ śatapadīm iti vācam evaitac chatapadīṃ yuṅkte //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 77, 18.0 tasmād antarā śamye yukto bhunakti //
JB, 1, 102, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 130, 9.0 bṛhad eva tad rathantarasya mukhato yunakti //
JB, 1, 130, 11.0 rathantaram eva tad bṛhato mukhato yunakti //
JB, 1, 244, 11.0 catvāri chandāṃsy udgātā yunakti //
JB, 1, 260, 13.0 tasmād yukte iva cakṣuṣī //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 286, 31.0 saiṣā gāyatrī prathamato yujyata uccā te jātam andhaseti //
JB, 1, 291, 27.0 tad asyaitat sāma kṛtsnaṃ yuktaṃ yajñaṃ vahati //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 338, 4.0 yuktam eva punar yāsyāmīti //
JB, 1, 343, 5.0 adhvaryuḥ prathamo yujyate //
JB, 2, 419, 18.0 varṣiṣṭhān smājau yuṅgdhvam uttarāvatīṃ sma śriyam upeta //
JB, 3, 122, 18.0 yadaiva vayaṃ yunajāmahā athānvādhāvatād iti //
JB, 3, 122, 19.0 sā heyaṃ yuktaṃ grāmam anusariṣyanty anūttasthau //
Jaiminīyaśrautasūtra
JaimŚS, 3, 9.0 atraitad ano yuktaṃ dadāti subrahmaṇyāya //
JaimŚS, 5, 13.0 apareṇāsmiṃs tiṣṭhati pravargyaṃ yuñjanti //
JaimŚS, 8, 15.0 yuñjate vācaṃ śatapadīṃ gāye sahasravartanīm //
Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 8, 7.0 anantarāṇi samānāni yuktāni //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 5.0 iti śāntiyuktāni //
KauśS, 2, 5, 24.0 imam indra iti yuktayoḥ pradānāntāni //
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 6, 5.0 yojanīyaṃ śrutvā yojayet //
KauśS, 3, 1, 15.0 yuktābhyāṃ saha koṣṭhābhyāṃ tṛtīyām //
KauśS, 3, 3, 1.0 sīrā yuñjanti iti yugalāṅgalaṃ pratanoti //
KauśS, 3, 3, 2.0 dakṣiṇam uṣṭāraṃ prathamaṃ yunakti //
KauśS, 3, 7, 35.0 purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 6, 10.0 yuktābhyāṃ tṛtīyām //
KauśS, 5, 9, 9.0 yuktābhyāṃ tṛtīyām //
KauśS, 6, 3, 4.0 jiṣṇave yogāyety apo yunakti //
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 10, 24.0 savapurastāddhomā yujyante //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau vā //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau vā //
KauśS, 11, 3, 37.1 yuktābhyāṃ tṛtīyām //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
Kaṭhopaniṣad
KaṭhUp, 3, 4.2 ātmendriyamanoyuktaṃ bhoktety āhur manīṣiṇaḥ //
KaṭhUp, 3, 6.1 yas tu vijñānavān bhavati yuktena manasā sadā /
Khādiragṛhyasūtra
KhādGS, 2, 5, 14.0 na goyuktamārohet //
KhādGS, 3, 1, 27.0 goyuktaṃ ratham ālabhet vanaspata iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 2.0 phalayuktāni karmāṇi //
KātyŚS, 1, 2, 4.0 yajatayaś cāphalayuktās tadaṅgam //
KātyŚS, 1, 2, 10.0 phalayuktānām ārambhe yāthākāmī phalārthitvāt //
KātyŚS, 5, 6, 29.0 prāśnanti yuktāḥ //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ vā //
KātyŚS, 15, 1, 22.0 triyukto 'śvaratho dakṣiṇā //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 15, 8, 27.0 ṛṣabhaṃ brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitam acchāvākāya gām agnīdhe //
KātyŚS, 20, 2, 7.0 prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām //
KātyŚS, 20, 2, 8.0 rājanyo dhṛtiṣu yuddhajapayuktāḥ //
KātyŚS, 20, 4, 1.0 anyasya raśanādānādi karoty aśvayuktam //
KātyŚS, 20, 5, 10.0 yunakty enaṃ yuñjanti bradhnam iti //
KātyŚS, 20, 5, 10.0 yunakty enaṃ yuñjanti bradhnam iti //
KātyŚS, 20, 5, 11.0 itarāṃś ca yuñjanty asyeti //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 26, 1.1 puṇyāhe yuṅkte /
KāṭhGS, 26, 1.2 yoge yoga iti yunakti //
KāṭhGS, 47, 6.0 yuktaḥ purastād iti pañcabhir ājyasya juhoti //
KāṭhGS, 71, 2.0 sīrā yuñjantīti tisṛbhir āyojanīyasya //
KāṭhGS, 71, 3.0 prathamottamābhyāṃ yunakti //
Kāṭhakasaṃhitā
KS, 7, 4, 1.0 agnihotre stomo yoktavyaḥ //
KS, 7, 4, 2.0 yasya vā agnihotre stomo yujyate vasīyān bhavati //
KS, 7, 4, 19.0 stomam evaitayā yuktaṃ parigṛhṇāti //
KS, 7, 5, 29.0 praivainaṃ yuṅkte //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 14, 6, 53.0 yunakti //
KS, 14, 6, 54.0 na vā etān manuṣyo yoktum arhati //
KS, 14, 6, 55.0 devatābhir evainān yunakti //
KS, 14, 7, 46.0 yajuṣaiva yujyante yajuṣā vimucyante //
KS, 19, 2, 16.0 pratūrtaṃ vājinn ādrava yuñjāthāṃ rāsabhaṃ yuvam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 4, 1, 4.1 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ /
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
MS, 1, 4, 5, 18.0 yunajmi tvā brahmaṇā daivyeneti //
MS, 1, 4, 5, 21.0 agnim etad yunakti //
MS, 1, 4, 5, 22.0 yukto 'smai havyaṃ vahati //
MS, 1, 5, 5, 1.0 yasya vā agnihotre stomo yujyate svargam asmai bhavati //
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 5, 5, 4.0 ita eva somaṃ yunakti //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 9.0 ubhayata eva stomaṃ yunaktītas cāmutaś ca //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 13, 9.0 na sarveṣu yukteṣu hotavyam //
MS, 1, 5, 13, 11.0 nāyukteṣv ayataṃ kriyate //
MS, 1, 5, 13, 12.0 sarvāṇy anyāni yuktāni syuḥ //
MS, 1, 5, 13, 13.0 agniṣṭhasya dakṣiṇo yuktaḥ syāt //
MS, 1, 5, 13, 19.0 sarveṣv eva yukteṣu hotavyam //
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 1, 11, 1, 4.2 te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 1, 11, 6, 24.0 na vā etān manuṣyā yoktum arhanti //
MS, 1, 11, 6, 25.0 devatābhir evainān yunakti //
MS, 1, 11, 7, 31.0 yajuṣaiva yujyante //
MS, 2, 6, 11, 2.3 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
MS, 2, 7, 1, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
MS, 2, 7, 1, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
MS, 2, 7, 1, 2.3 yuktvāya savitā devānt svaryato dhiyā divam /
MS, 2, 7, 1, 3.1 yuñjate manaḥ /
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 2, 2.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
MS, 2, 7, 12, 6.1 pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
MS, 2, 7, 12, 6.1 pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
MS, 2, 7, 12, 6.1 pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
MS, 2, 7, 12, 7.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
MS, 2, 7, 12, 8.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
MS, 2, 7, 12, 14.2 aṣṭrāṃ tāḍaṃ pratīnāhā ubhe maṇḍūkyau yuje //
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 7, 17, 2.1 yukṣvā hi devahūtamān aśvān agne rathīr iva /
MS, 2, 8, 8, 16.0 abhijitā yuktagrāvṇendrāyendraṃ jinva //
MS, 2, 12, 3, 1.12 agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 3, 16, 3, 1.1 yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ /
MS, 3, 16, 3, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
MS, 3, 16, 4, 18.2 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 4, 5.2 ko vo yunaktīti ca /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 13, 1.1 puṇyāhe yuṅkte //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 8, 6.0 eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 11, 1, 1.0 stomo yujyate sattriyebhyo 'harbhyaḥ pratnavatībhiś copavatībhiś ca //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 2, 2.0 nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 12, 4, 14.0 anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 2, 13, 3.0 sīrā yuñjantīti yojayet //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 2.0 ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat //
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
Taittirīyasaṃhitā
TS, 1, 5, 7, 3.1 stomam evāsmai yunakti //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 8, 33.0 prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 33.0 prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 33.0 prajāpatinaivainaṃ yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 10, 7.0 yunajmi tvā brahmaṇā daivyenety āha //
TS, 1, 6, 10, 9.0 tenaivainaṃ yunakti //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 7, 6, 70.1 prajāpatinaivainaṃ yunakti prajāpatinā vimuñcati //
TS, 1, 8, 5, 7.3 yojā nv indra te harī //
TS, 1, 8, 5, 9.1 yojā nv indra te harī //
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 5, 1, 2, 9.1 yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
TS, 5, 1, 2, 13.1 yoge yoga evainaṃ yuṅkte //
TS, 5, 1, 11, 4.2 devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
TS, 5, 2, 11, 4.1 rajatā hariṇīḥ sīsā yujo yujyante karmabhiḥ /
TS, 5, 3, 6, 2.1 abhijid asi yuktagrāvā /
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 3.0 agniṃ yunajmi śavasā ghṛtenety āha //
TS, 5, 4, 10, 4.0 yunakty evainam //
TS, 5, 4, 10, 5.0 sa enaṃ yuktaḥ suvargaṃ lokam abhivahati //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 9.0 yāvān evāgnis taṃ yunakti //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 6.0 yo vā agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 6.0 yo vā agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 6.0 yo vā agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 9.0 tenaivainaṃ yunakti //
TS, 5, 5, 3, 10.0 yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 10.0 yuṅkte yuñjāneṣu //
TS, 6, 2, 7, 12.0 atho yuktenaiva yuktam avarunddhe //
TS, 6, 2, 7, 12.0 atho yuktenaiva yuktam avarunddhe //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 5, 11, 1.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 6.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 9.0 prānyāni pātrāṇi yujyante nānyāni //
Taittirīyopaniṣad
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 3.2 gośakṛdyukte śarāve keśāngṛhṇīyāt //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
Vaitānasūtra
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 2, 12.1 yoge yoge tavastaram yuñjanti bradhnam aruṣam iti stotriyānurūpau //
VaitS, 4, 3, 18.1 yuñjanti bradhnam aruṣam iti stotriyam /
VaitS, 5, 1, 30.1 sīrā yuñjantīti sīraṃ yujyamānam //
VaitS, 5, 1, 30.1 sīrā yuñjantīti sīraṃ yujyamānam //
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 5, 13.1 brahmaṇā te brahmayujā yunajmīty ārambhaṇīyā //
VaitS, 7, 1, 26.2 saṃ tvāṃ gandharvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya /
VaitS, 8, 1, 4.1 gosavābhiṣecanīyayor yuñjanti bradhnam aruṣam iti //
Vasiṣṭhadharmasūtra
VasDhS, 8, 11.1 yuktaḥ svādhyāye yajñe prajanane ca //
VasDhS, 11, 20.2 atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ /
VasDhS, 15, 10.1 yadi nābhyudayikeṣu yuktaḥ syāt //
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
VasDhS, 25, 5.1 āvartayan sadā yuktaḥ prāṇāyāmān punaḥ punaḥ /
VasDhS, 25, 8.2 yogaḥ paraṃ tapo nityaṃ tasmād yuktaḥ sadā bhavet //
VasDhS, 25, 9.1 praṇave nityayuktaḥ syād vyāhṛtīṣu ca saptasu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 3, 51.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī //
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
VSM, 4, 33.1 usrāv etaṃ dhūrṣāhau yujyethām anaśrū avīrahaṇau brahmacodanau /
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 8, 33.1 ātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
VSM, 8, 34.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 10, 21.2 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 11, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyam /
VSM, 11, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
VSM, 11, 3.1 yuktvāya savitā devānt svaryato dhiyā divam /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 11, 13.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
VSM, 12, 67.1 sīrā yuñjanti kavayo yugā vitanvate pṛthak /
VSM, 12, 68.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
VSM, 13, 37.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
Vārāhagṛhyasūtra
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 1, 22.0 nahy ayukto havyaṃ vahata iti ha vijñāyate //
VārGS, 1, 23.2 yukto vaha jātavedaḥ purastādidaṃ viddhi kriyamāṇaṃ yatheha /
VārGS, 5, 26.3 yuñjate mana iti jagatīṃ vaiśyāya /
VārGS, 8, 5.2 ko vo yunaktīti ca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 12.1 pratyagāśiṣo 'karmayuktā mantrā yājamānam //
VārŚS, 1, 1, 2, 23.1 yunajmi tveti ca paridhiṣu paridhīyamāneṣv āhavanīyam //
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 2, 4, 10.2 kasmai vo yunakti tasmai vo yunaktu /
VārŚS, 1, 2, 4, 10.2 kasmai vo yunakti tasmai vo yunaktu /
VārŚS, 1, 2, 4, 10.3 bṛhaspatir vo yunaktu /
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
VārŚS, 1, 7, 4, 51.1 yojā nv indra te harom iti praṇavena tāmyante //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 1, 6.1 yuñjāthāṃ rāsabhaṃ yuvam ity uttaraṃ gardabham //
VārŚS, 2, 1, 3, 5.3 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktu /
VārŚS, 2, 1, 4, 38.1 dvādaśayuktena sīreṇāgniṃ kṛṣati ṣaḍyuktena vā //
VārŚS, 2, 1, 4, 38.1 dvādaśayuktena sīreṇāgniṃ kṛṣati ṣaḍyuktena vā //
VārŚS, 2, 1, 5, 2.1 pūṣā yunaktv iti yunakti //
VārŚS, 2, 1, 5, 2.1 pūṣā yunaktv iti yunakti //
VārŚS, 2, 1, 7, 1.1 yac ciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 1, 7, 2.2 yukṣvā hi devahūtamān iti saṃhitābhyām abhijuhoti //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 3, 1, 1, 26.0 vāyur vā tveti yunakti //
VārŚS, 3, 1, 1, 28.0 praṣṭivāhinaṃ rathaṃ yuñjanti tūṣṇīṃ ṣoḍaśetarān //
VārŚS, 3, 1, 1, 29.0 saptadaśa dadāti saptadaśa hastinaḥ saptadaśa dāsīr niṣkakaṇṭhīḥ saptadaśa gavāṃ śatāni daśa saptadaśāni prakṛtīnāṃ yuktaṃ dakṣiṇānām //
VārŚS, 3, 1, 1, 40.0 devasya vayam iti yajuryuktam ārohati //
VārŚS, 3, 2, 2, 28.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
VārŚS, 3, 3, 2, 53.0 mitrāvaruṇayos tveti yunakti //
VārŚS, 3, 4, 1, 44.1 vīṇāgāthibhyāṃ śate dadāty anasī ca yukte //
VārŚS, 3, 4, 3, 25.1 yuñjanti bradhnamityaśvaṃ yunakti //
VārŚS, 3, 4, 3, 25.1 yuñjanti bradhnamityaśvaṃ yunakti //
VārŚS, 3, 4, 3, 26.1 yuñjanty asya kāmyeti rathaṃ yunakti //
VārŚS, 3, 4, 3, 26.1 yuñjanty asya kāmyeti rathaṃ yunakti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 5, 23.0 sarvāhṇaṃ suyukto 'dhyayanād anantaro 'dhyāye //
ĀpDhS, 1, 6, 11.0 adhvāpannas tu karmayukto vāsīdet //
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 1, 14, 2.0 yac cānyad evaṃ yuktam //
ĀpDhS, 1, 22, 8.2 durdarśaṃ nipuṇaṃ yukto yaḥ paśyet sa modeta viṣṭape //
ĀpDhS, 1, 32, 1.0 pravacanayukto varṣāśaradaṃ maithunaṃ varjayet //
ĀpDhS, 2, 5, 18.1 yathāgamaṃ śiṣyebhyo vidyāsaṃpradāne niyameṣu ca yuktaḥ syāt /
ĀpDhS, 2, 5, 18.2 evaṃ vartamānaḥ pūrvāparān saṃbandhān ātmānaṃ ca kṣeme yunakti //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 12, 4.0 yathā yukto vivāhas tathā yuktā prajā bhavati //
ĀpDhS, 2, 12, 4.0 yathā yukto vivāhas tathā yuktā prajā bhavati //
ĀpDhS, 2, 14, 14.0 sarve hi dharmayuktā bhāginaḥ //
ĀpDhS, 2, 20, 18.0 yoktā ca dharmayukteṣu dravyaparigraheṣu ca //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
Āpastambagṛhyasūtra
ĀpGS, 5, 22.1 vāhāv uttarābhyāṃ yunakti dakṣiṇam agre //
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 3.1 śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyām abhimantryottarayodakumbhena śirasto 'vanayet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 28, 7.1 dakṣiṇo yukto bhavati savyo 'yuktaḥ /
ĀpŚS, 6, 28, 7.2 api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam /
ĀpŚS, 6, 28, 7.3 sarveṣu vā yukteṣu //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ vā //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 5.3 saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn //
ĀpŚS, 18, 3, 10.1 anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti //
ĀpŚS, 18, 3, 13.1 teṣāṃ dakṣiṇo yajuryuktaḥ //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 19, 25, 10.1 yukṣvā hi devahūtamān iti pañcadaśa sāmidhenīr anvāha //
ĀpŚS, 20, 7, 5.0 apavṛttāsv iṣṭiṣu vīṇāgāthibhyāṃ śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 7, 6.0 śate cānoyukte cety eke //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
ĀpŚS, 20, 16, 2.0 yuñjanty asya kāmyeti praṣṭī //
ĀpŚS, 20, 22, 7.1 tasmai śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 22, 8.1 śate cānoyukte cety eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 2.1 āpūryamāṇapakṣe yadā puṃsā nakṣatreṇa candramā yuktaḥ syāt //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 4, 2, 3.0 pīṭhacakreṇa goyuktenety eke //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri gā ṛtasyeti dve /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 9, 4, 18.0 ekayuktaṃ yavācitam acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 1, 2, 8.2 anantarāyam u tarhi yajūṃṣi japet sphyam u tarhy avastad upohya gṛhṇīyād yato yunajāma tato vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 3, 15.2 idam u cedasmānyajñe yuṅkthāstv evāsmākam api yajñe bhāga iti //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 2, 1.1 etaddha vai devā agniṃ gariṣṭhe 'yuñjan /
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 14.2 yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 5, 1, 4, 7.1 atha rathaṃ yunakti /
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 8.1 sa yunakti /
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.1 atha savyāyugyaṃ yunakti /
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.1 sa yunakti /
ŚBM, 5, 1, 4, 11.1 te vā eta eva trayo yuktā bhavanti /
ŚBM, 5, 1, 4, 11.2 trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturthamupayujya dadāti tasmād apītarasmin yajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra dāsyan bhavati taccaturtham upayujya dadāti //
ŚBM, 5, 1, 5, 15.1 atha yaṃ yajuṣā yunakti /
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 4, 3, 5.1 tam antarvedy abhyavavartya yunakti /
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 6.1 taṃ caturyujaṃ yunakti /
ŚBM, 5, 4, 3, 14.2 ayuktāso abrahmatā vidasāma /
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 14.1 yuktena manasā vayamiti /
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.1 yuktvāya savitā devāniti /
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.1 yuñjate mana uta yuñjate dhiya iti /
ŚBM, 6, 3, 1, 16.1 yuñjate mana uta yuñjate dhiya iti /
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.1 yuje vām brahma pūrvyaṃ namobhir iti /
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 7, 4, 7.4 yaddhi yuktaṃ na vimucyate pra tad dahyate /
ŚBM, 6, 8, 1, 8.1 athānaḍvāhau yunakti dakṣiṇam agre 'tha savyam /
ŚBM, 10, 5, 2, 20.2 eṣa hīdaṃ sarvaṃ yunakti /
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 8, 2, 5.1 atha dakṣiṇataḥ sīram yunakti /
ŚBM, 13, 8, 2, 5.4 yuṅkteti saṃpreṣyābhimantrayate /
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 2, 9.2 etasmā u hi karmaṇa usriyā yujyante /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 19.0 api vā yuktenaiva //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
Ṛgveda
ṚV, 1, 6, 1.1 yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ /
ṚV, 1, 6, 2.1 yuñjanty asya kāmyā harī vipakṣasā rathe /
ṚV, 1, 10, 3.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
ṚV, 1, 14, 12.1 yukṣvā hy aruṣī rathe harito deva rohitaḥ /
ṚV, 1, 23, 15.1 uto sa mahyam indubhiḥ ṣaḍ yuktāṁ anuseṣidhat /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 39, 6.1 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ /
ṚV, 1, 46, 7.2 yuñjāthām aśvinā ratham //
ṚV, 1, 46, 8.2 dhiyā yuyujra indavaḥ //
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 48, 7.1 eṣāyukta parāvataḥ sūryasyodayanād adhi /
ṚV, 1, 50, 9.1 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ /
ṚV, 1, 64, 7.2 mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam //
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 82, 2.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 82, 4.2 yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī //
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 84, 16.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 87, 3.1 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe /
ṚV, 1, 92, 2.1 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata /
ṚV, 1, 92, 15.1 yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ /
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 115, 4.2 yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai //
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 118, 4.1 ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ /
ṚV, 1, 123, 1.1 pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ /
ṚV, 1, 124, 11.1 aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam /
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 130, 5.2 ita ūtīr ayuñjata samānam artham akṣitam /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 1, 139, 4.1 aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu /
ṚV, 1, 140, 4.2 asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ //
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 157, 2.1 yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 161, 6.1 indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata /
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 165, 5.1 ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 1, 169, 2.1 ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā /
ṚV, 1, 177, 1.2 stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ //
ṚV, 1, 177, 3.2 yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik //
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 186, 9.1 pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti /
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 18, 1.1 prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 18, 5.1 ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ /
ṚV, 2, 34, 8.1 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ /
ṚV, 2, 37, 5.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
ṚV, 2, 40, 3.2 viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim //
ṚV, 3, 1, 1.2 devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva //
ṚV, 3, 4, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 3, 26, 4.1 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata /
ṚV, 3, 30, 2.2 sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau //
ṚV, 3, 35, 1.1 tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha /
ṚV, 3, 35, 2.1 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi /
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 41, 2.2 ayujran prātar adrayaḥ //
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 55, 18.2 ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam //
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 32, 17.1 sahasraṃ vyatīnāṃ yuktānām indram īmahe /
ṚV, 4, 45, 1.1 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi /
ṚV, 4, 45, 3.1 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham /
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 5, 1, 3.2 ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ //
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 31, 10.1 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 40, 4.2 yuktvā haribhyām upa yāsad arvāṅ mādhyandine savane matsad indraḥ //
ṚV, 5, 40, 8.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan /
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 46, 1.1 hayo na vidvāṁ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam /
ṚV, 5, 52, 8.2 uta sma te śubhe naraḥ pra syandrā yujata tmanā //
ṚV, 5, 53, 1.2 yad yuyujre kilāsyaḥ //
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 56, 6.1 yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ /
ṚV, 5, 56, 6.1 yuṅgdhvaṃ hy aruṣī rathe yuṅgdhvaṃ ratheṣu rohitaḥ /
ṚV, 5, 56, 6.2 yuṅgdhvaṃ harī ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave //
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 5, 80, 3.1 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre /
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 25, 3.1 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre /
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 24.1 ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim /
ṚV, 6, 47, 18.2 indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa //
ṚV, 6, 47, 19.1 yujāno haritā rathe bhūri tvaṣṭeha rājati /
ṚV, 6, 49, 5.1 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ /
ṚV, 6, 53, 1.2 dhiye pūṣann ayujmahi //
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 6, 62, 4.1 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 6, 66, 6.1 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke /
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 7, 2, 9.2 yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //
ṚV, 7, 16, 2.1 sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 23, 3.1 yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ /
ṚV, 7, 27, 1.1 indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ /
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 42, 1.2 pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ //
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 60, 3.1 ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ /
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 69, 2.1 sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ /
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 75, 4.1 eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti /
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 7, 90, 5.1 te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti /
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 3, 17.1 yukṣvā hi vṛtrahantama harī indra parāvataḥ /
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 13, 27.1 iha tyā sadhamādyā yujānaḥ somapītaye /
ṚV, 8, 20, 4.1 vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī /
ṚV, 8, 22, 9.2 yuñjāthām pīvarīr iṣaḥ //
ṚV, 8, 25, 22.2 rathaṃ yuktam asanāma suṣāmaṇi //
ṚV, 8, 26, 20.1 yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 50, 7.2 yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi //
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 8, 61, 12.1 ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam /
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 70, 7.2 etagvā cid ya etaśā yuyojate harī indro yuyojate //
ṚV, 8, 70, 7.2 etagvā cid ya etaśā yuyojate harī indro yuyojate //
ṚV, 8, 73, 1.1 ud īrāthām ṛtāyate yuñjāthām aśvinā ratham /
ṚV, 8, 75, 1.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
ṚV, 8, 85, 7.1 yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū /
ṚV, 8, 94, 1.2 yuktā vahnī rathānām //
ṚV, 8, 98, 9.1 yuñjanti harī iṣirasya gāthayorau ratha uruyuge /
ṚV, 9, 62, 17.1 taṃ tripṛṣṭhe trivandhure rathe yuñjanti yātave /
ṚV, 9, 63, 8.1 ayukta sūra etaśam pavamāno manāv adhi /
ṚV, 9, 63, 9.1 uta tyā harito daśa sūro ayukta yātave /
ṚV, 9, 64, 19.1 mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ /
ṚV, 9, 72, 1.1 harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate /
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
ṚV, 9, 88, 2.1 sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni /
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 11, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 12, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 22, 4.1 yujāno aśvā vātasya dhunī devo devasya vajrivaḥ /
ṚV, 10, 27, 9.2 atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān //
ṚV, 10, 27, 9.2 atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān //
ṚV, 10, 27, 20.1 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi /
ṚV, 10, 33, 1.1 pra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa /
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 60, 6.1 agastyasya nadbhyaḥ saptī yunakṣi rohitā /
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 79, 7.1 viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān /
ṚV, 10, 93, 13.1 vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī /
ṚV, 10, 93, 14.2 ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām //
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
ṚV, 10, 94, 7.2 daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ //
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 101, 3.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
ṚV, 10, 101, 4.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
ṚV, 10, 102, 6.1 kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī /
ṚV, 10, 102, 6.2 dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm //
ṚV, 10, 102, 10.1 āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti /
ṚV, 10, 105, 3.2 śubhe yad yuyuje taviṣīvān //
ṚV, 10, 112, 4.2 tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha //
ṚV, 10, 114, 10.1 bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ /
ṚV, 10, 164, 2.1 bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam /
ṚV, 10, 175, 1.2 dhūrṣu yujyadhvaṃ sunuta //
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.2 stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ //
ṚVKh, 1, 2, 8.2 haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye //
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 1, 8, 1.1 yadā yuñjāthe maghavānam āśum puruspṛhaṃ pṛtanājyaṃ suvīram /
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
ṚVKh, 3, 2, 7.2 yujāna indra haribhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste kā svit yajamānasya saṃvit /
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
ṚVKh, 4, 5, 21.1 abhi prehi sahasrākṣaṃ yuktvāśuṃ śapatha ratham /
Ṛgvidhāna
ṚgVidh, 1, 2, 2.2 tapasy adhyayane yukto bhaved bhūtānukampakaḥ //
ṚgVidh, 1, 2, 4.2 tapoyuktasya sidhyanti karmāṇi niyatātmanaḥ //
ṚgVidh, 1, 4, 5.2 maṅgalācārayuktaḥ syāt trir ahno 'bhyupayan apaḥ //
ṚgVidh, 1, 7, 5.1 etam eva tryahair yuktaṃ mahāsāṃtapanaṃ viduḥ /
ṚgVidh, 1, 11, 2.1 āyuṣyāṇyeva karmāṇi mantrayuktaḥ samārabhet /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
ṢB, 1, 4, 10.1 yuñje vācaṃ śatapadīm ity āha /
ṢB, 2, 1, 14.1 cakṣur eva tad yunakti tasmād yuktaṃ cakṣuḥ //
ṢB, 2, 1, 14.1 cakṣur eva tad yunakti tasmād yuktaṃ cakṣuḥ //
ṢB, 2, 1, 20.1 śrotram eva tad yunakti /
ṢB, 2, 1, 20.2 tasmād yuktaṃ śrotram /
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 2, 8.1 retasyā chando yujyate /
ṢB, 2, 2, 9.3 vyatiṣaktau prāṇāpānau prajā dadhato gāyatrī chando yujyate /
ṢB, 2, 2, 10.2 cakṣur eva tad yunakti /
ṢB, 2, 2, 10.3 tasmād virūpaṃ cakṣuḥ kṛṣṇam anyacchuklam anyat triṣṭup chando yujyate /
ṢB, 2, 2, 11.2 śrotram eva tad yunakti /
ṢB, 2, 2, 11.3 tasmād yuktaṃ śrotram /
ṢB, 2, 2, 11.6 jagatī chando yujyate /
ṢB, 2, 2, 12.8 anuṣṭup chando yujyate /
ṢB, 2, 2, 13.4 paṅktiś chando yujyate /
Arthaśāstra
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 8, 15.1 anyair amātyaguṇair ayuktā hyete //
ArthaŚ, 1, 8, 26.1 tasmād abhijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta guṇaprādhānyāt iti //
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 11, 4.1 pravrajyāpratyavasitaḥ prajñāśaucayukta udāsthitaḥ //
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 4, 2.1 sa dvādaśadvāro yuktodakabhramacchannapathaḥ //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 5, 16.1 sarvādhikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadhyamottamavadhā daṇḍāḥ //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 8, 23.1 mithyāvāde caiṣāṃ yuktasamo daṇḍaḥ //
ArthaŚ, 2, 9, 30.1 teṣām antevāsinaḥ śilpaśaucayuktāḥ saṃkhyāyakādīnām apasarpāḥ //
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 9, 34.2 na tu pracchannabhāvānāṃ yuktānāṃ caratāṃ gatiḥ //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 13, 40.1 ghanaṃ suṣiraṃ pṛṣatādiyuktaṃ kṣudrakam iti //
ArthaŚ, 2, 13, 42.1 tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ vā suvarṇaṃ saṃskṛtakaṃ tasmād rakṣet //
ArthaŚ, 2, 13, 42.1 tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ vā suvarṇaṃ saṃskṛtakaṃ tasmād rakṣet //
ArthaŚ, 2, 13, 61.1 abhinītaṃ prabhāyuktaṃ saṃsthānamadhuraṃ samam /
ArthaŚ, 2, 25, 18.1 dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ //
ArthaŚ, 2, 25, 23.1 guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ //
ArthaŚ, 2, 25, 26.1 māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ //
ArthaŚ, 2, 25, 28.1 madhukaniryūhayuktā kaṭaśarkarā varṇaprasādanī ca //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 3, 23.1 snuhikṣīraliptāni dhānyāni visṛjed upaniṣadyogayuktāni vā //
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi vā //
ArthaŚ, 4, 5, 16.1 abhiyoge gūḍhabalair ghātayeyuḥ madanarasayuktena vā pathyadanena //
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 14, 1, 6.1 dhāmārgavayātudhānamūlaṃ bhallātakapuṣpacūrṇayuktam ārdhamāsikaḥ //
ArthaŚ, 14, 1, 7.1 vyāghātakamūlaṃ bhallātakapuṣpacūrṇayuktaṃ kīṭayogo māsikaḥ //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 1, 21.1 sa eva citrabhekāntramadhuyuktaḥ prameham āpādayati manuṣyalohitayuktaḥ śoṣam //
ArthaŚ, 14, 1, 21.1 sa eva citrabhekāntramadhuyuktaḥ prameham āpādayati manuṣyalohitayuktaḥ śoṣam //
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
ArthaŚ, 14, 2, 15.1 kukkuṭakośātakīśatāvarīmūlayuktam āhārayamāṇo māsena gauro bhavati //
ArthaŚ, 14, 2, 17.1 śakunakaṅgutailayuktā haritālamanaḥśilāḥ śyāmīkaraṇam //
ArthaŚ, 14, 2, 18.1 khadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 2, 20.1 pāribhadrakatvaṅmaṣī maṇḍūkavasayā yuktā gātraprajvālanam agninā //
ArthaŚ, 14, 2, 24.1 tena pradigdham aṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ vā jvalati //
ArthaŚ, 14, 2, 36.1 samudraphenakas tailayukto 'mbhasi plavamāno jvalati //
ArthaŚ, 14, 3, 59.1 dvigoyuktaṃ goyānam āhṛtaṃ bhavati //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
ArthaŚ, 14, 4, 4.1 sṛgālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ vā kṣīrayuktaṃ pānaṃ madanadoṣaharam //
Avadānaśataka
AvŚat, 1, 5.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 2, 6.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 3, 9.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 4, 7.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 6, 7.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 7, 8.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 8, 3.8 tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam //
AvŚat, 8, 5.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 9, 7.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 10, 6.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 6.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 20, 2.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 22, 2.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 23, 4.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
Aṣṭasāhasrikā
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 51.0 lupi yuktavad vyaktivacane //
Aṣṭādhyāyī, 1, 3, 54.0 samas tṛtīyāyuktāt //
Aṣṭādhyāyī, 1, 4, 9.0 ṣaṣṭhīyuktaś chandasi vā //
Aṣṭādhyāyī, 1, 4, 50.0 tathāyuktaṃ ca anīpsitam //
Aṣṭādhyāyī, 2, 3, 4.0 antarāntareṇa yukte //
Aṣṭādhyāyī, 2, 3, 8.0 karmapravacanīyayukte dvitīyā //
Aṣṭādhyāyī, 2, 3, 19.0 sahayukte 'pradhāne //
Aṣṭādhyāyī, 2, 3, 29.0 anyārāditarartedikśabdāñcūttarapadājāhiyukte //
Aṣṭādhyāyī, 4, 2, 3.0 nakṣatreṇa yuktaḥ kālaḥ //
Aṣṭādhyāyī, 5, 3, 77.0 nītau ca tadyuktāt //
Aṣṭādhyāyī, 5, 4, 36.0 tadyuktāt karmaṇo 'ṇ //
Aṣṭādhyāyī, 8, 1, 24.0 na cavāhāhaevayukte //
Aṣṭādhyāyī, 8, 2, 96.0 aṅgayuktaṃ tiṅ ākāṅkṣam //
Buddhacarita
BCar, 1, 3.2 tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā //
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 2, 26.1 kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
BCar, 3, 8.1 tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhirnibhṛtaisturaṅgaiḥ /
BCar, 3, 48.1 tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa veśma /
BCar, 3, 50.1 bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayapracāram /
BCar, 3, 63.2 viśeṣayuktaṃ tu narendraśāsanātsa padmaṣaṇḍaṃ vanameva niryayau //
BCar, 5, 78.1 tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
BCar, 7, 50.2 śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ //
BCar, 12, 105.2 samādhiyuktacittasya dhyānayogaḥ pravartate //
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
BCar, 13, 68.1 eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā /
Carakasaṃhitā
Ca, Sū., 1, 79.2 śvetā jyotiṣmatī caiva yojyā śīrṣavirecane //
Ca, Sū., 1, 84.2 etāni vamane caiva yojyānyāsthāpaneṣu ca //
Ca, Sū., 1, 90.1 ālepanārthe yujyante snehasvedavidhau tathā /
Ca, Sū., 1, 95.1 mūtramutsādane yuktaṃ yuktamālepaneṣu ca /
Ca, Sū., 1, 95.1 mūtramutsādane yuktaṃ yuktamālepaneṣu ca /
Ca, Sū., 1, 95.2 yuktamāsthāpane mūtraṃ yuktaṃ cāpi virecane //
Ca, Sū., 1, 95.2 yuktamāsthāpane mūtraṃ yuktaṃ cāpi virecane //
Ca, Sū., 1, 96.1 svedeṣvapi ca tadyuktamānāheṣvagadeṣu ca /
Ca, Sū., 1, 97.1 tadyuktamupanāheṣu pariṣeke tathaiva ca /
Ca, Sū., 1, 112.2 virecane snehane ca payaḥ sarvatra yujyate //
Ca, Sū., 1, 127.1 tasmānna bhiṣajā yuktaṃ yuktibāhyena bheṣajam /
Ca, Sū., 2, 13.2 udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca //
Ca, Sū., 3, 6.2 siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ //
Ca, Sū., 3, 13.1 rasāñjanaṃ saprapunāḍabījaṃ yuktaṃ kapitthasya rasena lepaḥ /
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 3, 22.2 ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ //
Ca, Sū., 3, 23.2 natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 5, 25.2 vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ //
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 7, 28.2 vākyasyākālayuktasya dhārayedvegamutthitam //
Ca, Sū., 9, 18.2 bhiṣak catuṣṭaye yuktaḥ prāṇābhisara ucyate //
Ca, Sū., 9, 24.2 tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 11, 24.2 yuktiyuktā catuṣpādasaṃpad vyādhinibarhaṇī //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 43.0 ityasātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ samayogayuktāstu prakṛtihetavo bhavanti //
Ca, Sū., 11, 50.3 santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi //
Ca, Sū., 13, 8.1 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho /
Ca, Sū., 13, 37.2 sukhena ca snehayati śodhanārthe ca yujyate //
Ca, Sū., 14, 36.2 umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 22.2 pītvā saṃśodhanaṃ samyagāyuṣā yujyate ciram //
Ca, Sū., 16, 12.2 yuñjyād ya enamatyantamāyuṣā ca sukhena ca //
Ca, Sū., 16, 19.2 tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca, Sū., 16, 23.2 tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca, Sū., 17, 119.2 nityaṃ yuktaḥ paricaredicchannāyuranitvaram //
Ca, Sū., 21, 38.1 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca, Sū., 21, 38.1 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca, Sū., 23, 38.2 parūṣakaiḥ sāmalakairyukto madyavikāranut //
Ca, Sū., 24, 4.2 yunakti prāṇinaḥ śoṇitaṃ hyanuvartate //
Ca, Sū., 24, 48.2 prabhūtakaṭuyuktāni tasyāsye gālayenmuhuḥ //
Ca, Sū., 24, 49.2 tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ //
Ca, Sū., 25, 18.2 mātāpitrorapi ca te prāgutpattirna yujyate //
Ca, Sū., 25, 24.2 prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 16.1 pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet /
Ca, Sū., 26, 19.2 yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca, Sū., 26, 21.1 yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau /
Ca, Sū., 26, 31.2 parāparatve yuktiśca yojanā yā tu yujyate //
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 79.2 prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 51.1 yathā cākālamaraṇaṃ yathāyuktaṃ ca bheṣajam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 50.1 athānuyojyamanuyojyaṃ nāma yadvākyaṃ vākyadoṣayuktaṃ tat /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 1, 24.1 ekaikādhikayuktāni khādīnāmindriyāṇi tu /
Ca, Śār., 1, 36.1 rajastamobhyāṃ yuktasya saṃyogo'yamanantavān /
Ca, Śār., 1, 49.2 kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām //
Ca, Śār., 1, 75.2 yuktasya manasā tasya nirdiśyante vibhoḥ kriyāḥ //
Ca, Śār., 2, 40.2 sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ //
Ca, Śār., 2, 43.2 jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam //
Ca, Śār., 2, 48.2 ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 24.2 tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad bhavatyojaso 'navasthitatvāt /
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 7, 19.3 tadajñānanimittena sa mohena na yujyate //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 53.0 tatreyaṃ stanasaṃpat nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti stanasaṃpat //
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā //
Ca, Indr., 6, 15.1 uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ /
Ca, Cik., 3, 39.1 dāhakṛttejasā yuktaḥ śītakṛt somasaṃśrayāt /
Ca, Cik., 3, 61.1 kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ /
Ca, Cik., 3, 156.1 jvarāpahaiḥ phalarasairyuktaṃ samadhuśarkaram /
Ca, Cik., 3, 209.2 trivṛtāśarkarāyuktaḥ pittaśleṣmajvarāpahaḥ //
Ca, Cik., 3, 228.2 yuktamuṣṇāmbunā peyaṃ vamanaṃ jvaraśāntaye //
Ca, Cik., 3, 268.3 mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ //
Ca, Cik., 3, 329.2 yuktaṃ prakṛtisattvena vidyāt puruṣam ajvaram //
Ca, Cik., 4, 69.2 yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 4, 93.2 yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya //
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 5, 51.1 yojyaścāhārasaṃsargo bheṣajaiḥ kaṭutiktakaiḥ /
Ca, Cik., 5, 170.2 tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati //
Ca, Cik., 5, 174.2 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā punaḥ //
Ca, Cik., 22, 18.2 ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ //
Ca, Cik., 1, 3, 7.2 rasāyanavidhānena kālayuktena cāyuṣā //
Ca, Cik., 1, 3, 18.1 yuktāni lehavatkumbhe sthitāni ghṛtabhāvite /
Ca, Cik., 1, 3, 38.2 cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati //
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Ca, Cik., 1, 4, 36.2 rasāyanaguṇair jantur yujyate na kadācana //
Ca, Cik., 1, 4, 51.1 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ /
Ca, Cik., 2, 1, 43.1 īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 2, 25.1 yuktyā yuktaṃ sasūkṣmailaṃ nave kumbhe śucau paṭe /
Ca, Cik., 2, 2, 28.2 yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca //
Ca, Cik., 2, 2, 30.1 etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ /
Ca, Cik., 2, 3, 5.2 śarkarākṣaudrasarpirbhiryuktaṃ tadvṛṣyamuttamam //
Ca, Cik., 2, 3, 7.1 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram /
Ca, Cik., 2, 3, 10.1 yuktaṃ saśarkaraṃ pītvā vṛddhaḥ saptatiko 'pi vā /
Ca, Cik., 2, 3, 18.2 śarkarāpippalīkṣaudrayuktaṃ tadvṛṣyamuttamam //
Ca, Cik., 2, 4, 16.1 prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 4, 19.2 yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet //
Ca, Cik., 2, 4, 29.2 śarkarāmadhuyuktaṃ tadapatyārthī prayojayet //
Garbhopaniṣat
GarbhOp, 1, 1.1 oṃ pañcātmakaṃ pañcasu vartamānaṃ ṣaḍāśrayaṃ ṣaḍguṇayogayuktam /
Lalitavistara
LalVis, 3, 24.6 na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 4, 12.2 anyonyagamayuktā yathaiva sāmāyi kāmaṃ ca //
LalVis, 4, 16.2 hetupratyayayuktā vartante 'svāmikā jaḍābuddhyā //
LalVis, 7, 1.21 puṣyaṃ ca nakṣatrayuktamabhūt /
LalVis, 8, 2.13 yujyantāṃ kanyārathāḥ /
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 12, 22.1 śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 1, 17.2 sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca //
MBh, 1, 1, 57.3 kramaṇaprastarair yuktaḥ kathaṃcid apyatīva hi /
MBh, 1, 1, 102.2 śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.6 śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 130.1 yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya /
MBh, 1, 1, 137.2 punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 201.1 yat tad yativarā yuktā dhyānayogabalānvitāḥ /
MBh, 1, 2, 8.1 yena liṅgena yo deśo yuktaḥ samupalakṣyate /
MBh, 1, 2, 175.6 kṣepayuktair vacobhiśca dharmarājasya dhīmataḥ /
MBh, 1, 5, 6.2 nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam /
MBh, 1, 14, 8.4 bhavato bhavato yuktau prasādāt tanayau mama //
MBh, 1, 18, 11.3 yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām /
MBh, 1, 20, 8.7 devānāṃ ca hite yuktastvahito daityarakṣasām /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 26, 25.1 te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ /
MBh, 1, 35, 12.5 sarpān bahūñ jaratkārau nityayuktān samādadhat //
MBh, 1, 43, 12.2 atīva tapasā yukto vaiśvānarasamadyutiḥ /
MBh, 1, 43, 37.2 yadyuktam anurūpaṃ ca jaratkārustapodhanaḥ //
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 47, 11.1 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam /
MBh, 1, 49, 20.2 vāgbhir maṅgalayuktābhistoṣayiṣye 'dya mātula /
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 55, 34.2 subhadrā yuyuje prītā pāṇḍavenārjunena ha //
MBh, 1, 56, 32.15 iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam /
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 11.2 yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca //
MBh, 1, 57, 22.2 haribhir vājibhir yuktam antarikṣagataṃ ratham /
MBh, 1, 57, 32.2 arautsīccetanāyuktaḥ kāmāt kolāhalaḥ kila //
MBh, 1, 57, 57.30 adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam /
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 60, 15.2 kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ /
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 1, 67, 17.11 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet /
MBh, 1, 67, 17.11 yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet /
MBh, 1, 67, 22.1 bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati /
MBh, 1, 68, 13.25 kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā /
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 70, 8.2 kālasya nayane yuktāḥ saptaviṃśatim indave //
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 92, 17.4 śriyā paramayā yuktaḥ śaracchukle yathā śaśī /
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 94, 14.4 guṇair anupamair yuktaḥ samastair abhikāmikaiḥ /
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 96, 50.2 cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ /
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 99, 11.4 tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ /
MBh, 1, 99, 20.1 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ /
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 102, 15.3 vaidikādhyayane yukto nītiśāstreṣu pāragaḥ /
MBh, 1, 102, 15.14 bhāvenāgamayuktena sarvaṃ vedayate jagat /
MBh, 1, 103, 14.2 svasāraṃ parayā lakṣmyā yuktām ādāya kauravān /
MBh, 1, 105, 3.2 yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva //
MBh, 1, 105, 7.24 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 105, 7.57 maṅgalācārayuktābhir āśīrbhiścābhinanditaḥ /
MBh, 1, 114, 13.8 maghe candramasā yukte siṃhe cābhyudite gurau /
MBh, 1, 114, 16.2 tatra daivaṃ tu vidhinā kālayuktena labhyate //
MBh, 1, 114, 61.1 āyayustejasā yuktā mahākrodhā mahābalāḥ /
MBh, 1, 114, 61.14 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ /
MBh, 1, 115, 13.4 yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane //
MBh, 1, 115, 28.19 yuktāni ca kumārāṇāṃ pāribarhāṇyanekaśaḥ /
MBh, 1, 116, 12.2 pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā /
MBh, 1, 118, 10.1 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam /
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 121, 7.5 sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham /
MBh, 1, 121, 16.6 tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ /
MBh, 1, 123, 14.1 parayā śraddhayā yukto yogena parameṇa ca /
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 126, 36.4 abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ /
MBh, 1, 126, 39.3 aṅgarājasya yuktāṃśca dattvā rājaparicchadān /
MBh, 1, 127, 10.2 vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam //
MBh, 1, 127, 15.4 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam //
MBh, 1, 130, 15.2 naite viṣamam iccheyur dharmayuktā manasvinaḥ //
MBh, 1, 132, 7.1 sa tvaṃ rāsabhayuktena syandanenāśugāminā /
MBh, 1, 132, 18.2 prāyād rāsabhayuktena nagaraṃ vāraṇāvatam //
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 135, 17.2 kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata //
MBh, 1, 136, 19.13 sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm /
MBh, 1, 136, 19.23 iyaṃ vāripathe yuktā naur apsu sukhagāminī /
MBh, 1, 139, 14.2 kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama //
MBh, 1, 139, 17.10 upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ /
MBh, 1, 139, 24.1 etad vijñāya dharmajña yuktaṃ mayi samācara /
MBh, 1, 151, 1.30 cucoda sa balīvardau yuktau sarvāṅgakālakau /
MBh, 1, 151, 25.77 vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 1, 152, 19.17 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ /
MBh, 1, 155, 7.2 saṃhitādhyayane yuktau gotrataścāpi kāśyapau //
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 159, 16.2 tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ //
MBh, 1, 161, 12.9 prītisaṃyogayuktābhir adbhiḥ prahlādayasva me /
MBh, 1, 162, 11.3 pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ //
MBh, 1, 163, 2.2 yuktaḥ saṃvaraṇo bhartā duhituste vihaṃgama //
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 172, 13.2 te ca sarve mudā yuktā modante sahitāḥ suraiḥ /
MBh, 1, 174, 11.2 buddhivīryabalotsāhair yuktān devān ivāparān //
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 178, 15.6 anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 1, 187, 12.3 prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram //
MBh, 1, 190, 6.1 tato rājā yajñasenaḥ saputro janyārthayuktaṃ bahu tat tadagryam /
MBh, 1, 190, 17.2 tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni //
MBh, 1, 191, 16.4 muktāyuktasukarṇāśca saptabindulalāṭikāḥ /
MBh, 1, 191, 19.2 mudā paramayā yukto govindapriyakāmyayā //
MBh, 1, 192, 7.57 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau /
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 1, 196, 8.2 pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca /
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 1, 198, 11.2 vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ /
MBh, 1, 199, 2.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām /
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 25.31 yuktam etan mahārāja kauravāṇāṃ yaśaskaram /
MBh, 1, 199, 32.3 talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam //
MBh, 1, 200, 4.2 teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā //
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 203, 15.2 na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām //
MBh, 1, 206, 26.7 tasmāt tava pratyavāyo yujyate na hi kutracit //
MBh, 1, 212, 1.57 kanyāpurasamīpe tu na yuktam iti me matiḥ /
MBh, 1, 212, 1.202 yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 212, 1.324 sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ /
MBh, 1, 212, 1.348 sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ /
MBh, 1, 212, 3.2 sainyasugrīvayuktena kiṅkiṇījālamālinā //
MBh, 1, 212, 5.2 yuktaḥ senānuyātreṇa ratham āropya mādhavīm /
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 213, 20.12 gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ /
MBh, 1, 213, 44.1 snāpanotsādane caiva suyuktaṃ vayasānvitam /
MBh, 1, 214, 18.2 gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam //
MBh, 1, 214, 19.2 mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ //
MBh, 1, 214, 19.2 mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ //
MBh, 1, 216, 9.1 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ /
MBh, 1, 216, 18.2 jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ //
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 225, 16.2 yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate //
MBh, 2, 1, 6.9 bilāni ramaṇīyāni sukhayuktāni vai bhṛśam /
MBh, 2, 2, 5.1 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam /
MBh, 2, 2, 23.12 keśavo 'pi mudā yuktaḥ praviveśa purottamam /
MBh, 2, 5, 1.10 pañcāvayavayuktasya vākyasya guṇadoṣavit /
MBh, 2, 5, 1.17 ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ /
MBh, 2, 5, 1.19 etaiścānyaiśca bahubhir yukto guṇagaṇair muniḥ //
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 5, 62.1 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ /
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 8, 29.1 kālasya nayane yuktā yamasya puruṣāśca ye /
MBh, 2, 8, 37.2 upāsate mahātmānaṃ rūpayuktā manasvinaḥ //
MBh, 2, 11, 6.1 auṣadhair vā tathā yuktair uta vā māyayā yayā /
MBh, 2, 11, 16.4 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata /
MBh, 2, 11, 26.2 bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate /
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 2, 13, 60.1 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 2, 15, 4.3 tasmānna pratipattistu kāryā yuktā matā mama //
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 2, 22, 2.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum /
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 30, 30.2 annādyāharaṇe yuktāḥ santu matpriyakāmyayā //
MBh, 2, 30, 47.2 bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak /
MBh, 2, 32, 3.2 yuyoja ha yathāyogam adhikāreṣvanantaram //
MBh, 2, 33, 26.3 upanīyamānaṃ yuktaṃ ca tanme brūhi pitāmaha //
MBh, 2, 34, 2.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu /
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 38, 2.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā /
MBh, 2, 45, 42.2 ubhayoḥ pakṣayor yuktaṃ vakṣyatyarthaviniścayam //
MBh, 2, 46, 23.2 yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe //
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 2, 49, 5.2 sudakṣiṇastaṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ //
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 51, 13.1 svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ tadvartināṃ cāpi tathaiva yuktam /
MBh, 2, 51, 17.2 sabhām agryāṃ krośamātrāyatāṃ me tad vistārām āśu kurvantu yuktāḥ //
MBh, 2, 51, 18.2 sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ //
MBh, 2, 52, 10.3 kiṃ vā bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma //
MBh, 2, 54, 24.3 yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ //
MBh, 2, 55, 2.2 duryodhano bhāratānāṃ kulaghnaḥ so 'yaṃ yukto bhavitā kālahetuḥ //
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 2, 66, 6.2 abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan //
MBh, 2, 66, 28.2 putrahārdād dharmayuktaṃ gāndhārī śokakarśitā //
MBh, 2, 70, 15.2 duḥkhāyāsabhujo 'tyarthaṃ yuktān apyuttamair guṇaiḥ //
MBh, 2, 72, 35.2 ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā //
MBh, 3, 2, 9.2 duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe //
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 18, 1.3 daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam //
MBh, 3, 21, 12.1 sainyasugrīvayuktena rathenānādayan diśaḥ /
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 24, 1.3 yamau ca kṛṣṇā ca purohitaś ca rathān mahārhān paramāśvayuktān //
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 31, 29.1 āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ /
MBh, 3, 32, 8.2 sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ //
MBh, 3, 32, 24.2 vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ //
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 33, 50.2 yunakti medhayā dhīro yathāśakti yathābalam //
MBh, 3, 33, 54.1 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe /
MBh, 3, 34, 72.2 kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ //
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 37, 38.2 brāhmaṇās tapasā yuktā devendram ṛṣayo yathā //
MBh, 3, 38, 27.2 yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ //
MBh, 3, 38, 28.2 manojavagatir bhūtvā yogayukto yathānilaḥ //
MBh, 3, 39, 12.2 tvarayā parayā yuktas tapase dhṛtaniścayaḥ /
MBh, 3, 43, 5.1 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ /
MBh, 3, 44, 31.2 cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ //
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 48, 30.3 keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam //
MBh, 3, 50, 5.2 śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ //
MBh, 3, 61, 84.2 ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt //
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 64, 2.2 aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ //
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 65, 24.1 yuktaṃ tasyāprameyasya vīryasattvavato mayā /
MBh, 3, 69, 17.3 yojayāmāsa kuśalo javayuktān rathe naraḥ //
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 69, 29.2 daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ //
MBh, 3, 69, 31.2 nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ //
MBh, 3, 70, 36.1 mudā paramayā yuktas tejasā ca pareṇa ha /
MBh, 3, 74, 7.1 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā /
MBh, 3, 80, 5.2 āśvāsayad dharmasutaṃ yuktarūpam ivānagha //
MBh, 3, 81, 6.1 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha /
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 90, 22.3 viprāś ca yatayo yuktā jagmur nāgapuraṃ prati //
MBh, 3, 91, 26.2 abhedyaiḥ kavacair yuktās tīrthānyanvacaraṃs tadā //
MBh, 3, 94, 5.1 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ /
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 97, 15.1 vivājaśca suvājaśca tasmin yuktau rathe hayau /
MBh, 3, 110, 22.1 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ /
MBh, 3, 111, 19.2 svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 115, 28.3 tejasā varcasā caiva yuktaṃ bhārgavanandanam //
MBh, 3, 116, 1.2 sa vedādhyayane yukto jamadagnir mahātapāḥ /
MBh, 3, 117, 2.2 mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ //
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 127, 16.1 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet /
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 133, 6.2 yadyatra vṛddheṣu kṛtaḥ praveśo yuktaṃ mama dvārapāla praveṣṭum /
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 134, 10.2 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñam imaṃ vahanti /
MBh, 3, 135, 10.2 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān /
MBh, 3, 137, 3.2 nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ //
MBh, 3, 141, 22.3 tapasā caiva kaunteya sarve yokṣyāmahe vayam //
MBh, 3, 145, 36.1 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha /
MBh, 3, 148, 20.1 cāturāśramyayuktena karmaṇā kālayoginā /
MBh, 3, 151, 14.2 tejoyuktam apṛcchanta kas tvam ākhyātum arhasi //
MBh, 3, 158, 22.2 cukrodha yakṣādhipatir yujyatām iti cābravīt //
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 160, 21.2 pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ //
MBh, 3, 161, 2.1 tān vīryayuktān suviśuddhasattvāṃs tejasvinaḥ satyadhṛtipradhānān /
MBh, 3, 162, 4.1 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam /
MBh, 3, 162, 10.1 jaṭilaṃ devarājasya tapoyuktam akalmaṣam /
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 3, 167, 8.1 śataṃ śatās te harayas tasmin yuktā mahārathe /
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 170, 15.2 rathena tena divyena hariyuktena mātaliḥ //
MBh, 3, 170, 58.1 tacchokayuktam aśrīkaṃ duḥkhadainyasamāhatam /
MBh, 3, 171, 5.2 divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha //
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 174, 20.2 tasmād vanāccaitrarathaprakāśācchriyā jvalantas tapasā ca yuktāḥ //
MBh, 3, 174, 22.2 tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ //
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 180, 6.2 sainyasugrīvayuktena rathena rathināṃ varaḥ //
MBh, 3, 181, 9.2 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara /
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 185, 29.1 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā /
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 188, 27.1 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ /
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 192, 25.3 pratibhāsyati yogaś ca yena yukto divaukasām //
MBh, 3, 198, 7.2 paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām //
MBh, 3, 198, 25.2 vikarmāṇaś ca ye kecit tān yunakti svakarmasu //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 199, 33.2 dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te //
MBh, 3, 202, 20.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 3, 204, 2.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam /
MBh, 3, 206, 16.2 mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 209, 10.1 haviṣā yo dvitīyena somena saha yujyate /
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 3, 213, 28.1 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ /
MBh, 3, 213, 32.1 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 219, 2.1 ṛṣibhiḥ samparityaktā dharmayuktā mahāvratāḥ /
MBh, 3, 221, 2.1 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame /
MBh, 3, 225, 6.2 tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām //
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 227, 11.2 yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet //
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 235, 18.2 kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ //
MBh, 3, 240, 16.2 vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ //
MBh, 3, 240, 30.2 amanyata vadhe yuktān samarthāṃśca suyodhanaḥ //
MBh, 3, 242, 18.2 mudā paramayā yuktāḥ prītyā cāpi nareśvara //
MBh, 3, 242, 19.2 harṣeṇa mahatā yukto viduraṃ pratyabhāṣata //
MBh, 3, 245, 19.2 tasmāccharīraṃ yuñjīta tapasā niyamena ca //
MBh, 3, 246, 31.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 3, 251, 21.2 vilobhayāmāsa paraṃ vākyair vākyāni yuñjatī //
MBh, 3, 253, 6.2 yuktair bṛhadbhiḥ surathair nṛvīrās tadāśramāyābhimukhā babhūvuḥ //
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 3, 255, 26.2 jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ //
MBh, 3, 255, 58.2 rājaputra nivartasva na te yuktaṃ palāyanam /
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 3, 265, 19.2 viṣādayuktam etat te mayā śrutam abhāgyayā //
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 274, 24.2 tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha //
MBh, 3, 275, 2.2 āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam //
MBh, 3, 275, 19.2 vimānena mahārheṇa haṃsayuktena bhāsvatā //
MBh, 3, 275, 64.2 nyāsaṃ niryātayāmāsa yuktaḥ paramayā mudā //
MBh, 3, 275, 67.1 abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau /
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 279, 16.2 yayau svam eva bhavanaṃ yuktaḥ paramayā mudā //
MBh, 3, 280, 7.3 pārayasveti vacanaṃ yuktam asmadvidho vadet //
MBh, 3, 281, 7.2 taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha //
MBh, 3, 281, 25.2 nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā /
MBh, 3, 281, 108.2 bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati //
MBh, 3, 282, 15.3 avaidhavyakarair yuktā tathā jīvati satyavān //
MBh, 3, 283, 10.2 narayuktena yānena prayayau senayā vṛtā //
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 285, 13.2 vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ //
MBh, 3, 287, 9.1 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 3, 290, 25.1 na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai /
MBh, 3, 291, 20.2 tvadvīryarūpasattvaujā dharmayukto bhavet sa ca //
MBh, 3, 293, 6.2 mṛṣṭakuṇḍalayuktena vadanena virājatā //
MBh, 3, 299, 5.3 yuktācārāśca yuktāśca paurasya svajanasya ca //
MBh, 3, 299, 24.1 na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 1, 2.23 yuktācārāśca yuktāśca kṣaye svasya janasya ca /
MBh, 4, 1, 2.65 na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 1, 24.24 svakarmayuktaṃ ca hitaṃ ca kāle /
MBh, 4, 2, 6.4 ārālikā vā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 2, 20.31 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 16, 5.3 duḥkhena mahatā yuktā mānasena manasvinī //
MBh, 4, 21, 11.2 rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ //
MBh, 4, 23, 28.2 dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ //
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 4, 36, 40.1 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ /
MBh, 4, 39, 13.1 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ /
MBh, 4, 40, 18.2 dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ //
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 4, 47, 1.2 kalāṃśāstāta yujyante muhūrtāśca dināni ca /
MBh, 4, 47, 2.1 ṛtavaścāpi yujyante tathā saṃvatsarā api /
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 53, 14.1 harṣayuktastathā pārthaḥ prahasann iva vīryavān /
MBh, 4, 63, 31.1 na tvām adya mudā yuktam ahaṃ devitum utsahe /
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 4, 66, 29.2 yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau //
MBh, 4, 67, 9.2 jāmātā tava yukto vai bhartā ca duhitus tava //
MBh, 5, 1, 8.1 tataḥ kathāste samavāyayuktāḥ kṛtvā vicitrāḥ puruṣapravīrāḥ /
MBh, 5, 1, 14.1 adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 1, 25.1 niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca /
MBh, 5, 2, 7.2 bravītu vākyaṃ praṇipātayuktaṃ kuntīsutasyārthakaraṃ yathā syāt //
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 3, 11.1 kathaṃ ca dharmayuktāste na ca rājyaṃ jihīrṣavaḥ /
MBh, 5, 4, 3.1 baladevasya vākyaṃ tu mama jñāne na yujyate /
MBh, 5, 6, 14.1 sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran /
MBh, 5, 6, 16.2 dūtakarmaṇi yuktaśca sthaviraśca viśeṣataḥ //
MBh, 5, 8, 9.1 sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ /
MBh, 5, 8, 17.2 prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram //
MBh, 5, 9, 11.1 śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ /
MBh, 5, 11, 4.2 asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape //
MBh, 5, 14, 4.1 pativratāsi yuktā ca yamena niyamena ca /
MBh, 5, 16, 22.3 tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate //
MBh, 5, 18, 4.2 mudā paramayā yuktaḥ pālayāmāsa devarāṭ //
MBh, 5, 19, 32.1 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ /
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 22, 27.1 tam asahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam /
MBh, 5, 22, 34.1 alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet /
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 25, 6.1 na yujyate karma yuṣmāsu hīnaṃ sattvaṃ hi vastādṛśaṃ bhīmasenāḥ /
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 31, 21.1 bhrātā bhrātaram anvetu pitā putreṇa yujyatām /
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 32, 19.2 evaṃyuktaḥ sarvamantrair ahīno 'nānṛśaṃsyaṃ karma kuryād amūḍhaḥ //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 33, 47.2 yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MBh, 5, 33, 53.2 prabhuśca kṣamayā yukto daridraśca pradānavān //
MBh, 5, 33, 70.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 5, 34, 11.2 yukto dharmārthayor jñāne sa rājyam adhigacchati //
MBh, 5, 34, 82.2 tejasā prajñayā caiva yukto dharmārthatattvavit //
MBh, 5, 38, 28.2 kīrtiṃ ca labhate loke na cānarthena yujyate //
MBh, 5, 39, 11.2 yuktāścānyair mahādoṣair ye narāstān vivarjayet //
MBh, 5, 39, 17.1 śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām /
MBh, 5, 39, 49.1 ārjavena naraṃ yuktam ārjavāt savyapatrapam /
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 43, 20.3 sarvair eva guṇair yukto dravyavān api yo bhavet //
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 5, 47, 24.2 dāntair yuktaṃ sahadevo 'dhirūḍhaḥ śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ //
MBh, 5, 47, 45.1 hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya /
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 47, 62.2 sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 47, 92.2 sāṃvatsarā jyotiṣi cāpi yuktā nakṣatrayogeṣu ca niścayajñāḥ //
MBh, 5, 47, 93.1 uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ /
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 52, 9.1 mitrāmātyaiḥ susampannaḥ sampanno yojyayojakaiḥ /
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 32.1 yukto duḥkhocitaścāhaṃ vidyāpāragatastathā /
MBh, 5, 55, 12.1 śvetāstasmin vātavegāḥ sadaśvā divyā yuktāścitrarathena dattāḥ /
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 55, 14.2 bhrātur vīrasya svaisturaṃgair viśiṣṭā mudā yuktāḥ sahadevaṃ vahanti //
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 62, 30.2 na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ //
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 78, 1.3 dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 20.2 sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ //
MBh, 5, 83, 14.1 āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ /
MBh, 5, 84, 6.2 caturyuktān rathāṃstasmai raukmān dāsyāmi ṣoḍaśa //
MBh, 5, 84, 12.2 yānam aśvatarīyuktaṃ dāsye tasmai tad apyaham //
MBh, 5, 88, 13.2 gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām //
MBh, 5, 89, 2.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam /
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 91, 2.1 dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate /
MBh, 5, 91, 3.1 satyaṃ prāptaṃ ca yuktaṃ cāpyevam eva yathāttha mām /
MBh, 5, 91, 18.1 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam /
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 92, 18.1 teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ /
MBh, 5, 93, 44.1 tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nastrātum arhasi /
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 98, 9.2 karmaṇā vidhiyuktena yuktānyupagatāni ca //
MBh, 5, 98, 9.2 karmaṇā vidhiyuktena yuktānyupagatāni ca //
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 102, 3.1 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam /
MBh, 5, 105, 17.2 īpsitenābhilāṣeṇa yoktavyo vibhave sati //
MBh, 5, 112, 18.1 tapasaḥ saṃvibhāgena bhavantam api yokṣyate /
MBh, 5, 115, 2.2 dhārmikaḥ saṃyame yuktaḥ satyaścaiva janeśvaraḥ //
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 118, 12.2 bahuvarṣasahasrāyur ayujat kāladharmaṇā //
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 21.2 sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate //
MBh, 5, 122, 32.1 trivargayuktā prājñānām ārambhā bharatarṣabha /
MBh, 5, 123, 10.1 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ /
MBh, 5, 127, 33.1 satataṃ nigrahe yukta indriyāṇāṃ bhavennṛpaḥ /
MBh, 5, 129, 22.2 sainyasugrīvayuktena pratyadṛśyata dārukaḥ //
MBh, 5, 133, 8.2 dharmārthaguṇayuktena netareṇa kathaṃcana /
MBh, 5, 133, 8.3 daivamānuṣayuktena sadbhir ācaritena ca //
MBh, 5, 133, 27.1 utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu /
MBh, 5, 133, 30.2 spardhinaścaiva ye kecit tān yukta upadhāraya //
MBh, 5, 138, 4.3 priyāṇi dharmayuktāni satyāni ca hitāni ca //
MBh, 5, 138, 21.2 rathaṃ śvetahayair yuktam arjuno vāhayiṣyati //
MBh, 5, 141, 40.1 uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana /
MBh, 5, 144, 21.3 yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā //
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 148, 8.1 punar bhedaśca me yukto yadā sāma na gṛhyate /
MBh, 5, 149, 20.2 divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ //
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 149, 78.2 sarvopakaraṇair yuktā vaidyāśca suviśāradāḥ //
MBh, 5, 156, 8.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 5, 160, 13.1 sūryodaye yuktasenaḥ pratīkṣya dhvajī rathī rakṣa ca satyasaṃdham /
MBh, 5, 160, 27.2 yathā prāg udayāt sarvā yuktā tiṣṭhatyanīkinī //
MBh, 5, 175, 5.1 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me /
MBh, 5, 179, 12.1 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā /
MBh, 5, 184, 17.2 tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti //
MBh, 5, 186, 2.1 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane /
MBh, 5, 187, 13.3 pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama //
MBh, 5, 189, 17.2 puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ //
MBh, 5, 190, 17.2 vijahāra mudā yuktaḥ strītvaṃ naivātirocayan //
MBh, 5, 193, 25.1 tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ /
MBh, 5, 193, 58.2 jaḍāndhabadhirākārā ye yuktā drupade mayā //
MBh, 6, 2, 27.2 ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 5, 8.1 divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā /
MBh, 6, 7, 34.1 tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ /
MBh, 6, 8, 15.1 tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ /
MBh, 6, 9, 16.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam /
MBh, 6, 15, 64.1 kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ /
MBh, 6, 15, 74.2 tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ //
MBh, 6, 16, 1.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 16, 21.2 krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti //
MBh, 6, 16, 21.2 krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti //
MBh, 6, 16, 24.1 udatiṣṭhanmahārāja sarvaṃ yuktam aśeṣataḥ /
MBh, 6, 21, 7.1 prajñayābhyadhikāñ śūrān guṇayuktān bahūn api /
MBh, 6, BhaGī 1, 14.1 tataḥ śvetairhayairyukte mahati syandane sthitau /
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 2, 39.2 buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi //
MBh, 6, BhaGī 2, 50.1 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte /
MBh, 6, BhaGī 2, 50.2 tasmādyogāya yujyasva yogaḥ karmasu kauśalam //
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 2, 61.1 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ /
MBh, 6, BhaGī 3, 26.2 joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran //
MBh, 6, BhaGī 4, 18.2 sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt //
MBh, 6, BhaGī 5, 6.2 yogayukto munirbrahma nacireṇādhigacchati //
MBh, 6, BhaGī 5, 7.1 yogayukto viśuddhātmā vijitātmā jitendriyaḥ /
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 12.1 yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm /
MBh, 6, BhaGī 5, 12.2 ayuktaḥ kāmakāreṇa phale sakto nibadhyate //
MBh, 6, BhaGī 5, 21.2 sa brahmayogayuktātmā sukhamakṣayamaśnute //
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 6, 10.1 yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ /
MBh, 6, BhaGī 6, 12.2 upaviśyāsane yuñjyādyogamātmaviśuddhaye //
MBh, 6, BhaGī 6, 14.2 manaḥ saṃyamya maccitto yukta āsīta matparaḥ //
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 17.1 yuktāhāravihārasya yuktaceṣṭasya karmasu /
MBh, 6, BhaGī 6, 17.2 yuktasvapnāvabodhasya yogo bhavati duḥkhahā //
MBh, 6, BhaGī 6, 18.2 niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā //
MBh, 6, BhaGī 6, 19.2 yogino yatacittasya yuñjato yogamātmanaḥ //
MBh, 6, BhaGī 6, 23.2 sa niścayena yoktavyo yogo 'nirviṇṇacetasā //
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 6, 29.2 īkṣate yogayuktātmā sarvatra samadarśanaḥ //
MBh, 6, BhaGī 7, 1.2 mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ /
MBh, 6, BhaGī 7, 17.1 teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate /
MBh, 6, BhaGī 7, 18.2 āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim //
MBh, 6, BhaGī 7, 22.1 sa tayā śraddhayā yuktastasyā rādhanamīhate /
MBh, 6, BhaGī 7, 30.2 prayāṇakāle 'pi ca māṃ te viduryuktacetasaḥ //
MBh, 6, BhaGī 8, 8.1 abhyāsayogayuktena cetasā nānyagāminā /
MBh, 6, BhaGī 8, 10.1 prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva /
MBh, 6, BhaGī 8, 14.2 tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ //
MBh, 6, BhaGī 8, 27.2 tasmātsarveṣu kāleṣu yogayukto bhavārjuna //
MBh, 6, BhaGī 9, 14.2 namasyantaśca māṃ bhaktyā nityayuktā upāsate //
MBh, 6, BhaGī 9, 28.2 saṃnyāsayogayuktātmā vimukto māmupaiṣyasi //
MBh, 6, BhaGī 9, 34.2 māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ //
MBh, 6, BhaGī 10, 7.2 so 'vikampena yogena yujyate nātra saṃśayaḥ //
MBh, 6, BhaGī 10, 10.1 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 6, BhaGī 17, 26.2 praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate //
MBh, 6, BhaGī 18, 51.1 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
MBh, 6, 46, 3.1 śucā paramayā yuktaścintayānaḥ parājayam /
MBh, 6, 47, 21.2 dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃśca nādayan //
MBh, 6, 47, 24.1 tataḥ śvetair hayair yukte mahati syandane sthitau /
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 6, 49, 37.2 sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe //
MBh, 6, 54, 43.2 dadhmuḥ śaṅkhānmudā yuktā bherīśca jaghnire bhṛśam //
MBh, 6, 55, 56.1 tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya /
MBh, 6, 55, 126.3 vinedatustāvatiharṣayuktau gāṇḍīvadhanvā ca janārdanaśca //
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 61, 16.3 tenāvadhyā raṇe pārthā jayayuktāśca pārthiva //
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 6, 62, 38.2 sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ //
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 73, 21.2 mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ //
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 59.2 babhūvatur mudā yuktau nighnantau tava vāhinīm //
MBh, 6, 75, 53.1 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ /
MBh, 6, 76, 14.1 praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti /
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 78, 9.1 mahāśvetāśvayuktena bhīmavānaraketunā /
MBh, 6, 80, 44.2 rathaṃ śvetahayair yuktaṃ preṣayāmāsa saṃyuge //
MBh, 6, 85, 16.2 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ //
MBh, 6, 86, 26.2 balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ /
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 6, 92, 24.2 sa sapta tvarayā yuktaḥ putrāṃste prāpya māriṣa //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 95, 30.2 mahatyā senayā yuktā vāmaṃ pakṣam apālayan //
MBh, 6, 96, 28.1 kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ /
MBh, 6, 97, 36.2 raṇāya mahate yuktā daṃśitā bharatarṣabha //
MBh, 6, 97, 39.1 gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ /
MBh, 6, 100, 6.2 tvarayā parayā yuktāḥ prādravanta viśāṃ pate //
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 107, 41.2 anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ //
MBh, 6, 109, 3.1 mahatyā senayā yuktā nānādeśasamutthayā /
MBh, 6, 112, 1.3 mahatyā senayā yukto bhīṣmahetoḥ parākramī //
MBh, 6, 112, 72.1 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ /
MBh, 6, 115, 16.2 atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ //
MBh, 6, 115, 34.2 naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ //
MBh, 6, 115, 51.2 sarvopakaraṇair yuktāḥ kuśalāste suśikṣitāḥ //
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 40.3 kṛtinā samare rājan saṃdhiste tāta yujyatām //
MBh, 6, 116, 41.2 tāvat pārthena śūreṇa saṃdhiste tāta yujyatām //
MBh, 6, 116, 42.2 nāśayatyarjunastāvat saṃdhiste tāta yujyatām //
MBh, 6, 116, 44.2 yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām //
MBh, 7, 2, 27.2 dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva //
MBh, 7, 2, 27.2 dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva //
MBh, 7, 2, 34.3 patākinaṃ vātajavair hayottamair yuktaṃ samāsthāya yayau jayāya //
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 5, 13.2 yuktāḥ kṛtajñā hrīmanta āhaveṣvanivartinaḥ //
MBh, 7, 5, 23.2 yukto bhavatsamo goptā rājñām anyo na vidyate //
MBh, 7, 5, 33.1 sainikāśca mudā yuktā vardhayanti dvijottamam /
MBh, 7, 8, 15.2 rathe vātajavā yuktāḥ sarvaśabdātigā raṇe //
MBh, 7, 8, 19.1 te sma rukmarathe yuktā naravīrasamāhitāḥ /
MBh, 7, 9, 32.1 yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi /
MBh, 7, 9, 37.1 yuktaṃ dhanaṃjayahite mamānarthāya cottamam /
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 10, 11.2 rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ //
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 11, 22.2 taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ //
MBh, 7, 16, 24.2 yokṣyamāṇāstadātmānaṃ yaśasā vijayena ca //
MBh, 7, 19, 18.2 kṛttikāyogayuktena paurṇamāsyām ivendunā //
MBh, 7, 22, 7.1 lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi /
MBh, 7, 22, 13.2 dāntāstāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan //
MBh, 7, 22, 35.1 yuktaiḥ paramakāmbojair javanair hemamālibhiḥ /
MBh, 7, 23, 5.1 yukta eva hi bhāgyena dhruvam utpadyate naraḥ /
MBh, 7, 39, 18.1 pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ /
MBh, 7, 45, 26.2 yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan //
MBh, 7, 46, 2.1 ājāneyaiḥ subalibhir yuktam aśvaistrihāyanaiḥ /
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 7, 50, 32.1 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam /
MBh, 7, 56, 35.2 yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka //
MBh, 7, 58, 25.1 yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ /
MBh, 7, 60, 23.2 yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat //
MBh, 7, 66, 34.3 tvarāyukto mahābāhustat sainyaṃ samupādravat //
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 70, 47.2 sainyena mahatā yuktaḥ kruddharūpam avārayat //
MBh, 7, 73, 43.2 yuktaṃ yogena yogajñāstāvakāḥ samapūjayan //
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 23.1 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām /
MBh, 7, 76, 23.2 adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā //
MBh, 7, 77, 38.2 svāmisatkārayuktāni yāni tānīha darśaya //
MBh, 7, 78, 17.2 strīvad eṣa bibhartyetāṃ yuktāṃ kavacadhāraṇām //
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 7, 86, 1.3 kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam //
MBh, 7, 86, 3.2 nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram //
MBh, 7, 87, 21.2 khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ //
MBh, 7, 87, 32.2 saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam //
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 7, 87, 59.2 nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ //
MBh, 7, 88, 31.2 bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam //
MBh, 7, 92, 34.2 prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam //
MBh, 7, 94, 17.2 sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ //
MBh, 7, 97, 15.1 yuktāśca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām /
MBh, 7, 98, 23.1 sainyena mahatā yukto mlecchānām anivartinām /
MBh, 7, 101, 3.1 tava priyahite yukto maheṣvāso mahābalaḥ /
MBh, 7, 102, 62.1 sa bhīmastvarayā yukto yāhi yatra dhanaṃjayaḥ /
MBh, 7, 104, 5.2 duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ //
MBh, 7, 112, 35.2 harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare //
MBh, 7, 114, 72.1 phalamūlāśane yuktastvaṃ tathātithibhojane /
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 7, 119, 21.3 svavīryavijaye yuktā naite paraparigrahāḥ //
MBh, 7, 120, 66.2 cikṣepa tvarayā yuktastvarākāle dhanaṃjayaḥ //
MBh, 7, 122, 31.2 pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ //
MBh, 7, 122, 39.3 ratho me yujyatāṃ kālyam iti rājanmahābalaḥ //
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 122, 79.1 aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ /
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 139, 8.2 vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān //
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 7, 145, 66.2 balena mahatā yuktaḥ sūtaputrastu sātvatam //
MBh, 7, 149, 1.3 prayāntaṃ tvarayā yuktaṃ jighāṃsuṃ karṇam āhave //
MBh, 7, 150, 13.2 kāmavarṇajavā yuktā balavanto 'vahan hayāḥ //
MBh, 7, 150, 88.1 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ /
MBh, 7, 151, 2.1 mahatyā senayā yuktaḥ suyodhanam upāgamat /
MBh, 7, 151, 15.2 śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ //
MBh, 7, 154, 46.1 tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna /
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 157, 44.3 dhanaṃjayahite yuktastatpriye satataṃ rataḥ //
MBh, 7, 158, 51.3 jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate //
MBh, 7, 159, 39.3 suṣupustatra rājendra yuktā vāheṣu sarvaśaḥ //
MBh, 7, 160, 27.2 śreyasastvaddhite yuktāṃstat tad vaktum ihecchasi //
MBh, 7, 161, 23.1 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā /
MBh, 7, 164, 66.2 matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt //
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 7, 165, 42.2 yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim //
MBh, 7, 165, 48.1 harṣeṇa mahatā yukto bhāradvāje nipātite /
MBh, 7, 168, 5.1 sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ /
MBh, 7, 170, 33.2 kavacena tathā yukto rakṣārthaṃ saindhavasya ca //
MBh, 7, 172, 48.2 tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat //
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 4, 96.2 gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 5, 61.2 yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ /
MBh, 8, 7, 17.2 nārāyaṇabalair yukto gopālair yuddhadurmadaḥ //
MBh, 8, 11, 1.3 tvarayā parayā yukto darśayann astralāghavam //
MBh, 8, 14, 45.2 vāraṇānāṃ paristomān suyuktāmbarakambalān //
MBh, 8, 17, 110.1 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ /
MBh, 8, 19, 33.2 śrameṇa mahatā yuktā manomārutaraṃhasaḥ //
MBh, 8, 22, 52.1 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ /
MBh, 8, 23, 12.2 tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva /
MBh, 8, 23, 29.2 kasmād yunakṣi sārathye nyūnasyādhirather nṛpa //
MBh, 8, 24, 102.1 sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām /
MBh, 8, 24, 105.2 tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho /
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 25, 5.2 tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava //
MBh, 8, 25, 7.3 tathā nityaṃ hite yukto madrarāja bhajasva naḥ //
MBh, 8, 26, 2.1 yathā harihayair yuktaṃ saṃgṛhṇāti sa mātaliḥ /
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 27, 8.2 yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam //
MBh, 8, 27, 14.1 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu /
MBh, 8, 31, 29.2 yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate //
MBh, 8, 32, 22.2 yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat //
MBh, 8, 33, 38.2 brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi //
MBh, 8, 35, 50.2 harṣeṇa mahatā yukte parigṛhya parasparam //
MBh, 8, 38, 17.2 prāhiṇot tvarayā yukto didhakṣur iva māriṣa //
MBh, 8, 39, 38.2 prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe //
MBh, 8, 43, 11.1 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava /
MBh, 8, 46, 7.2 duryodhanahite yuktam asmadyuddhāya codyatam //
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 50, 14.2 prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam //
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 8, 50, 40.1 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā /
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 8, 50, 61.1 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ /
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 55, 46.2 raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ //
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 8, 66, 8.2 na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti //
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 68, 11.2 vīryeṇa śauryeṇa balena caiva tais taiś ca yuktā vipulair guṇaughaiḥ //
MBh, 8, 69, 22.2 dharmasaṃsthāpane yuktau purāṇau puruṣottamau //
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 8, 69, 35.2 vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ //
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 9, 1, 40.2 pralāpayuktā mahatī kathā nyastā paṭe yathā //
MBh, 9, 7, 9.2 sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ /
MBh, 9, 8, 41.2 abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava //
MBh, 9, 9, 46.2 sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge //
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 23, 39.1 na sa yukto 'nyathā jetum ṛte yuddhena mādhava /
MBh, 9, 24, 14.2 trailokyavijaye yuktā yathā daiteyadānavāḥ //
MBh, 9, 28, 70.1 āsthāyāśvatarīyuktān syandanān apare janāḥ /
MBh, 9, 30, 68.2 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 31, 5.1 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ /
MBh, 9, 34, 50.2 tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame /
MBh, 9, 34, 73.2 gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama //
MBh, 9, 35, 43.2 mantrayuktān samadadāt te ca prītāstadābhavan //
MBh, 9, 36, 46.2 nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ //
MBh, 9, 37, 13.1 tāṃ dṛṣṭvā munayastuṣṭā vegayuktāṃ sarasvatīm /
MBh, 9, 39, 6.1 sa vidvān vedayuktaśca siddhaścāpy ṛṣisattamaḥ /
MBh, 9, 39, 27.1 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ /
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 44, 72.1 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ /
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 9, 49, 7.2 devalo darśayann eva naivāyuñjata dharmataḥ //
MBh, 9, 49, 51.1 tato buddhyā vyagaṇayad devalo dharmayuktayā /
MBh, 9, 50, 33.1 tena vajreṇa bhagavānmantrayuktena bhārata /
MBh, 9, 51, 1.2 kathaṃ kumārī bhagavaṃstapoyuktā hyabhūt purā /
MBh, 9, 53, 6.2 yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī //
MBh, 9, 53, 36.2 hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ //
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 9, 62, 7.2 tvadyukto 'yam anupraśno yanmāṃ pṛcchasi pārthiva /
MBh, 9, 62, 10.2 ghoreṇa tapasā yuktāṃ trailokyam api sā dahet //
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 64, 28.2 svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam //
MBh, 10, 1, 30.2 śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ //
MBh, 10, 1, 44.2 śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ //
MBh, 10, 1, 52.2 bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet //
MBh, 10, 2, 1.2 śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho /
MBh, 10, 3, 10.2 prajñayā hi svayā yuktāstāṃ ca nindanti mānavāḥ //
MBh, 10, 4, 8.1 kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā /
MBh, 10, 5, 29.2 kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 10, 13, 1.4 yuktaṃ paramakāmbojaisturagair hemamālibhiḥ //
MBh, 11, 1, 15.2 na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam //
MBh, 11, 1, 18.2 yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān //
MBh, 11, 1, 28.2 yathā nātītam arthaṃ vai paścāttāpena yujyate //
MBh, 11, 2, 16.2 apyabhāvena yujyeta taccāsya na nivartate //
MBh, 11, 2, 18.2 manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ //
MBh, 11, 9, 2.3 saṃjayaṃ yojayetyuktvā viduraṃ pratyabhāṣata //
MBh, 11, 16, 2.2 ugreṇa tapasā yuktā satataṃ satyavādinī //
MBh, 12, 1, 17.2 asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām //
MBh, 12, 2, 5.1 sa bālastejasā yuktaḥ sūtaputratvam āgataḥ /
MBh, 12, 12, 15.2 tyāgayuktaṃ mahārāja sarvam eva mahāphalam //
MBh, 12, 15, 41.2 yuktā vaheyur yānāni yadi daṇḍo na pālayet //
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 21, 17.2 ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ //
MBh, 12, 21, 18.1 prajānāṃ pālane yuktā damam uttamam āsthitāḥ /
MBh, 12, 25, 11.2 śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate //
MBh, 12, 25, 17.2 guṇayukte 'pi naikasmin viśvasyācca vicakṣaṇaḥ //
MBh, 12, 25, 18.2 enasā yujyate rājā durdānta iti cocyate //
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 29, 138.3 rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham //
MBh, 12, 30, 8.1 prītimantau mudā yuktau samayaṃ tatra cakratuḥ /
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 34, 10.2 karmaṇā kālayuktena tathedaṃ bhrāmyate jagat //
MBh, 12, 37, 11.2 daivaṃ ca daivayuktaṃ ca prāṇaśca pralayaśca ha //
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 38, 38.1 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ /
MBh, 12, 39, 8.1 tam atītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ /
MBh, 12, 41, 15.2 tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ //
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 46, 32.2 dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ityuta //
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
MBh, 12, 47, 11.2 yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim //
MBh, 12, 47, 35.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 53, 12.1 yukto rathavaro rājan vāsudevasya dhīmataḥ /
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 53, 17.3 yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha //
MBh, 12, 54, 30.1 yaścaitena pramāṇena yokṣyatyātmānam ātmanā /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 57, 31.2 arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ //
MBh, 12, 59, 38.2 vijayo dharmayuktaśca tathārthavijayaśca ha //
MBh, 12, 60, 22.1 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha /
MBh, 12, 66, 5.1 akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira /
MBh, 12, 68, 34.2 yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 41.1 kurute pañca rūpāṇi kālayuktāni yaḥ sadā /
MBh, 12, 72, 1.2 kathaṃ rājā prajā rakṣannādhibandhena yujyate /
MBh, 12, 72, 8.1 mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ /
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 72, 27.2 yad rājā rakṣaṇe yukto bhūteṣu kurute dayām //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 74, 20.3 tathāyukto dṛśyate mānaveṣu kāmadveṣād badhyate mucyate ca //
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 77, 1.2 svakarmaṇyapare yuktāstathaivānye vikarmaṇi /
MBh, 12, 81, 30.2 yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca //
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
MBh, 12, 83, 9.2 sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān //
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 83, 15.1 tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha /
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 33.2 rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati //
MBh, 12, 84, 37.2 punar anyair guṇair yukto na mantraṃ śrotum arhati //
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 86, 8.1 aṣṭābhiśca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret /
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 86, 28.1 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā /
MBh, 12, 86, 30.2 etair eva guṇair yuktastathā senāpatir bhavet //
MBh, 12, 87, 17.2 kulīnāḥ sattvasampannā yuktāḥ sarveṣu karmasu //
MBh, 12, 92, 22.1 yuktā yadā jānapadā bhikṣante brāhmaṇā iva /
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena vā /
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 94, 17.2 kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ //
MBh, 12, 94, 34.2 priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi //
MBh, 12, 94, 37.1 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam /
MBh, 12, 94, 38.2 manuṣyavijaye yukto hanti śatrūn anuttamān //
MBh, 12, 97, 2.1 adharmayukto vijayo hyadhruvo 'svargya eva ca /
MBh, 12, 97, 6.2 yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet //
MBh, 12, 104, 10.1 yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ /
MBh, 12, 104, 10.2 tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ /
MBh, 12, 104, 22.2 yukto vivaram anvicched ahitānāṃ puraṃdara //
MBh, 12, 104, 27.1 bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca /
MBh, 12, 104, 28.2 yukto 'sya vadham anvicched apramattaḥ pramādyataḥ //
MBh, 12, 107, 1.3 nādharmayuktān iccheyam arthān sumahato 'pyaham //
MBh, 12, 108, 19.2 nityayuktā mahābāho vardhante sarvato gaṇāḥ //
MBh, 12, 108, 20.2 mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa //
MBh, 12, 109, 3.3 atra yukto naro lokān yaśaśca mahad aśnute //
MBh, 12, 112, 24.1 tān atītopadhān prājñān hite yuktānmanasvinaḥ /
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 40.1 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi /
MBh, 12, 112, 57.2 śucer api hi yuktasya doṣa eva nipātyate //
MBh, 12, 112, 61.2 dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam //
MBh, 12, 112, 76.1 avamānena yuktasya sthāpitasya ca me punaḥ /
MBh, 12, 113, 20.2 sahāyayuktena mahī kṛtsnā śakyā praśāsitum //
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 117, 26.2 vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ //
MBh, 12, 118, 9.2 satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam //
MBh, 12, 118, 10.1 yuktācāraṃ svaviṣaye saṃdhivigrahakovidam /
MBh, 12, 118, 12.2 pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam //
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 18.1 medhāvī dhāraṇāyukto yathānyāyopapādakaḥ /
MBh, 12, 118, 27.1 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā /
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 120, 25.2 madhye vayasi nirdoṣān hite yuktāñ jitendriyān //
MBh, 12, 120, 27.2 yuktaḥ samanutiṣṭheta tuṣṭaścārair upaskṛtaḥ //
MBh, 12, 121, 36.1 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca /
MBh, 12, 121, 36.1 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca /
MBh, 12, 121, 44.1 aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ /
MBh, 12, 122, 5.1 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ /
MBh, 12, 123, 20.2 brāhmaṇāṃścāpi seveta kṣamāyuktānmanasvinaḥ //
MBh, 12, 127, 4.2 tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim //
MBh, 12, 134, 8.1 audbhijjā jantavaḥ kecid yuktavāco yathā tathā /
MBh, 12, 136, 12.2 tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ /
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 136, 155.2 sā gatā saha tenaiva kālayuktena hetunā //
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 139, 31.2 āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ //
MBh, 12, 142, 21.2 harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ //
MBh, 12, 142, 38.2 harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt //
MBh, 12, 149, 59.1 prajñāvijñānayuktena buddhisaṃjñāpradāyinā /
MBh, 12, 151, 3.1 bahūnyākṣepayuktāni tvām āha vacanāni saḥ /
MBh, 12, 151, 3.2 na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho //
MBh, 12, 154, 9.2 vipāpmā tejasā yuktaḥ puruṣo vindate mahat //
MBh, 12, 154, 24.2 tad eva jñānayuktasya muner dharmo na hīyate //
MBh, 12, 154, 25.1 niṣkramya vanam āsthāya jñānayukto jitendriyaḥ /
MBh, 12, 154, 34.2 yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 159, 50.1 evaṃ vā tapasā yukto brahmahā savanī bhavet /
MBh, 12, 160, 21.2 śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ //
MBh, 12, 161, 29.1 kāmena yuktā ṛṣayastapasyeva samāhitāḥ /
MBh, 12, 161, 30.1 vedopavādeṣvapare yuktāḥ svādhyāyapāragāḥ /
MBh, 12, 161, 31.2 daivakarmakṛtaścaiva yuktāḥ kāmena karmasu //
MBh, 12, 163, 14.3 tam āgamya mudā yuktastasyādhastād upāviśat //
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 171, 9.2 yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā //
MBh, 12, 171, 10.1 kṛtasya pūrvaṃ cānarthair yuktasyāpyanutiṣṭhataḥ /
MBh, 12, 171, 39.1 pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi /
MBh, 12, 172, 13.1 antavanti ca bhūtāni guṇayuktāni paśyataḥ /
MBh, 12, 172, 32.1 aniyataśayanāsanaḥ prakṛtyā damaniyamavratasatyaśaucayuktaḥ /
MBh, 12, 173, 32.1 pāṇimanto dhanair yuktā balavanto na saṃśayaḥ /
MBh, 12, 174, 2.2 ātmanānarthayuktena pāpe niviśate manaḥ /
MBh, 12, 177, 5.1 ityetaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam /
MBh, 12, 177, 6.2 pañcabhir yadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ /
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 180, 28.1 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
MBh, 12, 182, 17.1 śaucena satataṃ yuktastathācārasamanvitaḥ /
MBh, 12, 184, 6.2 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ /
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 186, 15.2 gurūn abhyarcya yujyante āyuṣā yaśasā śriyā //
MBh, 12, 187, 55.2 anviṣya manasā yuktastattvadarśī nirutsukaḥ //
MBh, 12, 189, 2.1 śrutāstvattaḥ kathāścaiva dharmayuktā mahāmate /
MBh, 12, 189, 17.2 na cātmagrahaṇe yukto nāvamānī na cākriyaḥ //
MBh, 12, 189, 18.1 dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ /
MBh, 12, 190, 11.2 na sampūrṇo na vā yukto nirayaṃ so 'dhigacchati //
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 194, 13.2 jñānaṃ tu vijñānaguṇena yuktaṃ karmāśubhaṃ paśyati varjanīyam //
MBh, 12, 194, 18.1 yad yaccharīreṇa karoti karma śarīrayuktaḥ samupāśnute tat /
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 12, 196, 23.2 tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ //
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 203, 23.2 hetuyuktam ataḥ sarvaṃ jagat samparivartate //
MBh, 12, 203, 30.2 indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manastathā //
MBh, 12, 203, 40.1 nadīṣvāpo yathā yuktā yathā sūrye marīcayaḥ /
MBh, 12, 204, 12.1 hetuyuktāḥ prakṛtayo vikārāśca parasparam /
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 205, 6.1 lohayuktaṃ yathā hema vipakvaṃ na virājate /
MBh, 12, 205, 31.1 rajasā dharmayuktāni kāryāṇyapi samāpnuyāt /
MBh, 12, 205, 31.2 arthayuktāni cātyarthaṃ kāmān sarvāṃśca sevate //
MBh, 12, 205, 32.1 tamasā lobhayuktāni krodhajāni ca sevate /
MBh, 12, 206, 13.2 karmaṇā kālayuktena saṃsāraparivartakam //
MBh, 12, 206, 15.2 jāyate tad ahaṃkārād rāgayuktena cetasā //
MBh, 12, 207, 14.2 jñānayuktena manasā saṃtatena vicakṣaṇaḥ //
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 210, 20.2 evaṃ yuktena manasā jñānaṃ tad upapadyate //
MBh, 12, 210, 22.1 hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā /
MBh, 12, 210, 24.3 yukto dhāraṇayā kaścit sattāṃ kecid upāsate //
MBh, 12, 211, 3.2 aurdhvadehikadharmāṇām āsīd yukto vicintane //
MBh, 12, 213, 13.1 sarvabhūtahite yukto na smayād dveṣṭi vai janam /
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 220, 8.2 samṛdhyamāne trailokye prītiyukte svayaṃbhuvi //
MBh, 12, 220, 66.1 māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam /
MBh, 12, 220, 85.1 yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate /
MBh, 12, 220, 85.2 punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate //
MBh, 12, 220, 111.1 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate /
MBh, 12, 223, 21.1 sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ /
MBh, 12, 224, 58.2 tadanteṣu yathāyuktaṃ kramayogena lakṣyate //
MBh, 12, 224, 59.1 karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ /
MBh, 12, 224, 72.2 svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ //
MBh, 12, 226, 35.2 ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata //
MBh, 12, 228, 3.1 chinnadoṣo munir yogān yukto yuñjīta dvādaśa /
MBh, 12, 228, 3.1 chinnadoṣo munir yogān yukto yuñjīta dvādaśa /
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 228, 15.2 vikramāścāpi yasyaite tathā yuṅkte sa yogataḥ //
MBh, 12, 228, 16.1 athāsya yogayuktasya siddhim ātmani paśyataḥ /
MBh, 12, 231, 11.1 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ /
MBh, 12, 231, 11.2 manaścāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ //
MBh, 12, 232, 8.2 varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām //
MBh, 12, 232, 25.2 taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ //
MBh, 12, 232, 30.2 ṣaṇmāsānnityayuktasya śabdabrahmātivartate //
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 237, 1.3 yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam //
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
MBh, 12, 240, 7.2 na sukhena na duḥkhena kadācid iha yujyate //
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 242, 25.1 tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena /
MBh, 12, 245, 5.2 pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ //
MBh, 12, 253, 13.2 atīva tapasā yukto ghoreṇa sa babhūva ha /
MBh, 12, 254, 44.3 tathaivānaḍuho yuktān samavekṣasva jājale //
MBh, 12, 255, 30.1 svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca /
MBh, 12, 258, 6.2 buddhilāghavayuktena janenādīrghadarśinā //
MBh, 12, 260, 31.2 vidhinā vidhiyuktāni tārayanti parasparam //
MBh, 12, 262, 7.2 rājānaśca tathā yuktā brāhmaṇāśca yathāvidhi //
MBh, 12, 262, 25.1 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet /
MBh, 12, 263, 43.2 dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā //
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 267, 25.2 karmayuktān praśaṃsanti sāttvikān itarāṃstathā //
MBh, 12, 267, 31.2 tasyāsya bhāvayuktasya nimittaṃ dehabhedane //
MBh, 12, 271, 16.1 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu /
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 272, 28.2 yogena mahatā yuktastāṃ māyāṃ vyapakarṣata //
MBh, 12, 273, 9.2 vajreṇa viṣṇuyuktena divam eva samāviśat //
MBh, 12, 276, 49.2 yājanādhyāpane yuktā yatra tad rāṣṭram āvaset //
MBh, 12, 277, 1.3 nityaṃ kaiśca guṇair yuktaḥ saṅgapāśād vimucyate //
MBh, 12, 277, 28.2 yaḥ paśyati sadā yukto yathāvanmukta eva saḥ //
MBh, 12, 277, 47.2 mokṣajaiśca guṇair yuktaḥ pālayāmāsa ca prajāḥ //
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 279, 23.2 yo hyasūyustathāyuktaḥ so 'vahāsaṃ niyacchati //
MBh, 12, 280, 14.2 guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam //
MBh, 12, 280, 15.2 buddhiyuktāni tānīha kṛtāni manasā saha //
MBh, 12, 280, 21.1 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate /
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 286, 13.2 tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate //
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 287, 10.2 viṣaye vartamāno 'pi na sa pāpena yujyate //
MBh, 12, 287, 18.1 yathāndhaḥ svagṛhe yukto hyabhyāsād eva gacchati /
MBh, 12, 287, 18.2 tathā yuktena manasā prājño gacchati tāṃ gatim //
MBh, 12, 287, 41.1 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam /
MBh, 12, 289, 31.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam //
MBh, 12, 289, 32.2 puruṣo yatta ārohet sopānaṃ yuktamānasaḥ //
MBh, 12, 289, 33.1 yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam /
MBh, 12, 289, 35.1 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit /
MBh, 12, 289, 36.1 sārathiśca yathā yuktvā sadaśvān susamāhitaḥ /
MBh, 12, 289, 40.2 ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate //
MBh, 12, 289, 43.2 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe /
MBh, 12, 289, 43.3 snehānāṃ varjane yukto yogī balam avāpnuyāt //
MBh, 12, 290, 71.2 vītarāgān yatīn siddhān vīryayuktāṃstapodhanān //
MBh, 12, 290, 94.2 evaṃ yuktena kaunteya yuktajñānena mokṣiṇā //
MBh, 12, 290, 94.2 evaṃ yuktena kaunteya yuktajñānena mokṣiṇā //
MBh, 12, 290, 100.2 samyag yuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ //
MBh, 12, 291, 42.1 tamaḥsattvarajoyuktastāsu tāsviha yoniṣu /
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 294, 17.2 tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ //
MBh, 12, 295, 36.2 ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām /
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 302, 8.2 rajastāmasasattvaiśca yukto mānuṣyam āpnuyāt //
MBh, 12, 304, 12.2 ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ //
MBh, 12, 304, 18.1 yuktasya tu mahārāja lakṣaṇānyupadhārayet /
MBh, 12, 304, 19.2 niścalordhvaśikhastadvad yuktam āhur manīṣiṇaḥ //
MBh, 12, 304, 20.2 nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam //
MBh, 12, 304, 21.2 kriyamāṇair na kampeta yuktasyaitannidarśanam //
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 304, 25.1 sa yuktaḥ paśyati brahma yat tat paramam avyayam /
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 308, 63.2 avijñānena vā yuktā mithyājñānena vā punaḥ //
MBh, 12, 308, 136.2 tad anena prasaṅgena phalenaiveha yujyate //
MBh, 12, 308, 155.2 anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ //
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 309, 68.2 abuddhimohajair guṇaiḥ śataika eva yujyate //
MBh, 12, 310, 23.2 prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ //
MBh, 12, 312, 5.1 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam /
MBh, 12, 314, 27.2 yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam //
MBh, 12, 314, 33.1 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ /
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 317, 4.2 manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 12, 317, 7.2 apyabhāvena yujyeta taccāsya na nivartate //
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 12, 319, 4.2 yatra vaiyāsakir dhīmān yoktuṃ samupacakrame //
MBh, 12, 321, 11.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam /
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 322, 7.2 ālokayann uttarapaścimena dadarśa cātyadbhutarūpayuktam //
MBh, 12, 322, 11.1 ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye /
MBh, 12, 322, 47.2 sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 327, 44.2 pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam //
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 329, 37.3 sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat //
MBh, 12, 330, 59.1 tapasā mahatā yuktau devaśreṣṭhau mahāvratau /
MBh, 12, 332, 6.2 kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmistu yujyate //
MBh, 12, 332, 7.2 āpo yena hi yujyante dravatvaṃ prāpnuvanti ca //
MBh, 12, 332, 8.2 yena sma yujyate sūryastato lokān virājate //
MBh, 12, 332, 9.2 yena sma yujyate vāyustato lokān vivātyasau //
MBh, 12, 332, 10.2 ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam //
MBh, 12, 332, 21.1 vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama /
MBh, 12, 336, 52.2 ahiṃsādharmayuktena prīyate harir īśvaraḥ //
MBh, 12, 336, 71.3 pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam //
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 13.2 tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe //
MBh, 12, 337, 30.2 bhaviṣyanti tapoyuktā varān prāpsyanti cottamān //
MBh, 12, 337, 45.2 bhaviṣyasi tapoyukto na ca rāgād vimokṣyase //
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 338, 4.2 tapoyuktāya dāntāya vandyāya paramarṣaye //
MBh, 12, 339, 15.1 karmātmā tvaparo yo 'sau mokṣabandhaiḥ sa yujyate /
MBh, 12, 339, 15.2 sasaptadaśakenāpi rāśinā yujyate hi saḥ /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 12, 341, 9.1 sa tasmai satkriyāṃ cakre kriyāyuktena hetunā /
MBh, 12, 342, 14.1 kecid adhyayane yuktā vedavrataparāḥ śubhāḥ /
MBh, 12, 342, 15.1 ārjavenāpare yuktā nihatānārjavair janaiḥ /
MBh, 12, 343, 8.2 guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ //
MBh, 12, 347, 3.2 pūrvam uktena vidhinā yuktā yuktena matsamam //
MBh, 12, 347, 3.2 pūrvam uktena vidhinā yuktā yuktena matsamam //
MBh, 12, 347, 12.2 atithīnāṃ ca satkāre nityayuktāsmyatandritā //
MBh, 12, 348, 9.2 rājā vā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 12, 349, 7.2 vartayāmyayutaṃ brahma yogayukto nirāmayaḥ //
MBh, 12, 349, 11.2 visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi //
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 2, 88.3 yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam //
MBh, 13, 9, 5.2 niśamya bharataśreṣṭha buddhyā paramayuktayā //
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 14, 141.2 divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam //
MBh, 13, 14, 164.2 anaiśvaryeṇa yuktasya gatir bhava sanātana //
MBh, 13, 14, 199.2 sarvartukusumair yuktān snigdhapatrān suśākhinaḥ /
MBh, 13, 16, 68.2 yaśasvī tejasā yukto divyajñānasamanvitaḥ //
MBh, 13, 17, 7.2 yuktenāpi vibhūtīnām api varṣaśatair api //
MBh, 13, 17, 39.1 yogī yojyo mahābījo mahāretā mahātapāḥ /
MBh, 13, 17, 117.1 yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ /
MBh, 13, 17, 117.1 yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ /
MBh, 13, 17, 153.2 nityayuktaḥ śucir bhūtvā prāpnotyātmānam ātmanā //
MBh, 13, 20, 44.1 tatrāpaśyajjarāyuktām arajombaradhāriṇīm /
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 24, 25.1 cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ /
MBh, 13, 24, 34.2 na vyāharati yad yuktaṃ tasyādharmo gavānṛtam //
MBh, 13, 24, 86.2 maṅgalācārayuktāśca te narāḥ svargagāminaḥ //
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
MBh, 13, 28, 8.2 prāyād gardabhayuktena rathenehāśugāminā //
MBh, 13, 28, 23.1 taṃ tathā tapasā yuktam uvāca harivāhanaḥ /
MBh, 13, 32, 9.2 saṃtuṣṭāśca kṣamāyuktāstānnamasyāmyahaṃ vibho //
MBh, 13, 32, 13.2 yājanādhyāpane yuktā nityaṃ tān pūjayāmyaham //
MBh, 13, 32, 14.2 ā pṛṣṭhatāpāt svādhyāye yuktāstān pūjayāmyaham //
MBh, 13, 32, 22.2 vrataiśca vividhair yuktāstānnamasyāmi mādhava //
MBh, 13, 33, 12.2 vividhācārayuktāśca brāhmaṇā bharatarṣabha //
MBh, 13, 33, 13.1 nānākarmasu yuktānāṃ bahukarmopajīvinām /
MBh, 13, 35, 2.2 gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ //
MBh, 13, 35, 3.2 gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ //
MBh, 13, 35, 10.1 śraddhayā parayā yuktā hyanabhidrohalabdhayā /
MBh, 13, 36, 7.1 te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam /
MBh, 13, 40, 58.2 uvāsa rakṣaṇe yukto na ca sā tam abudhyata //
MBh, 13, 41, 18.1 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ /
MBh, 13, 42, 1.3 tapoyuktam athātmānam amanyata ca vīryavān //
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 48, 32.2 yuñjante cāpyalaṃkārāṃstathopakaraṇāni ca //
MBh, 13, 51, 5.2 śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ /
MBh, 13, 51, 23.2 harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ //
MBh, 13, 53, 30.1 kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ /
MBh, 13, 53, 61.2 śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā //
MBh, 13, 53, 64.2 prayayau vapuṣā yukto nagaraṃ devarājavat //
MBh, 13, 53, 65.2 balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā //
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 56, 2.2 te ca bhedaṃ gamiṣyanti daivayuktena hetunā //
MBh, 13, 56, 8.1 kṣatriyāṇām abhāvāya daivayuktena hetunā /
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 57, 5.1 śarīraṃ yoktum icchāmi tapasogreṇa bhārata /
MBh, 13, 57, 16.1 śayyāsanāni yānāni yogayukte tapodhane /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 61, 22.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 61, 55.1 bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ /
MBh, 13, 62, 16.2 brāhmaṇāya viśeṣeṇa na sa pāpena yujyate //
MBh, 13, 62, 49.1 ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ /
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 65, 3.1 yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate /
MBh, 13, 69, 3.2 śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte //
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 70, 25.2 ghoṣavanti ca yānāni yuktānyeva sahasraśaḥ //
MBh, 13, 72, 10.1 yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ /
MBh, 13, 72, 10.2 mātāpitror arcitā satyayuktaḥ śuśrūṣitā brāhmaṇānām anindyaḥ //
MBh, 13, 72, 13.2 sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā //
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 74, 20.1 kṣatriyo 'dhyayane yukto yajane dānakarmaṇi /
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 82, 39.2 vimānāni ca yuktāni kāmagāni ca vāsava //
MBh, 13, 84, 21.1 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ /
MBh, 13, 84, 50.1 apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho /
MBh, 13, 84, 62.2 garbho mattejasā yukto mahāguṇaphalodayaḥ //
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 85, 15.1 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ /
MBh, 13, 85, 15.1 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ /
MBh, 13, 85, 40.2 aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ //
MBh, 13, 88, 9.1 yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha /
MBh, 13, 88, 12.2 maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane //
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 94, 35.3 phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi //
MBh, 13, 95, 51.1 śrameṇa mahatā yuktāste bisāni kalāpaśaḥ /
MBh, 13, 95, 83.2 kṣudhā paramayā yuktāśchandyamānā mahātmabhiḥ /
MBh, 13, 96, 52.1 ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi /
MBh, 13, 96, 53.2 virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt //
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 100, 6.2 chandataśca yathānityam arhān yuñjīta nityaśaḥ /
MBh, 13, 101, 32.2 saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca //
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 102, 20.2 dvijeṣvadharmayuktāni sa karoti narādhamaḥ //
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 103, 7.2 praśaṃsanti namaskārair yuktam ātmaguṇāvaham //
MBh, 13, 103, 19.1 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai /
MBh, 13, 105, 9.2 vinītam ācāryakule suyuktaṃ gurukarmaṇi //
MBh, 13, 105, 52.3 adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ //
MBh, 13, 106, 20.3 sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ //
MBh, 13, 107, 40.3 tasmād yukto 'pyanadhyāye nādhīyīta kadācana //
MBh, 13, 107, 139.2 prajāpālanayuktaśca na kṣatiṃ labhate kvacit //
MBh, 13, 109, 26.2 yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ //
MBh, 13, 109, 45.1 haṃsasārasayuktena vimānena sa gacchati /
MBh, 13, 110, 25.2 śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam //
MBh, 13, 110, 98.1 vimāne kāñcane divye haṃsayukte manorame /
MBh, 13, 110, 117.1 jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam /
MBh, 13, 110, 119.1 bhogavāṃstejasā yukto vaiśvānarasamaprabhaḥ /
MBh, 13, 112, 18.2 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam /
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 113, 6.2 naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate //
MBh, 13, 115, 9.2 na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ //
MBh, 13, 119, 12.2 syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ //
MBh, 13, 119, 13.1 uṣṭrāśvatarayuktāni yānāni ca vahanti mām /
MBh, 13, 124, 10.2 apramattā sadāyuktā śvaśrūśvaśuravartinī //
MBh, 13, 124, 16.2 maṅgalair bahubhir yuktā bhavāmi niyatā sadā //
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 127, 16.1 vihagāśca mudā yuktāḥ prānṛtyan vyanadaṃśca ha /
MBh, 13, 128, 47.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
MBh, 13, 129, 23.2 yukto yogaṃ prati sadā pratisaṃkhyānam eva ca //
MBh, 13, 129, 26.2 parivrajati yo yuktastasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 130, 9.1 yuktair yogavahaiḥ sadbhir grīṣme pañcatapaistathā /
MBh, 13, 130, 27.2 hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate //
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 130, 30.2 ārjaveneha saṃyukto naro dharmeṇa yujyate //
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 130, 40.2 dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm //
MBh, 13, 130, 45.2 praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm //
MBh, 13, 131, 55.2 nityaṃ svādhyāyayuktena dānādhyayanajīvinā //
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 133, 55.2 medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate //
MBh, 13, 134, 46.2 tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate //
MBh, 13, 140, 4.2 dadṛśustejasā yuktam agastyaṃ vipulavratam //
MBh, 13, 142, 13.1 etaiścānyaiśca bahubhir guṇair yuktān kathaṃ kapān /
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 147, 6.2 śakyaṃ dīrgheṇa kālena yuktenātandritena ca /
MBh, 13, 149, 5.2 dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
MBh, 13, 149, 6.1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MBh, 13, 149, 6.3 vidyāyukto hyavidyaśca dhanavān durgatastathā //
MBh, 13, 150, 4.2 kālayukto 'pyubhayaviccheṣam arthaṃ samācaret //
MBh, 13, 152, 7.2 śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ //
MBh, 13, 154, 3.3 tat tad viśalyaṃ bhavati yogayuktasya tasya vai //
MBh, 14, 2, 7.1 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam /
MBh, 14, 2, 16.2 yathā pravṛtto nṛpatir nādhibandhena yujyate //
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 15, 3.1 vijahrāte mudā yuktau divi deveśvarāviva /
MBh, 14, 15, 11.2 sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ //
MBh, 14, 16, 12.1 paraṃ hi brahma kathitaṃ yogayuktena tanmayā /
MBh, 14, 16, 18.1 kaścid viprastapoyuktaḥ kāśyapo dharmavittamaḥ /
MBh, 14, 17, 3.1 ātmānaṃ vā kathaṃ yuktvā taccharīraṃ vimuñcati /
MBh, 14, 17, 12.1 rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate /
MBh, 14, 17, 24.2 teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit /
MBh, 14, 19, 16.2 tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet //
MBh, 14, 19, 18.1 sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani /
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 19, 19.2 tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 20.2 tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 23.1 yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt /
MBh, 14, 19, 25.1 devānām api devatvaṃ yuktaḥ kārayate vaśī /
MBh, 14, 19, 27.2 na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ //
MBh, 14, 19, 29.1 samyag yuktvā yadātmānam ātmanyeva prapaśyati /
MBh, 14, 19, 30.1 nirvedastu na gantavyo yuñjānena kathaṃcana /
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
MBh, 14, 19, 60.2 ṣaṇmāsānnityayuktasya yogaḥ pārtha pravartate //
MBh, 14, 20, 11.1 yatra brahmādayo yuktāstad akṣaram upāsate /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 28, 8.2 śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā //
MBh, 14, 31, 8.1 yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati /
MBh, 14, 34, 9.1 sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān /
MBh, 14, 35, 10.3 śiṣyāya guṇayuktāya śāntāya guruvartine /
MBh, 14, 36, 11.2 samāsavyāsayuktāni tattvatastāni vitta me //
MBh, 14, 37, 9.2 pradānam āśīryuktaṃ ca satataṃ me bhavatviti //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 42, 6.2 kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ //
MBh, 14, 42, 15.2 śrotrādīnyapi pañcāhur buddhiyuktāni tattvataḥ //
MBh, 14, 42, 16.1 aviśeṣāṇi cānyāni karmayuktāni tāni tu /
MBh, 14, 45, 17.2 ijyāpradānayuktaśca yathāśakti yathāvidhi //
MBh, 14, 45, 23.2 dānam adhyayanaṃ yajño dharmayuktāni tāni tu //
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 45, 25.2 evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ //
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 46, 8.1 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ /
MBh, 14, 46, 15.1 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan /
MBh, 14, 46, 16.2 evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ //
MBh, 14, 46, 36.1 aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ /
MBh, 14, 46, 37.1 āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca /
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 14, 50, 3.1 indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ /
MBh, 14, 50, 3.2 indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā //
MBh, 14, 50, 21.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 51, 1.2 tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam /
MBh, 14, 51, 1.3 muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ //
MBh, 14, 54, 23.1 na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama /
MBh, 14, 55, 2.2 uttaṅko mahatā yuktastapasā janamejaya /
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 57, 27.1 rathena hariyuktena taṃ deśam upajagmivān /
MBh, 14, 57, 31.2 vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha //
MBh, 14, 57, 56.2 pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 67, 7.1 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava /
MBh, 14, 70, 24.2 yunaktu no bhavān kārye yatra vāñchasi bhārata /
MBh, 14, 72, 8.2 tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha //
MBh, 14, 78, 15.1 sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ /
MBh, 14, 78, 15.1 sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ /
MBh, 14, 89, 8.1 tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate /
MBh, 14, 90, 19.2 kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ //
MBh, 14, 93, 70.2 brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ //
MBh, 15, 1, 13.1 dharmayuktāni kāryāṇi vyavahārānvitāni ca /
MBh, 15, 10, 1.3 yojyāstuṣṭair hitai rājannityaṃ cārair anuṣṭhitāḥ //
MBh, 15, 10, 11.2 kārayethāśca karmāṇi yuktāyuktair adhiṣṭhitaiḥ //
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 27, 4.2 yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām //
MBh, 15, 30, 2.2 krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti //
MBh, 15, 30, 2.2 krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti //
MBh, 15, 30, 11.2 vaśī śvetair hayair divyair yuktenānvagamannṛpam //
MBh, 15, 30, 12.2 stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu //
MBh, 15, 33, 12.2 ghoreṇa tapasā yuktā devī kaccinna śocati //
MBh, 15, 34, 8.2 brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ //
MBh, 15, 34, 8.2 brāhmeṇa vapuṣā yuktā yuktā munigaṇaiśca tāḥ //
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /
MBh, 15, 38, 22.1 manuṣyadharmo daivena dharmeṇa na hi yujyate /
MBh, 15, 41, 23.2 sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire //
MBh, 15, 41, 28.1 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata /
MBh, 15, 41, 28.1 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata /
MBh, 15, 41, 28.2 adhyātmayogayuktāśca dhṛtimantaśca mānavāḥ /
MBh, 15, 42, 2.1 abravīcca mudā yuktaḥ punarāgamanaṃ prati /
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
MBh, 15, 44, 51.1 tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti /
MBh, 15, 45, 23.2 vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim //
MBh, 15, 45, 29.2 uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 5, 20.1 sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena /
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
MBh, 16, 8, 15.2 yuktvātmānaṃ mahātejā jagāma gatim uttamām //
MBh, 16, 8, 19.1 tataḥ śauriṃ nṛyuktena bahumālyena bhārata /
MBh, 16, 8, 32.3 aśvayuktai rathaiścāpi gokharoṣṭrayutair api //
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
MBh, 17, 2, 1.3 dadṛśur yogayuktāśca himavantaṃ mahāgirim //
MBh, 17, 3, 16.3 yudhiṣṭhiraṃ prītiyukto narendraṃ ślakṣṇair vākyaiḥ saṃstavasamprayuktaiḥ //
MBh, 18, 2, 17.2 yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam //
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /
Manusmṛti
ManuS, 1, 108.2 tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ //
ManuS, 2, 78.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 2, 221.2 prāyaścittam akurvāṇo yuktaḥ syān mahatainasā //
ManuS, 2, 223.2 tat sarvam ācared yukto yatra cāsya ramen manaḥ //
ManuS, 2, 243.2 yuktaḥ paricared enam ā śarīravimokṣaṇāt //
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 3, 75.2 daivakarmaṇi yukto hi bibhartīdaṃ carācaram //
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 3, 213.2 lokasyāpyāyane yuktān śrāddhadevān dvijottamān //
ManuS, 4, 35.2 svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca //
ManuS, 4, 95.2 yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān //
ManuS, 4, 100.2 brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi //
ManuS, 4, 145.1 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
ManuS, 4, 146.1 maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 6, 12.2 śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 6, 70.2 vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ //
ManuS, 7, 125.1 rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
ManuS, 7, 128.1 yathā phalena yujyeta rājā kartā ca karmaṇām /
ManuS, 7, 142.2 yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ //
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 197.2 yukte ca daive yudhyeta jayaprepsur apetabhīḥ //
ManuS, 7, 206.1 saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
ManuS, 8, 34.1 pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam /
ManuS, 9, 167.2 putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //
ManuS, 9, 255.2 śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ //
ManuS, 9, 307.1 pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
ManuS, 9, 309.1 etair upāyair anyaiś ca yukto nityam atandritaḥ /
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
ManuS, 12, 4.2 daśalakṣaṇayuktasya mano vidyāt pravartakam //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 6.1 naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
MMadhKār, 1, 7.2 kathaṃ nirvartako hetur evaṃ sati hi yujyate //
MMadhKār, 1, 9.2 nānantaram ato yuktaṃ niruddhe pratyayaśca kaḥ //
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 3, 4.2 darśanaṃ paśyatītyevaṃ katham etat tu yujyate //
MMadhKār, 6, 3.1 sahaiva punar udbhūtir na yuktā rāgaraktayoḥ /
MMadhKār, 7, 1.1 yadi saṃskṛta utpādastatra yuktā trilakṣaṇī /
MMadhKār, 7, 20.1 sataśca tāvad utpattir asataśca na yujyate /
MMadhKār, 7, 25.1 sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate /
MMadhKār, 9, 8.2 ekaikasmād bhavet pūrvam evaṃ caitanna yujyate //
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 12, 1.2 duḥkham ityeka icchanti tacca kāryaṃ na yujyate //
MMadhKār, 25, 10.2 tasmānna bhāvo nābhāvo nirvāṇam iti yujyate //
MMadhKār, 25, 11.2 bhaved abhāvo bhāvaśca mokṣastacca na yujyate //
Nyāyasūtra
NyāSū, 2, 2, 66.0 vyaktyākṛtiyukte api aprasaṅgāt prokṣaṇādināṃ mṛdgavake jātiḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 18.2 anaupamyam abhāvaṃ ca yogayuktaṃ tadādiśet //
Pāśupatasūtra
PāśupSūtra, 1, 38.0 ity etair guṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PāśupSūtra, 5, 12.0 ṣaṇmāsānnityayuktasya //
Rāmāyaṇa
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 1, 7.2 mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ //
Rām, Bā, 1, 19.1 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam /
Rām, Bā, 4, 7.2 jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam //
Rām, Bā, 4, 8.2 bībhatsādirasair yuktaṃ kāvyam etad agāyatām //
Rām, Bā, 7, 8.1 kośasaṃgrahaṇe yuktā balasya ca parigrahe /
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Bā, 13, 6.2 dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire //
Rām, Bā, 15, 20.2 mudā paramayā yuktaś cakārābhipradakṣiṇam //
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 31, 2.2 dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā /
Rām, Bā, 32, 16.2 brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam //
Rām, Bā, 32, 23.2 yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā //
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 35, 10.2 brāhmeṇa tapasā yukto devyā saha tapaś cara //
Rām, Bā, 37, 21.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt //
Rām, Bā, 47, 31.2 matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi //
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 65, 12.1 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām //
Rām, Bā, 68, 16.2 harṣeṇa mahatā yuktās tāṃ niśām avasan sukham //
Rām, Bā, 72, 8.2 yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ /
Rām, Bā, 76, 8.2 vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 1, 25.1 evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ /
Rām, Ay, 1, 28.1 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam /
Rām, Ay, 1, 33.1 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ /
Rām, Ay, 2, 10.1 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam /
Rām, Ay, 2, 29.3 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ //
Rām, Ay, 3, 5.2 yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau //
Rām, Ay, 4, 39.2 jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya //
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 13, 17.2 āśirbhir guṇayuktābhir abhituṣṭāva rāghavam //
Rām, Ay, 13, 27.1 sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan /
Rām, Ay, 14, 19.2 kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ //
Rām, Ay, 14, 20.1 hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
Rām, Ay, 18, 20.2 pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ //
Rām, Ay, 23, 8.1 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava /
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 23, 23.2 ṛddhiyuktā hi puruṣā na sahante parastavam /
Rām, Ay, 34, 10.1 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
Rām, Ay, 34, 13.2 ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ //
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ay, 39, 2.1 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 48, 18.2 bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā //
Rām, Ay, 49, 6.2 ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ /
Rām, Ay, 63, 14.2 rathena kharayuktena prayāto dakṣiṇāmukhaḥ //
Rām, Ay, 63, 16.1 naro yānena yaḥ svapne kharayuktena yāti hi /
Rām, Ay, 73, 9.1 yujyatāṃ mahatī senā caturaṅgamahābalā /
Rām, Ay, 74, 14.1 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ /
Rām, Ay, 76, 26.2 rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ //
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 77, 2.2 adhiruhya hayair yuktān rathān sūryarathopamān //
Rām, Ay, 78, 6.2 balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ //
Rām, Ay, 80, 2.1 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam /
Rām, Ay, 85, 19.1 evaṃ samādhinā yuktas tejasāpratimena ca /
Rām, Ay, 85, 31.2 divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat //
Rām, Ay, 85, 34.2 babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim //
Rām, Ay, 86, 29.2 āmantrya bharataḥ sainyaṃ yujyatām ity acodayat //
Rām, Ay, 86, 30.1 tato vājirathān yuktvā divyān hemapariṣkṛtān /
Rām, Ay, 90, 8.2 rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ //
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 93, 33.1 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 94, 16.1 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ /
Rām, Ay, 97, 10.1 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada /
Rām, Ay, 97, 10.1 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada /
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 106, 16.1 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām /
Rām, Ay, 107, 7.2 abravīt sārathiṃ vākyaṃ ratho me yujyatām iti //
Rām, Ay, 109, 10.2 ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā //
Rām, Ay, 109, 28.1 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ /
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Ār, 4, 20.2 rathena hariyuktena yayau divam ariṃdamaḥ //
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 5, 11.2 nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ //
Rām, Ār, 21, 13.2 sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ //
Rām, Ār, 21, 16.2 sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ //
Rām, Ār, 22, 2.1 nipetus turagās tasya rathayuktā mahājavāḥ /
Rām, Ār, 26, 7.1 triśirāś ca rathenaiva vājiyuktena bhāsvatā /
Rām, Ār, 33, 6.2 piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ //
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Ār, 37, 14.2 iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ //
Rām, Ār, 38, 1.1 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ /
Rām, Ār, 38, 10.2 upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ //
Rām, Ār, 39, 13.1 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ /
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 40, 6.2 mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ //
Rām, Ār, 41, 40.2 agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha //
Rām, Ār, 44, 24.2 sampannāni sugandhīni yuktāny ācarituṃ tvayā //
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 47, 18.1 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ /
Rām, Ār, 48, 4.2 lokānāṃ ca hite yukto rāmo daśarathātmajaḥ //
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Rām, Ār, 61, 1.2 lokānām abhave yuktaṃ saṃvartakam ivānalam //
Rām, Ār, 61, 9.2 yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ //
Rām, Ār, 62, 15.2 buddhyā yuktā mahāprājñā vijānanti śubhāśubhe //
Rām, Ār, 63, 7.1 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi /
Rām, Ār, 68, 6.1 vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare /
Rām, Ār, 71, 17.1 sakhībhir iva yuktābhir latābhir anuveṣṭitām /
Rām, Ki, 3, 25.2 vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam //
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Ki, 7, 16.2 anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā //
Rām, Ki, 17, 43.1 yuktaṃ yat prāpnuyād rājyaṃ sugrīvaḥ svargate mayi /
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Ki, 18, 56.2 niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ //
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 22, 4.2 sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā //
Rām, Ki, 22, 18.1 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ /
Rām, Ki, 24, 2.1 na śokaparitāpena śreyasā yujyate mṛtaḥ /
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 25, 14.1 iyaṃ giriguhā ramyā viśālā yuktamārutā /
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 27, 44.1 upakāreṇa vīro hi pratikāreṇa yujyate /
Rām, Ki, 28, 13.2 sa kṛtvā mahato 'py arthān na mitrārthena yujyate //
Rām, Ki, 28, 24.1 tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 34, 11.1 sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha /
Rām, Ki, 35, 16.2 upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam //
Rām, Ki, 37, 11.2 bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ //
Rām, Ki, 37, 22.1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Rām, Ki, 39, 7.2 tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi //
Rām, Ki, 39, 14.2 bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ //
Rām, Ki, 39, 16.2 deśakālanayair yuktaḥ kāryākāryaviniścaye //
Rām, Ki, 40, 19.2 yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ //
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Ki, 52, 21.2 prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām //
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 60, 2.1 bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ /
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 4, 18.1 tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ /
Rām, Su, 7, 15.1 jālavātāyanair yuktaṃ kāñcanaiḥ sphāṭikair api /
Rām, Su, 7, 67.1 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā /
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 9, 6.2 rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā //
Rām, Su, 9, 7.1 deśakālābhiyuktena yuktavākyābhidhāyinā /
Rām, Su, 12, 25.1 dīrghābhir drumayuktābhiḥ saridbhiśca samantataḥ /
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 16, 6.1 sa sarvābharaṇair yukto bibhracchriyam anuttamām /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 20, 6.2 teṣu teṣu vadho yuktastava maithili dāruṇaḥ //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 25, 10.2 yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ //
Rām, Su, 25, 17.1 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam /
Rām, Su, 25, 19.1 rathena kharayuktena raktamālyānulepanaḥ /
Rām, Su, 28, 6.1 yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ /
Rām, Su, 28, 42.2 śubhāni dharmayuktāni vacanāni samarpayan //
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 33, 67.2 guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ //
Rām, Su, 34, 30.2 śrotuṃ punastasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā //
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Su, 37, 10.1 nityam utsāhayuktāśca vācaḥ śrutvā mayeritāḥ /
Rām, Su, 42, 5.1 rathena kharayuktena tam āgatam udīkṣya saḥ /
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 48, 2.2 kālayuktam uvācedaṃ vaco vipulam arthavat //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 63, 17.3 ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha //
Rām, Yu, 1, 8.2 bhṛtyo yuktaḥ samarthaśca tam āhuḥ puruṣādhamam //
Rām, Yu, 3, 32.2 muhūrtena tu yuktena prasthānam abhirocaya //
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 6, 17.2 tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ //
Rām, Yu, 9, 8.2 tasya vikramakālāṃstān yuktān āhur manīṣiṇaḥ //
Rām, Yu, 11, 24.1 suhṛdā hyarthakṛcchreṣu yuktaṃ buddhimatā satā /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 11, 49.2 yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ //
Rām, Yu, 11, 58.2 etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ //
Rām, Yu, 13, 3.2 dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam //
Rām, Yu, 20, 8.2 īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham //
Rām, Yu, 24, 21.1 kalpyante mattamātaṃgā yujyante rathavājinaḥ /
Rām, Yu, 28, 13.1 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 40, 28.2 vidyābhir mantrayuktābhir oṣadhībhiścikitsati //
Rām, Yu, 41, 19.1 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Rām, Yu, 45, 25.1 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam /
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 47, 82.2 kape lāghavayukto 'si māyayā parayānayā //
Rām, Yu, 47, 86.1 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ /
Rām, Yu, 47, 125.2 svabhāvatejoyuktasya bhūyastejo vyavardhata //
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 55, 84.2 kumbhakarṇavadhe yukto yogān parimṛśan bahūn //
Rām, Yu, 55, 115.2 aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena //
Rām, Yu, 58, 4.1 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ /
Rām, Yu, 59, 11.2 yukte hayasahasreṇa viśāle syandane sthitaḥ //
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Rām, Yu, 60, 8.2 samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam //
Rām, Yu, 61, 14.1 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiścitam /
Rām, Yu, 61, 34.2 āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ //
Rām, Yu, 70, 19.1 yadi dharmeṇa yujyerannādharmarucayo janāḥ /
Rām, Yu, 73, 14.2 āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ //
Rām, Yu, 75, 2.2 kālāśvayukte mahati sthitaḥ kālāntakopamaḥ //
Rām, Yu, 83, 26.2 drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham //
Rām, Yu, 90, 6.1 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ /
Rām, Yu, 94, 2.1 kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā /
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 96, 25.2 mārgaṇair bahubhir yuktaścintayāmāsa rāghavaḥ //
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Yu, 101, 20.1 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi /
Rām, Yu, 101, 39.1 yuktā rāmasya bhavatī dharmapatnī yaśasvinī /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 110, 23.1 yayau tena vimānena haṃsayuktena bhāsvatā /
Rām, Yu, 112, 2.3 kaccicca yukto bharato jīvantyapi ca mātaraḥ //
Rām, Yu, 112, 7.2 kaikeyīvacane yuktaṃ vanyamūlaphalāśanam //
Rām, Yu, 113, 30.2 balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ //
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Utt, 2, 23.1 tapaścaraṇayuktasya śrāmyamāṇendriyasya te /
Rām, Utt, 2, 29.2 piteva tapasā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 4.2 mudā paramayā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Rām, Utt, 17, 2.2 ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva //
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 35, 14.1 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣistataḥ /
Rām, Utt, 38, 11.1 pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ /
Rām, Utt, 40, 18.2 śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham //
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 45, 4.1 sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ /
Rām, Utt, 45, 19.1 so 'śvān vicārayitvāśu rathe yuktvā manojavān /
Rām, Utt, 48, 15.2 upājagmur mudā yuktā vacanaṃ cedam abruvan //
Rām, Utt, 53, 7.2 prītyā paramayā yukto dadāmyāyudham uttamam //
Rām, Utt, 58, 7.2 matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ //
Rām, Utt, 62, 10.1 kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ /
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 67, 16.1 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam /
Rām, Utt, 68, 10.2 vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam //
Rām, Utt, 74, 7.2 hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ //
Rām, Utt, 80, 25.2 kathābhī ramayāmāsa dharmayuktābhir ātmavān //
Rām, Utt, 82, 1.2 lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ //
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 96, 16.1 anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ /
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
SaundĀ, 7, 21.2 śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ //
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 12, 30.1 yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ /
SaundĀ, 13, 1.2 pariṣikto 'mṛteneva yuyuje parayā mudā //
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
SaundĀ, 16, 33.1 nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ /
SaundĀ, 18, 24.1 adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte /
SaundĀ, 18, 31.1 adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti /
Śvetāśvataropaniṣad
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 1, 9.1 jñājñau dvāv ajāv īśānīśāv ajā hyekā bhoktṛbhogārthayuktā /
ŚvetU, 2, 1.1 yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
ŚvetU, 2, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
ŚvetU, 2, 3.1 yuktvāya manasā devān suvar yato dhiyā divaṃ /
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 2, 9.1 prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta /
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
ŚvetU, 2, 15.1 yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet /
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
Abhidharmakośa
AbhidhKo, 2, 17.2 upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ //
AbhidhKo, 2, 20.2 yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ //
AbhidhKo, 2, 21.1 bahubhiryukta ekānnaviṃśatyāmalavarjitaiḥ /
Agnipurāṇa
AgniPur, 10, 5.2 ete cānye ca sugrīva etair yukto hy asaṃkhyakaiḥ //
AgniPur, 12, 43.2 gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ //
AgniPur, 13, 20.2 jito yudhiṣṭhiro bhrātṛyuktaścāraṇyakaṃ yayau //
Amarakośa
AKośa, 1, 131.1 āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī /
AKośa, 1, 140.1 puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā /
AKośa, 2, 584.2 kabandho 'strī kriyāyuktam apamūrdhakalevaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 31.2 mocacocadalair yuktaṃ sāmlaṃ mṛnmayaśuktibhiḥ //
AHS, Sū., 4, 12.1 tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam /
AHS, Sū., 4, 23.2 annapānauṣadhaṃ tasya yuñjītāto 'nulomanam //
AHS, Sū., 5, 18.2 pittayukte hitaṃ doṣe vyuṣitaṃ tat tridoṣakṛt //
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 5, 80.2 ebhir eva guṇair yukte sauvīrakatuṣodake //
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Sū., 10, 13.2 so 'tiyukto 'srapavanaṃ khalatiṃ palitaṃ valīm //
AHS, Sū., 12, 19.2 uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam //
AHS, Sū., 12, 20.2 śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate //
AHS, Sū., 12, 21.2 śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam //
AHS, Sū., 12, 73.2 tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam //
AHS, Sū., 13, 10.1 śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam /
AHS, Sū., 13, 30.2 hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān //
AHS, Sū., 13, 37.1 yuñjyād anannam annādau madhye 'nte kavalāntare /
AHS, Sū., 13, 40.2 yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake //
AHS, Sū., 14, 27.1 saktubhiḥ ṣoḍaśaguṇair yuktaṃ pītaṃ nihanti tat /
AHS, Sū., 15, 45.2 yuñjyāt tadvidham anyac ca dravyaṃ jahyād ayaugikam //
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 16, 8.1 apaprasūtā yukte ca nasye bastau virecane /
AHS, Sū., 20, 8.1 dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā /
AHS, Sū., 20, 29.1 dantakāṣṭhasya hāsasya yojyo 'nte 'sau dvibindukaḥ /
AHS, Sū., 21, 2.2 yojyo na raktapittārtiviriktodaramehiṣu //
AHS, Sū., 22, 1.2 ropaṇaśca trayas tatra triṣu yojyāścalādiṣu //
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet //
AHS, Sū., 22, 14.1 yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ /
AHS, Sū., 22, 17.2 na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe //
AHS, Sū., 24, 3.2 nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdhakāyayoḥ //
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 24, 21.2 yāvantyahāni yuñjīta dvistato hitabhāgbhavet //
AHS, Sū., 25, 36.2 yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani //
AHS, Sū., 26, 4.2 prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ //
AHS, Sū., 26, 5.2 lekhane chedane yojyaṃ pothakīśuṇḍikādiṣu //
AHS, Sū., 26, 23.1 sa yojyo nīlikāvyaṅgakeśaśāteṣu kuṭṭane /
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 26, 50.1 yuñjyān nālābughaṭikā rakte pittena dūṣite /
AHS, Sū., 26, 50.2 tāsām analasaṃyogād yuñjyāt tu kaphavāyunā //
AHS, Sū., 28, 6.2 dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet //
AHS, Sū., 28, 16.1 aśvayuktaṃ rathaṃ khaṇḍacakram āropya rogiṇam /
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Sū., 29, 61.4 muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ /
AHS, Sū., 30, 2.2 atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate //
AHS, Sū., 30, 3.2 yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu //
AHS, Sū., 30, 4.2 na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Sū., 30, 41.1 tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate /
AHS, Sū., 30, 50.2 durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam //
AHS, Śār., 1, 60.2 śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā //
AHS, Śār., 3, 72.1 tasmāt taṃ vidhivad yuktair annapānendhanair hitaiḥ /
AHS, Śār., 3, 96.2 kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ //
AHS, Śār., 3, 106.2 na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ //
AHS, Nidānasthāna, 3, 1.4 kodravoddālakaiścānnais tadyuktairatisevitaiḥ //
AHS, Nidānasthāna, 6, 10.2 ayuktiyuktam annaṃ hi vyādhaye maraṇāya vā //
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
AHS, Nidānasthāna, 9, 4.1 vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhur muhuḥ /
AHS, Nidānasthāna, 11, 37.2 sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ //
AHS, Nidānasthāna, 16, 30.2 yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt //
AHS, Cikitsitasthāna, 1, 14.1 uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale /
AHS, Cikitsitasthāna, 1, 24.2 yuktaṃ laṅghitaliṅgais tu taṃ peyābhirupācaret //
AHS, Cikitsitasthāna, 1, 42.2 kecillaghvannabhuktasya yojyam āmolbaṇe na tu //
AHS, Cikitsitasthāna, 1, 45.2 mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi vā //
AHS, Cikitsitasthāna, 1, 47.1 yathāyogam ime yojyāḥ kaṣāyā doṣapācanāḥ /
AHS, Cikitsitasthāna, 1, 54.2 rugvibandhānilaśleṣmayukte dīpanapācanam //
AHS, Cikitsitasthāna, 1, 57.2 yukto madhusitālājair jayatyanilapittajam //
AHS, Cikitsitasthāna, 1, 60.2 pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ //
AHS, Cikitsitasthāna, 1, 88.2 pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam //
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 1, 116.2 doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate //
AHS, Cikitsitasthāna, 1, 141.1 kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ /
AHS, Cikitsitasthāna, 1, 161.2 yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam //
AHS, Cikitsitasthāna, 2, 8.1 ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate /
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam //
AHS, Cikitsitasthāna, 2, 36.2 yuñjyācchāgaṃ śṛtaṃ tadvad gavyaṃ pañcaguṇe 'mbhasi //
AHS, Cikitsitasthāna, 3, 27.2 yuñjyād virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ //
AHS, Cikitsitasthāna, 3, 152.2 śamyākena trivṛtayā mṛdvīkārasayuktayā //
AHS, Cikitsitasthāna, 3, 178.2 kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi //
AHS, Cikitsitasthāna, 4, 5.1 pippalīsaindhavakṣaudrayuktaṃ vātāvirodhi yat /
AHS, Cikitsitasthāna, 4, 7.1 hiṅgupīluviḍair yuktam annaṃ syād anulomanam /
AHS, Cikitsitasthāna, 4, 33.2 hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge //
AHS, Cikitsitasthāna, 4, 34.2 pittānubandhe yoktavyā pavane tvanubandhini //
AHS, Cikitsitasthāna, 5, 2.1 payasā phalayuktena madhureṇa rasena vā /
AHS, Cikitsitasthāna, 5, 4.2 śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam //
AHS, Cikitsitasthāna, 5, 15.1 balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā /
AHS, Cikitsitasthāna, 5, 27.1 māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā /
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 5, 51.1 elābhārgīyavakṣārahiṅguyuktād ghṛtena vā /
AHS, Cikitsitasthāna, 5, 80.2 yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam //
AHS, Cikitsitasthāna, 6, 11.1 sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam /
AHS, Cikitsitasthāna, 6, 18.1 yuktena koṣṇatoyena durbalaṃ copavāsayet /
AHS, Cikitsitasthāna, 6, 44.2 yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā //
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 7, 7.2 yaugikaṃ vidhivad yuktaṃ madyam eva nihanti tān //
AHS, Cikitsitasthāna, 7, 19.1 harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca /
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 7, 21.1 svāduvargakaṣāyair vā yuktaṃ madyaṃ samākṣikam /
AHS, Cikitsitasthāna, 7, 26.1 saśṛṅgaveraṃ yuñjīta tittiripratibhojanam /
AHS, Cikitsitasthāna, 7, 53.1 yuktamadyasya madyottho na vyādhirupajāyate /
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 8, 35.1 yuktaṃ bilvakapitthābhyāṃ mahauṣadhaviḍena vā /
AHS, Cikitsitasthāna, 8, 52.2 snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet //
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 8, 83.1 yuktam aṅgāradhūpena hṛdyena surabhīkṛtam /
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 8, 100.2 snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu //
AHS, Cikitsitasthāna, 8, 142.1 sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 8, 149.2 yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ /
AHS, Cikitsitasthāna, 9, 4.1 na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi /
AHS, Cikitsitasthāna, 9, 9.2 yukte 'nnakāle kṣutkṣāmaṃ laghvannaprati bhojayet //
AHS, Cikitsitasthāna, 9, 16.1 peyāṃ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 9, 68.2 palāśaphalaniryūhaṃ yuktaṃ vā payasā pibet //
AHS, Cikitsitasthāna, 9, 72.1 tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 80.1 atīsārī pibed yuktaṃ madhunā sitayāthavā /
AHS, Cikitsitasthāna, 9, 102.1 tad ardhaśarkarāyuktaṃ lehayet kṣaudrapādikam /
AHS, Cikitsitasthāna, 9, 108.1 kaṭphalaṃ madhuyuktaṃ vā mucyate jaṭharāmayāt /
AHS, Cikitsitasthāna, 10, 65.2 nicaye pañca karmāṇi yuñjyāccaitad yathābalam //
AHS, Cikitsitasthāna, 10, 66.2 yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye //
AHS, Cikitsitasthāna, 10, 68.1 sneho 'mlalavaṇair yukto bahuvātasya śasyate /
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 10, 73.2 udāvartāt tu yoktavyā nirūhasnehavastayaḥ //
AHS, Cikitsitasthāna, 10, 88.2 ānūparasayuktān vā snehāṃs tailavivarjitān //
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 11, 4.2 saha tailaphalair yuñjyāt sāmlāni snehavanti ca //
AHS, Cikitsitasthāna, 11, 5.2 paitte yuñjīta śiśiraṃ sekalepāvagāhanam //
AHS, Cikitsitasthāna, 12, 7.1 madhuyuktaṃ guḍūcyā vā rasam āmalakasya vā /
AHS, Cikitsitasthāna, 13, 3.1 vairecanikayuktena traivṛtena viśodhya ca /
AHS, Cikitsitasthāna, 13, 26.1 kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu /
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 14, 64.1 tatrāpi sraṃsanaṃ yuñjyācchīghram ātyayike bhiṣak /
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 14, 124.1 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā tataḥ /
AHS, Cikitsitasthāna, 15, 28.2 harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 15, 31.2 snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt //
AHS, Cikitsitasthāna, 15, 42.2 māsaṃ yuktas tathā hastipippalīviśvabheṣajam //
AHS, Cikitsitasthāna, 15, 57.1 tīkṣṇādhobhāgayuktena daśamūlikavastinā /
AHS, Cikitsitasthāna, 15, 67.1 saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ /
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Cikitsitasthāna, 15, 102.2 mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca //
AHS, Cikitsitasthāna, 16, 5.2 payasā mūtrayuktena bahuśaḥ kevalena vā //
AHS, Cikitsitasthāna, 16, 33.2 vikalpya yojyaṃ viduṣā pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 16, 39.2 mṛdbhedabhinnadoṣānugamād yojyaṃ ca bheṣajam //
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā /
AHS, Cikitsitasthāna, 17, 35.2 praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ //
AHS, Cikitsitasthāna, 18, 3.1 rasena yuktaṃ trāyantyā drākṣāyās traiphalena vā /
AHS, Cikitsitasthāna, 18, 4.1 yojyaṃ koṣṭhagate doṣe viśeṣeṇa viśodhanam /
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Cikitsitasthāna, 19, 15.1 snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam /
AHS, Cikitsitasthāna, 19, 28.2 syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte //
AHS, Cikitsitasthāna, 19, 37.2 siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ /
AHS, Cikitsitasthāna, 19, 40.1 pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ vā /
AHS, Cikitsitasthāna, 19, 62.2 sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 73.2 tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre //
AHS, Cikitsitasthāna, 19, 93.1 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām /
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Cikitsitasthāna, 20, 7.1 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe sthāpitaṃ kṣaudramiśram /
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ /
AHS, Cikitsitasthāna, 20, 14.2 droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām //
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Cikitsitasthāna, 20, 31.2 viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam //
AHS, Cikitsitasthāna, 21, 24.1 supte 'ṅge veṣṭayukte tu kartavyam upanāhanam /
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Cikitsitasthāna, 21, 43.2 saśophe vamanaṃ dāharāgayukte sirāvyadhaḥ //
AHS, Cikitsitasthāna, 21, 59.2 tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ //
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 22, 5.1 virecyaḥ snehayitvā tu snehayuktair virecanaiḥ /
AHS, Cikitsitasthāna, 22, 9.2 dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam //
AHS, Cikitsitasthāna, 22, 31.2 jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane //
AHS, Kalpasiddhisthāna, 1, 45.2 pāyayet kauṭajaṃ bījaṃ yuktaṃ kṛśarayāthavā //
AHS, Kalpasiddhisthāna, 2, 2.1 sedānīm auṣadhair yuktā vātapittakaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 29.2 nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam //
AHS, Kalpasiddhisthāna, 2, 32.1 yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ /
AHS, Kalpasiddhisthāna, 2, 36.2 sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā //
AHS, Kalpasiddhisthāna, 2, 63.2 madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni //
AHS, Kalpasiddhisthāna, 3, 25.1 yojyo 'tivamane reko vireke vamanaṃ mṛdu /
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 4.2 trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ //
AHS, Kalpasiddhisthāna, 4, 5.2 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 9.1 dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam /
AHS, Kalpasiddhisthāna, 4, 18.1 tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān /
AHS, Kalpasiddhisthāna, 4, 36.1 yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu /
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Kalpasiddhisthāna, 4, 71.2 tadyogyauṣadhayuktān vastīn saṃtarkya yuñjīta //
AHS, Kalpasiddhisthāna, 4, 71.2 tadyogyauṣadhayuktān vastīn saṃtarkya yuñjīta //
AHS, Kalpasiddhisthāna, 5, 6.2 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā //
AHS, Kalpasiddhisthāna, 5, 27.2 yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam //
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 12.2 ālocya deśakālau ca yojyā tadvacca kalpanā //
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Utt., 1, 23.2 nakṣatradevatāyuktaṃ bāndhavaṃ vā samākṣaram //
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 29.2 vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam //
AHS, Utt., 2, 34.1 yuñjyād virecanādīṃs tu dhātryā eva yathoditān /
AHS, Utt., 2, 47.2 aśokarohiṇīyuktaṃ pañcakolaṃ ca cūrṇitam //
AHS, Utt., 2, 71.2 śṛtaśītaṃ ca śītāmbuyuktam antarapānakam //
AHS, Utt., 3, 51.2 daśamūlarasakṣīrayuktaṃ tad grahajit param //
AHS, Utt., 3, 55.1 vacāśvagandhāsurasayuktaiḥ sarpir vipācayet /
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 5, 35.2 hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ //
AHS, Utt., 5, 43.1 nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ /
AHS, Utt., 5, 47.2 bastāmbupiṣṭais taireva yojyam añjananāvanam //
AHS, Utt., 6, 22.1 yuñjyāt tāni hi śuddhasya nayanti prakṛtiṃ manaḥ /
AHS, Utt., 6, 59.2 nijāgantubhirunmādaiḥ sattvavān na sa yujyate //
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 13, 12.1 yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam /
AHS, Utt., 13, 12.1 yuktaṃ pibet tat timirī tadyuktaṃ vā varārasam /
AHS, Utt., 13, 18.2 pāyasaṃ vā varāyuktaṃ śītaṃ samadhuśarkaram //
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
AHS, Utt., 13, 30.1 yuktaṃ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 13, 57.2 niṣiktaṃ pūrvavad yojyaṃ timiraghnam anuttamam //
AHS, Utt., 13, 64.1 śarkarailātrivṛccūrṇair madhuyuktair virecayet /
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 13, 79.2 srotojāñjanayuktāni vahatyambhasi vāsayet //
AHS, Utt., 13, 96.2 yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam //
AHS, Utt., 14, 27.1 śṛtam āścyotanaṃ yojyaṃ rujārāgavināśanam /
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 16, 4.1 vātaje ghṛtabhṛṣṭaṃ vā yojyaṃ śabaradeśajam /
AHS, Utt., 16, 20.2 timirapratiṣedhaṃ ca vīkṣya yuñjyād yathāyatham //
AHS, Utt., 16, 29.2 sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham //
AHS, Utt., 16, 34.2 tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṃ variṣṭhaḥ //
AHS, Utt., 16, 35.2 netre yuktaṃ hanti saṃdhāvasaṃjñaṃ kṣipraṃ gharṣaṃ vedanāṃ cātitīvrām //
AHS, Utt., 18, 5.2 yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt //
AHS, Utt., 18, 7.1 pittaśūle sitāyuktaghṛtasnigdhaṃ virecayet /
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 18, 24.1 yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat /
AHS, Utt., 18, 61.1 sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā /
AHS, Utt., 22, 4.1 yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam /
AHS, Utt., 22, 22.2 kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 22, 59.1 aṅgulīśastrakeṇāśu paṭuyuktanakhena vā /
AHS, Utt., 22, 82.2 kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ //
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 25, 24.1 yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati /
AHS, Utt., 25, 26.1 viṣayukte viśeṣeṇa jalajādyair hared asṛk /
AHS, Utt., 25, 41.2 bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca //
AHS, Utt., 25, 49.2 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān //
AHS, Utt., 25, 52.1 śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam /
AHS, Utt., 25, 55.1 sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param /
AHS, Utt., 25, 55.2 pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ //
AHS, Utt., 25, 58.2 cūrṇitaṃ tailamadanair yuktaṃ ropaṇam uttamam //
AHS, Utt., 26, 3.1 raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 27, 24.2 samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet //
AHS, Utt., 27, 37.2 vigatatuṣān arajaskān saṃcūrṇya sucūrṇitair yuñjyāt //
AHS, Utt., 28, 41.1 śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam /
AHS, Utt., 32, 3.2 vaṭapallavayuktā vā nārikelotthaśuktayaḥ //
AHS, Utt., 32, 19.1 kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ /
AHS, Utt., 32, 21.2 gorasthi musalīmūlayuktaṃ vā sājyamākṣikam //
AHS, Utt., 33, 46.2 pittayuktena marutā yonir bhavati dūṣitā //
AHS, Utt., 34, 12.1 kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret /
AHS, Utt., 34, 19.2 sevanīṃ varjayan yuñjyāt sadyaḥkṣatavidhiṃ tataḥ //
AHS, Utt., 34, 45.1 yathādoṣodayaṃ yuñjyād raktasthāpanam auṣadham /
AHS, Utt., 35, 23.1 yuñjyād vegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ /
AHS, Utt., 35, 33.2 svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
AHS, Utt., 35, 67.2 kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ //
AHS, Utt., 36, 48.1 candanośīrayuktena salilena ca secayet /
AHS, Utt., 36, 50.2 sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ //
AHS, Utt., 36, 77.2 agadaṃ saptame tīkṣṇaṃ yuñjyād añjananasyayoḥ //
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
AHS, Utt., 37, 1.4 doṣair vyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ //
AHS, Utt., 37, 30.1 lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ /
AHS, Utt., 38, 29.2 pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ //
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
AHS, Utt., 39, 4.1 aviśuddhe śarīre hi yukto rāsāyano vidhiḥ /
AHS, Utt., 39, 10.1 devatānusmṛtau yukto yuktasvapnaprajāgaraḥ /
AHS, Utt., 39, 10.1 devatānusmṛtau yukto yuktasvapnaprajāgaraḥ /
AHS, Utt., 39, 20.1 avatīrṇaṃ himaṃ yuñjyād viṃśaiḥ kṣaudraśatais tribhiḥ /
AHS, Utt., 39, 25.1 upayukte ca kṣāre chāyāsaṃśuṣkacūrṇitaṃ yojyam /
AHS, Utt., 39, 37.1 matsyaṇḍikātulārdhena yuktaṃ tal lehavat pacet /
AHS, Utt., 39, 43.1 sitayā vā samā yuktā samāyuktā rasāyanam /
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /
AHS, Utt., 39, 106.1 kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni /
AHS, Utt., 39, 117.2 tatkāla eva vā yuktaṃ yuktam ālocya mātrayā //
AHS, Utt., 39, 117.2 tatkāla eva vā yuktaṃ yuktam ālocya mātrayā //
AHS, Utt., 39, 126.2 nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan //
AHS, Utt., 39, 129.1 pittakopabhayād ante yuñjyān mṛdu virecanam /
AHS, Utt., 39, 136.2 tryahaṃ yuñjīta girijam ekaikena tathā tryaham //
AHS, Utt., 39, 140.2 yuktaṃ vyastaiḥ samastair vā tāmrāyorūpyahemabhiḥ //
AHS, Utt., 39, 151.2 jarānadīṃ rogataraṃgiṇīṃ te lāvaṇyayuktāḥ puruṣās taranti //
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
AHS, Utt., 40, 67.1 api copāyayuktasya dhīmato jātucit kriyā /
AHS, Utt., 40, 78.1 iti tantraguṇair yuktaṃ tantradoṣair vivarjitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 17.2 pathyaṃ viparyaye yuñjan prāṇānmuṣṇāti rogiṇām //
Bhallaṭaśataka
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
Bodhicaryāvatāra
BoCA, 2, 59.1 adyaiva maraṇaṃ neti na yuktā me sukhāsikā /
BoCA, 2, 63.1 iyameva tu me cintā yuktā rātriṃdivaṃ sadā /
BoCA, 4, 2.2 tatra kuryān navety evaṃ pratijñāyāpi yujyate //
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 32.2 yuktā pratītyatā yasmād duḥkhasyoparatir matā //
BoCA, 6, 39.2 teṣu kopo na yukto me yathāgnau dahanātmake //
BoCA, 6, 42.2 tasmānme yuktamevaitatsattvopadravakāriṇaḥ //
BoCA, 6, 64.2 na yujyate mama dveṣo buddhādīnāṃ na hi vyathā //
BoCA, 6, 75.2 jagadduḥkhahare duḥkhe prītirevātra yujyate //
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 8, 4.1 śamathena vipaśyanāsu yuktaḥ kurute kleśavināśamityavetya /
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 8, 138.2 na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ //
BoCA, 8, 154.1 sukhāc ca cyāvanīyo 'yaṃ yojyo'smadvyathayā sadā /
BoCA, 8, 173.2 yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate //
BoCA, 9, 25.1 pratyayāntarayuktasya darśanāt svaṃ prakāśate /
BoCA, 9, 65.2 śabdagrahaṇayuktastu svabhāvastasya nekṣyate //
BoCA, 9, 71.1 na karmaphalasambandho yuktaścedātmanā vinā /
BoCA, 9, 97.1 vijñānasya tv amūrtasya saṃsargo naiva yujyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 88.2 tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi //
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 3, 74.2 tasyaivorasi tiṣṭhantī bibhemīti na yujyate //
BKŚS, 4, 91.2 mā sma yujyata duḥkhena prāpyaināṃ ninditām iti //
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 6, 1.1 tataḥ smarasakhe kāle puṣpayukte niśākare /
BKŚS, 8, 13.2 hemabhāṇḍaiḥ pravahaṇaṃ yuktam ukṣakumārakaiḥ //
BKŚS, 10, 2.1 ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham /
BKŚS, 10, 38.1 paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ /
BKŚS, 10, 48.1 na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ /
BKŚS, 11, 26.2 vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
BKŚS, 28, 38.2 gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 113.0 śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ //
DKCar, 2, 8, 208.0 na śakyamupadhiyuktametatkarmeti vaktum //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 251.0 tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam //
Divyāvadāna
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 4, 20.1 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 11, 43.1 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 345.2 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 141.1 tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 478.1 tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā //
Divyāv, 19, 72.2 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
Divyāv, 19, 486.1 nātra devasya nirbandho yuktaḥ //
Harivaṃśa
HV, 2, 36.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ /
HV, 3, 5.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm //
HV, 6, 13.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma //
HV, 7, 37.1 tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta /
HV, 7, 40.2 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ //
HV, 7, 48.2 kṛtatretādiyuktāni manor antaram ucyate //
HV, 13, 43.2 mahātmāno mahābhāgās tejoyuktās tapasvinaḥ //
HV, 15, 47.2 kāraṇaṃ śrāvitaś cāsmi yuktarūpaṃ tadānagha //
HV, 18, 10.2 putratvaṃ prāpya yogena yujyeyam iti bhārata //
HV, 19, 1.3 yogātmā tapasā yukto viṣvaksena iti śrutaḥ //
HV, 19, 30.2 tad dhārayasva gāṅgeya śreyasā yokṣyase tataḥ //
HV, 20, 10.2 yukto vājisahasreṇa siteneti hi naḥ śrutam //
HV, 22, 5.3 yuktaṃ manojavaiḥ śubhrair yena bhāryāṃ samudvahat //
HV, 24, 35.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate //
HV, 26, 28.2 yujyate parayā prītyā prajāvāṃś ca bhavaty uta //
HV, 27, 20.2 aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet //
HV, 30, 30.1 yo gatir dharmayuktānām agatiḥ pāpakarmaṇām /
Kirātārjunīya
Kir, 1, 1.1 śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum /
Kir, 1, 4.1 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ /
Kir, 2, 11.1 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye /
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 11, 29.1 yuktaḥ pramādyasi hitād apetaḥ paritapyase /
Kir, 13, 57.2 rāghavaplavagarājayor iva prema yuktam itaretarāśrayam //
Kir, 14, 9.2 na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //
Kir, 14, 21.1 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate /
Kir, 15, 45.1 jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ /
Kir, 17, 47.1 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre /
Kir, 17, 48.1 sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam /
Kir, 18, 29.1 yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 13.2 yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ //
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 6, 79.1 tam artham iva bhāratyā sutayā yoktum arhasi /
KumSaṃ, 7, 12.1 tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena /
KumSaṃ, 8, 73.1 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
Kāmasūtra
KāSū, 1, 1, 13.20 tadyuktāśca śītkṛtopakramāḥ /
KāSū, 1, 2, 16.1 dharmasyālaukikatvāt tadabhidhāyakaṃ śāstraṃ yuktam /
KāSū, 2, 4, 23.1 ākṛtivikārayuktāni cānyānyapi kurvīta //
KāSū, 2, 4, 25.3 vaicakṣaṇyayuktāśca gaṇikāstatkāminaśca parasparaṃ prārthanīyā bhavanti /
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 2, 5, 16.1 maṇḍalam iva viṣamakūṭakayuktaṃ khaṇḍābhrakaṃ stanapṛṣṭha eva //
KāSū, 2, 7, 11.1 yuktayantrāyāḥ stanāntare apahastakena praharet //
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 2, 8, 2.1 tatra yuktayantreṇaivetareṇotthāpyamānā tamadhaḥ pātayet /
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 2, 8, 16.1 yuktayantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ //
KāSū, 2, 8, 19.1 yuktayantraiva lalāṭe lalāṭe nidhāya viśrāmyeta //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā //
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 12.4 tatra niṣpratipattim anudvejayan sāntvanāyuktaṃ bahuśa eva pṛcchet /
KāSū, 3, 2, 17.3 tathā yuktām ācchuritakena stanamukulayor upari spṛśet /
KāSū, 3, 2, 20.6 yuktayantrāṃ rañjayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 4, 9.1 svapnasya ca bhāvayuktasyānyāpadeśena //
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
KāSū, 3, 4, 44.1 tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavadarthinam /
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 5, 1, 13.1 āryatvayuktāni rāgavardhanāt /
KāSū, 5, 1, 13.6 bhayayuktānyāśvāsanād iti //
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.7 śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni /
KāSū, 5, 4, 11.3 kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api //
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
KāSū, 6, 2, 4.16 tadyuktāśca vilāpāḥ /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 7, 1, 1.7 tadyuktā eva srajaśca /
KāSū, 7, 1, 1.9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam /
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //
KāSū, 7, 2, 18.0 yaṣṭīmadhukena madhuyuktena śodhanam //
KāSū, 7, 2, 32.0 gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
KāSū, 7, 2, 42.0 dhattūraphalayukto 'bhyavahāra unmādakaraḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 11.1 etair eva guṇair yuktam amātyaṃ kāryacintakam /
KātySmṛ, 1, 39.1 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 57.1 saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ /
KātySmṛ, 1, 65.2 utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu //
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 253.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 267.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 294.2 yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā //
KātySmṛ, 1, 307.1 tadyuktapratilekhyena tadviśiṣṭena vā sadā /
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
KātySmṛ, 1, 417.2 hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet //
KātySmṛ, 1, 427.2 mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ //
KātySmṛ, 1, 431.1 mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 753.1 niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
KātySmṛ, 1, 830.1 dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ /
KātySmṛ, 1, 834.2 upekṣākāryayuktaś ca doṣavaktranumokakaḥ //
KātySmṛ, 1, 885.2 yathā kālopayogyāni tathā yojyāni bandhubhiḥ //
KātySmṛ, 1, 969.2 sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ //
KātySmṛ, 1, 976.1 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
Kāvyādarśa
KāvĀ, 1, 79.1 ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.2 ayuktakārī yuktātmā yuktāyukto viparyayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.2 ayuktakārī yuktātmā yuktāyukto viparyayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.2 hutāśanapratinidhir dāhātmā nanu yujyate //
Kāvyālaṃkāra
KāvyAl, 1, 20.2 pañcabhiḥ saṃdhibhiryuktaṃ nātivyākhyeyam ṛddhimat //
KāvyAl, 1, 21.2 yuktaṃ lokasvabhāvena rasaiśca sakalaiḥ pṛthak //
KāvyAl, 1, 25.2 gadyena yuktodāttārthā socchvāsākhyāyikā matā //
KāvyAl, 1, 28.1 na vaktrāparavaktrābhyāṃ yuktā nocchvāsavatyapi /
KāvyAl, 1, 30.2 yuktaṃ vakrasvabhāvoktyā sarvamevaitadiṣyate //
KāvyAl, 1, 38.1 neyārthaṃ nīyate yukto yasyārthaḥ kṛtibhirbalāt /
KāvyAl, 1, 43.2 kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate //
KāvyAl, 1, 57.1 anayānyadapi jñeyaṃ diśā yuktam asādhvapi /
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 3, 12.2 nānāratnādiyuktaṃ yattat kilodāttamucyate //
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
Kūrmapurāṇa
KūPur, 1, 2, 97.2 pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā //
KūPur, 1, 3, 12.2 śraddhāvanāśrame yuktaḥ so 'mṛtatvāya kalpate //
KūPur, 1, 7, 38.2 sisṛkṣurambhāṃsyetāni svamātmānamayūyujat //
KūPur, 1, 7, 39.1 yuktātmanastamomātrā udriktābhūt prajāpateḥ /
KūPur, 1, 7, 42.2 tasmādaho dharmayuktā devatāḥ samupāsate //
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 10, 67.2 jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
KūPur, 1, 14, 83.2 cetasā bhāvayuktena sa yāti paramaṃ padam //
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 15, 58.1 saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
KūPur, 1, 15, 221.2 kālāgnirudro bhagavān yuyojātmānamātmani //
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 31, 21.3 putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ //
KūPur, 1, 31, 53.2 uvāsa tatra yuktātmā pūjayan vai kapardinam //
KūPur, 1, 35, 15.1 yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
KūPur, 1, 41, 28.2 vāmadakṣiṇato yuktā daśa tena niśākaraḥ //
KūPur, 1, 41, 38.2 vārijaiḥ syandano yuktastenāsau yāti sarvataḥ //
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
KūPur, 1, 43, 5.2 dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ //
KūPur, 1, 44, 4.2 samāste yogayuktātmā pītvā tatparamāmṛtam //
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 45, 13.1 sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam /
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 46, 21.2 munīnāṃ yuktamanasāṃ sarāṃsi saritastathā //
KūPur, 1, 47, 52.2 sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam //
KūPur, 1, 47, 53.2 vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ //
KūPur, 1, 51, 3.2 tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ //
KūPur, 2, 2, 13.1 paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ /
KūPur, 2, 4, 32.2 so 'vikalpena yogena yujyate nātra saṃśayaḥ //
KūPur, 2, 9, 9.2 anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila //
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 11, 4.2 ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ //
KūPur, 2, 11, 51.2 yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ //
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 73.2 cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ //
KūPur, 2, 11, 99.2 yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ //
KūPur, 2, 11, 145.1 yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
KūPur, 2, 14, 1.2 evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
KūPur, 2, 14, 85.2 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
KūPur, 2, 14, 87.2 abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ //
KūPur, 2, 15, 2.2 cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati //
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 15, 26.1 vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 20, 5.1 trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
KūPur, 2, 21, 13.1 mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ /
KūPur, 2, 21, 28.1 api vidyākulairyuktā hīnavṛttā narādhamāḥ /
KūPur, 2, 22, 24.1 dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca /
KūPur, 2, 23, 7.2 ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ //
KūPur, 2, 23, 91.2 kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ //
KūPur, 2, 25, 9.2 kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ //
KūPur, 2, 26, 8.2 cetasā dharmayuktena dānaṃ tad vimalaṃ śivam //
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
KūPur, 2, 26, 50.2 pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet //
KūPur, 2, 26, 76.1 evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 30, 23.2 brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate //
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 33, 107.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 33, 146.1 yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
KūPur, 2, 33, 148.2 sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ //
KūPur, 2, 33, 149.2 dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai //
KūPur, 2, 33, 152.1 yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
KūPur, 2, 35, 3.2 anyonyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila //
KūPur, 2, 36, 25.2 tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet //
KūPur, 2, 40, 26.2 vṛṣayuktena yānena rudralokaṃ sa gacchati //
KūPur, 2, 40, 28.2 haṃsayuktena yānena svargalokaṃ sa gacchati //
KūPur, 2, 41, 39.2 abhiṣekeṇa yuktena nandīśvaramayojayat //
KūPur, 2, 44, 61.1 namo buddhāya śuddhāya namo yuktāya hetave /
Laṅkāvatārasūtra
LAS, 2, 69.2 dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham //
LAS, 2, 91.1 yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
LAS, 2, 97.1 ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
Liṅgapurāṇa
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 3, 11.2 sargādau sā guṇairyuktā purāvyaktā svabhāvataḥ //
LiPur, 1, 3, 36.1 sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane /
LiPur, 1, 4, 33.1 kṛtatretādiyuktānāṃ manorantaramucyate /
LiPur, 1, 6, 17.2 mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho //
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 8, 19.2 evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ //
LiPur, 1, 8, 32.1 bāhyaśaucena yuktaḥ saṃs tathā cābhyantaraṃ caret /
LiPur, 1, 8, 86.1 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit /
LiPur, 1, 8, 115.2 yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ //
LiPur, 1, 9, 13.1 atyantotsāhayuktasya naśyanti na ca saṃśayaḥ /
LiPur, 1, 10, 7.1 brahmakṣatraviśo yasmādyuktāstasmāddvijātayaḥ /
LiPur, 1, 10, 7.2 varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ //
LiPur, 1, 10, 24.1 nivṛttaḥ sarvasaṅgebhyo yukto yogī prakīrtitaḥ /
LiPur, 1, 10, 29.2 evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ //
LiPur, 1, 10, 29.2 evaṃ tu jñānayuktasya śraddhāyuktasya śaṅkaraḥ //
LiPur, 1, 10, 31.1 bhave bhaktirna saṃdehastayā yukto vimucyate /
LiPur, 1, 11, 3.2 utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ //
LiPur, 1, 12, 14.1 ye'pi cānye dvijaśreṣṭhā yuñjānā vāmamīśvaram /
LiPur, 1, 13, 14.2 prapannastu mahādevaṃ dhyānayuktena cetasā //
LiPur, 1, 13, 20.1 anye'pi niyatātmāno dhyānayuktā jitendriyāḥ /
LiPur, 1, 14, 5.2 kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam //
LiPur, 1, 16, 5.2 atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ //
LiPur, 1, 17, 87.1 trayodaśakalāyuktaṃ bālādyaiḥ saha lohitam /
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 22, 8.1 prīto 'hamanayā bhaktyā śāśvatākṣarayuktayā /
LiPur, 1, 23, 15.1 tatrāpi ca mahāsattva yogayuktena cetasā /
LiPur, 1, 23, 17.2 vetsyanti tapasā yuktā vimalā brahmasaṃgatāḥ //
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 14.1 tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama /
LiPur, 1, 24, 26.2 te'pi tenaiva mārgeṇa yogayuktā mahaujasaḥ //
LiPur, 1, 26, 11.2 pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ //
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
LiPur, 1, 29, 81.1 sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ //
LiPur, 1, 31, 44.2 yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā //
LiPur, 1, 39, 69.1 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā /
LiPur, 1, 40, 73.2 arūpaśamayuktāstu kaliśiṣṭā hi vai svayam //
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 55, 5.1 asaṅgaistu hayairyukto yataścakraṃ tataḥ sthitaiḥ /
LiPur, 1, 56, 2.1 śatāraiś ca tribhiścakrairyuktaḥ śuklairhayottamaiḥ /
LiPur, 1, 57, 1.2 aṣṭabhiś ca hayairyuktaḥ somaputrasya vai rathaḥ /
LiPur, 1, 57, 2.2 śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ //
LiPur, 1, 57, 34.1 nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt /
LiPur, 1, 57, 36.1 parasparāsthitā hyete yujyante ca parasparam /
LiPur, 1, 64, 82.2 mamānusmaraṇe yuktaṃ madārādhanatatparam //
LiPur, 1, 65, 142.2 yuktaś ca yuktabāhuś ca sudevo'pi suparvaṇaḥ //
LiPur, 1, 65, 142.2 yuktaś ca yuktabāhuś ca sudevo'pi suparvaṇaḥ //
LiPur, 1, 66, 68.1 yuktaṃ manojavair aśvair yena kanyāṃ samudvahan /
LiPur, 1, 70, 41.2 śabdādīnāmavāptyarthaṃ buddhiyuktāni tāni vai //
LiPur, 1, 70, 81.2 brahmā ca rajasā yuktaḥ sargādau hi pravartate //
LiPur, 1, 70, 198.2 sisṛkṣur ambhāṃsyetāni svam ātmānam ayūyujat //
LiPur, 1, 70, 199.1 tatastu yuñjatastasya tamomātrasamudbhavam /
LiPur, 1, 70, 204.1 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ /
LiPur, 1, 70, 207.2 tasmādaho dharmayuktaṃ devatāḥ samupāsate //
LiPur, 1, 70, 212.2 upāsante mudāyuktā rātryahṇor madhyamāṃ tanum //
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
LiPur, 1, 70, 311.2 adhyāpino 'dhyāyinaś ca japato yuñjatas tathā //
LiPur, 1, 72, 27.2 sarvadevagaṇairyuktaṃ kampayanniva rodasī //
LiPur, 1, 72, 101.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
LiPur, 1, 72, 134.2 sahasrapādayuktāya śarvāya parameṣṭhine //
LiPur, 1, 72, 149.1 dhāraṇābhyāsayuktānāṃ purastātsaṃsthitāya ca /
LiPur, 1, 74, 13.2 teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ //
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 77, 3.3 bādhyate jñānayuktaścenna ca tasya gṛhaistu kim //
LiPur, 1, 81, 41.1 nivedayecca rudrāya bhaktiyuktena cetasā /
LiPur, 1, 83, 27.2 śālyannaṃ payasā yuktaṃ ghṛtena ca yathāsukham //
LiPur, 1, 85, 221.2 dhyānayukto japedyastu pañcalakṣam anākulaḥ //
LiPur, 1, 86, 145.1 jñānavairāgyayuktasya yogasiddhirdvijottamāḥ /
LiPur, 1, 86, 150.2 jarāyukto dvijo bhūtvā śraddhayā ca guroḥ kramāt //
LiPur, 1, 87, 5.1 māyī ca māyayā baddhaḥ karmabhir yujyate tu saḥ /
LiPur, 1, 88, 27.1 sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate /
LiPur, 1, 88, 42.2 prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ //
LiPur, 1, 88, 44.1 yukto yogena ceśānaṃ sarvataś ca sanātanam /
LiPur, 1, 88, 50.2 evamādhyātmikairyuktā vāyunā saṃprapūritaḥ //
LiPur, 1, 88, 76.1 tasmācca satataṃ yukto dhyānatatparayuñjakaḥ /
LiPur, 1, 89, 5.1 gurorapi hite yuktaḥ sa tu saṃvatsaraṃ vaset /
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
LiPur, 1, 90, 5.1 tasmād yogaṃ praśaṃsanti dharmayuktā manīṣiṇaḥ /
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 1, 91, 15.1 ṛkṣavānarayuktena rathenāśāṃ ca dakṣiṇām /
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 1, 92, 22.1 phullotpalāṃbujavitānasahasrayuktaṃ toyāśayaiḥ samanuśobhitadevamārgam /
LiPur, 1, 92, 40.1 abhyasyanti paraṃ yogaṃ yuktātmāno jitendriyāḥ /
LiPur, 1, 96, 18.1 sthityarthena ca yukto'si pareṇa parameṣṭhinā /
LiPur, 1, 98, 49.1 samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ /
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 2, 1, 53.1 matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ /
LiPur, 2, 3, 19.1 viṣṇormāhātmyayuktasya gānayogasya vai tataḥ /
LiPur, 2, 3, 70.2 muninā saha saṃyuktāḥ prītiyuktā bhavanti te //
LiPur, 2, 5, 71.1 lāvaṇyayuktaṃ vṛṇuyādyadi tasmai dadāmyaham /
LiPur, 2, 9, 44.2 cetanācetanāyuktaprapañcād akhilāt paraḥ //
LiPur, 2, 9, 47.1 kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ /
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
LiPur, 2, 20, 27.1 uttamaścādhame yojyo nīca uttamavastuṣu /
LiPur, 2, 21, 65.2 tattvavarṇakalāyuktaṃ bhuvanena yathākramam //
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni vā //
LiPur, 2, 28, 61.4 dūrvayā kṣīrayuktena pañcaviṃśatpṛthakpṛthak //
LiPur, 2, 28, 75.2 nṛpaśca bhūṣaṇairyuktaḥ khaḍgakheṭakadhārakaḥ //
LiPur, 2, 39, 2.2 kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 47, 22.2 pūrvoktavidhinā yukte sarvalakṣaṇasaṃyute //
LiPur, 2, 49, 2.2 aghoreṇāṅgayuktena vidhivacca viśeṣataḥ /
LiPur, 2, 54, 4.1 mudgānnaṃ madhunā yuktaṃ bhakṣyāṇi surabhīṇi ca /
LiPur, 2, 55, 9.1 dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ /
LiPur, 2, 55, 10.2 balasthirakriyāyukto dhāraṇādyaiśca śobhanaiḥ //
LiPur, 2, 55, 28.2 śaṅkukarṇaṃ samāsādya yuyojātmānamātmani //
Matsyapurāṇa
MPur, 11, 56.2 baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ //
MPur, 15, 2.1 yatra barhiṇayuktāni vimānāni sahasraśaḥ /
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 16, 36.1 jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ /
MPur, 18, 18.1 gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam /
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 23, 40.1 nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ /
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 34, 2.2 prītiyukto naraśreṣṭhaścacāra viṣayānpriyān //
MPur, 38, 2.1 ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje /
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 47, 79.2 nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam //
MPur, 47, 95.2 tastambha devī balavadyogayuktā tapodhanā //
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 52, 7.1 tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 53, 15.2 jyeṣṭhe māsi tilairyuktamaśvamedhaphalaṃ labhet //
MPur, 53, 16.2 yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ //
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 57, 1.2 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt /
MPur, 57, 14.2 suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ //
MPur, 58, 26.1 puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam /
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 61, 45.3 nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam //
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 62, 16.2 pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam //
MPur, 67, 17.2 brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai //
MPur, 68, 22.2 sarvānsarvauṣadhairyuktānpañcagavyasamanvitān /
MPur, 69, 42.2 bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān //
MPur, 69, 43.1 yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān /
MPur, 70, 44.1 yatheṣṭāhārayuktaṃ vai tameva dvijasattamam /
MPur, 70, 47.2 viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
MPur, 70, 61.2 tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate //
MPur, 71, 12.2 dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 72, 2.3 yudhiṣṭhiro dharmaputro dharmayuktastapodhanam //
MPur, 72, 34.2 caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte //
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 83, 13.2 pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ //
MPur, 83, 20.2 pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ //
MPur, 83, 22.1 yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ /
MPur, 83, 23.1 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam /
MPur, 89, 9.2 mahāpātakayukto'pi lokamāpnoti śāṃkaram //
MPur, 89, 10.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 93, 161.2 paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādabhibhavati sa śatrūnāyurārogyayuktaḥ //
MPur, 95, 15.3 bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet //
MPur, 96, 15.2 tadyuktaphaladānena tau syātāṃ me varapradau //
MPur, 98, 10.2 kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān //
MPur, 98, 10.2 kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān //
MPur, 98, 11.1 payasvinīḥ śīlavatīśca dadyāddharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ /
MPur, 98, 11.3 daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya //
MPur, 98, 14.1 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ /
MPur, 99, 11.1 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam /
MPur, 101, 9.2 aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam //
MPur, 106, 24.1 yā gatir yogayuktasya satyasthasya manīṣiṇaḥ /
MPur, 107, 5.2 haṃsasārasayuktena vimānena sa gacchati /
MPur, 109, 9.2 śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ //
MPur, 109, 24.2 anena karmaṇā yuktāḥ pacyante narake punaḥ //
MPur, 110, 20.2 bahukleśena yujyante tena yānti parāṃ gatim /
MPur, 114, 84.1 nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan /
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 117, 11.2 kvacic ca kusumairyuktam atyantaruciraṃ śubham //
MPur, 118, 60.1 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā /
MPur, 124, 63.2 ekaikamantaraṃ tadvadyuktānyetāni saptabhiḥ //
MPur, 125, 40.2 asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ //
MPur, 126, 43.2 kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ //
MPur, 126, 49.2 sahāraistaistribhiścakrairyuktaḥ śuklairhayottamaiḥ //
MPur, 126, 50.2 sakṛdyukte rathe tasmin vahantastvāyugakṣayam //
MPur, 127, 2.1 yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ /
MPur, 127, 6.1 yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ /
MPur, 127, 7.1 yuktenāṣṭābhir aśvaiśca sadhvajair agnisaṃnibhaiḥ /
MPur, 128, 47.1 dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ /
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
MPur, 128, 78.2 parasparaṃ sthitā hyevaṃ yujyante ca parasparam //
MPur, 129, 32.2 puṣyayogeṇa yuktāni yastānyāsādayiṣyati //
MPur, 129, 34.2 evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati /
MPur, 131, 11.1 teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām /
MPur, 131, 37.2 krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ //
MPur, 132, 16.3 puṣyayogeṇa yuktāni tāni caikakṣaṇena tu //
MPur, 133, 50.1 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 38.1 hemakuṇḍalayuktāni kirīṭotkaṭavanti ca /
MPur, 138, 23.2 nipīḍya tasthau mahatā balena yukto'marāṇāṃ mahatā balena //
MPur, 139, 13.1 vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān /
MPur, 139, 30.1 gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām /
MPur, 141, 61.2 anye cātra prasīdanti śraddhāyukteṣu karmasu //
MPur, 142, 29.2 kṛtatretādiyuktā sā manorantaramucyate //
MPur, 143, 17.1 te tu khinnā vivādena śaktyā yuktā maharṣayaḥ /
MPur, 143, 22.1 dīrgheṇa tapasā yuktaistārakādinidarśibhiḥ /
MPur, 143, 24.1 evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā /
MPur, 145, 21.2 brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā //
MPur, 145, 22.1 varṇāśrameṣu yuktasya sukhodarkasya svargatau /
MPur, 147, 9.2 cintayaṃstapasā yukto hṛdi brahmamukheritam //
MPur, 148, 4.1 kiṃtu nātapasā yukto manye'haṃ surasaṃgamam /
MPur, 148, 22.1 na yujyante vinā mṛtyuṃ dehino daityasattama /
MPur, 148, 49.1 grasanasya ratho yuktāṃ kiṅkiṇījālamālinām /
MPur, 148, 50.1 kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ /
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 149, 7.1 padātireko bahubhir gajairmattaiśca yujyate /
MPur, 150, 103.2 martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ //
MPur, 150, 144.1 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām /
MPur, 153, 10.1 ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo'rihā /
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 154, 40.2 cāṭuyuktamatho karma hyamarā bahu bhāṣata //
MPur, 154, 113.1 ājagāma mudā yukto mahendrasya niveśanam /
MPur, 154, 218.2 ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ //
MPur, 154, 316.2 praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ //
MPur, 154, 470.2 vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam //
MPur, 154, 549.1 sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ /
MPur, 155, 29.2 yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu //
MPur, 155, 33.1 śīghram eva kariṣyāmi yathāyuktam anantaram /
MPur, 156, 30.2 prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi //
MPur, 158, 44.2 sarvairavayavairyukto bhavatībhyaḥ suto bhavet //
MPur, 161, 5.2 vimānenārkavarṇena haṃsayuktena bhāsvatā //
MPur, 161, 47.2 rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam //
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
MPur, 170, 17.1 sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca /
MPur, 172, 39.2 anantaraśmibhiryukte vistīrṇe merugahvare //
MPur, 173, 7.2 yuktamṛkṣasahasreṇa samṛddhāmbudanāditam //
MPur, 173, 13.2 yuktaṃ kharasahasreṇa so'dhyārohadrathottamam //
MPur, 173, 15.1 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ /
MPur, 174, 6.2 yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ //
MPur, 174, 9.2 yukto hayasahasreṇa manomārutaraṃhasā //
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
MPur, 174, 12.1 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ /
MPur, 174, 16.2 yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ //
MPur, 174, 20.1 caturṣu yuktāścatvāro lokapālā mahābalāḥ /
MPur, 174, 21.1 sūryaḥ saptāśvayuktena rathenāmitagāminā /
MPur, 174, 23.1 sahasraraśmiyuktena bhrājamānena tejasā /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 41, 12.1 sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 1, 1, 34.1 dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ /
NāSmṛ, 1, 1, 62.2 dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam //
NāSmṛ, 1, 3, 2.1 yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe /
NāSmṛ, 2, 18, 7.1 aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu /
Nāṭyaśāstra
NāṭŚ, 2, 6.2 tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ //
NāṭŚ, 2, 49.2 ācāryeṇa suyuktena trirātropoṣitena ca //
NāṭŚ, 2, 74.2 lāṅgale śuddhavarṇau tu dhuryau yojyau prayatnataḥ //
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
NāṭŚ, 3, 17.1 ācāryeṇa tu yuktena śucinā dīkṣitena ca /
NāṭŚ, 4, 28.2 hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 9, 260.0 tasmād yuktaṃ vaktuṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 9, 319.0 tasmād yuktamuktaṃ prasiddhā yamā ahiṃsādaya iti //
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 1, 26, 9.0 etad yuktottare prasādād guṇāḥ pravartanta ity arthaḥ //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 2, 20, 15.0 evaṃ parisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 2, 27, 5.0 ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ //
PABh zu PāśupSūtra, 3, 15, 12.0 pṛṣṭhataḥ padamagrataḥ pārśvataśca yojyam //
PABh zu PāśupSūtra, 3, 19, 13.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 4, 10, 20.0 atrāsurā nāma suretarāḥ steyayuktāḥ //
PABh zu PāśupSūtra, 4, 20, 16.0 evam adhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
PABh zu PāśupSūtra, 5, 2, 5.0 āha kiṃ lakṣaṇadvayamevātra yuktasyocyate //
PABh zu PāśupSūtra, 5, 3, 3.0 tasmin nirvṛtte maheśvare yukto nitya ityucyate //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 4, 4.0 āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 7, 34.0 āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 8.0 yasmādāha ṣaṇmāsānnityayuktasya //
PABh zu PāśupSūtra, 5, 12, 19.0 nityayuktasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 12, 20.0 āha asya yuktasya kiṃ bhavati //
PABh zu PāśupSūtra, 5, 13, 7.0 yuktottare prabhāvād guṇāḥ pravartante ityarthaḥ //
PABh zu PāśupSūtra, 5, 13, 10.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 21, 23.0 ātmayantraṇamityatra sati trike yujyate //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 23, 9.0 āha ṛcam adhīyatā brahmaṇyakṣarapadapaṅktyāṃ kiṃ yuktenaiva stheyam //
PABh zu PāśupSūtra, 5, 24, 4.2 praṇave nityayuktasya vyāhṛtiṣu ca saptasu /
PABh zu PāśupSūtra, 5, 28, 11.0 ato'tra yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 29, 16.0 tasmādyuktamuktam //
PABh zu PāśupSūtra, 5, 34, 1.0 atra vyutkramābhidhānāc chedaḥ kramaśo yojanīyaḥ //
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
PABh zu PāśupSūtra, 5, 37, 15.0 evaṃ japayantraṇadhāraṇātmakacchedādiṣvapi yojyam //
PABh zu PāśupSūtra, 5, 37, 18.0 āha kāryakaraṇaṃ ca tac cittasthitisamakālam eva rudre sthitāni tāni yuktāni //
PABh zu PāśupSūtra, 5, 37, 19.0 atha kiṃ tānyeva yuktasya lakṣaṇāni iti //
PABh zu PāśupSūtra, 5, 38, 5.0 kiṃ cātra yuktasya lakṣaṇatrayameva //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 39, 12.0 tasmād yuktenaivāpramādinā stheyam //
PABh zu PāśupSūtra, 5, 39, 81.0 evamadhyāyaparisamāptiṃ kṛtvā yuktaṃ vaktum //
PABh zu PāśupSūtra, 5, 46, 49.0 upasaṃhāraḥ ity ebhir guṇairyukta iti //
PABh zu PāśupSūtra, 5, 46, 50.0 ato yāvanti vākyaviśeṣāṇi saṃnikṛṣṭaviprakṛṣṭāni nirvacanāni tāni ca sarvanirvacanānīti kṛtvā yuktamuktam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 55.1 nityānāgantukaiśvaryayukte paramakāraṇe /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.1 prāṇāyāmena yuktasya viprasya niyatātmanaḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
Saṃvitsiddhi
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 56.2 viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
SaṃSi, 1, 146.1 kiñcaiko jīva ity etad vastusthityā na yujyate /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 16, 10.7 baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti //
Su, Sū., 18, 15.3 śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ //
Su, Sū., 18, 38.2 yuktasnehā ropayati durnyastā vartma gharṣati //
Su, Sū., 19, 31.1 anena vidhinā yuktamādāveva niśācarāḥ /
Su, Sū., 20, 12.1 evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 32.1 taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 18.1 āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca /
Su, Sū., 34, 3.1 yuktasenasya nṛpateḥ parān abhijigīṣataḥ /
Su, Sū., 34, 4.1 vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ /
Su, Sū., 34, 24.1 snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe /
Su, Sū., 35, 14.2 yuktaḥ pramāṇenānena pumān vā yadi vāṅganā //
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 37, 25.2 kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte //
Su, Sū., 37, 26.2 priyaṅgavaś ca rodhraṃ ca taile yojyāni ropaṇe //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 7.1 trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /
Su, Sū., 44, 9.2 viḍaṅgasāro maricaṃ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ //
Su, Sū., 44, 46.2 pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet //
Su, Sū., 44, 50.2 saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //
Su, Sū., 44, 63.1 yojyaṃ trivṛdvidhānena sarvavyādhinibarhaṇam /
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 45, 142.1 tadyuktaṃ vividhair yogair nihanyādāmayān bahūn /
Su, Sū., 46, 344.2 śākamāṃsaphalair yuktā vilepyamlā ca durjarā //
Su, Sū., 46, 355.2 pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu //
Su, Sū., 46, 368.1 sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ /
Su, Sū., 46, 370.1 mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite /
Su, Sū., 46, 387.1 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Sū., 46, 501.2 pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti //
Su, Nid., 1, 91.1 enām eva rujāyuktāṃ vātaviṇmūtrarodhinīm /
Su, Nid., 2, 14.1 sannipātajāni sarvadoṣalakṣaṇayuktāni //
Su, Nid., 3, 25.1 mūtrayuktam upasnehāt praviśya kurute 'śmarīm /
Su, Nid., 5, 8.1 tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni /
Su, Nid., 6, 19.2 vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 7, 11.2 striyo 'nnapānaṃ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ //
Su, Nid., 10, 4.1 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ /
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 11, 24.1 pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit /
Su, Nid., 11, 27.1 pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ /
Su, Nid., 14, 7.1 alajīlakṣaṇair yuktāmalajīṃ ca vitarkayet /
Su, Nid., 16, 39.2 prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi //
Su, Nid., 16, 44.2 nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe //
Su, Nid., 16, 48.2 tāṃ rohiṇīṃ vātakṛtāṃ vadanti vātātmakopadravagāḍhayuktām //
Su, Śār., 2, 13.1 strīṇāṃ snehādiyuktānāṃ catasṛṣvārtavārtiṣu /
Su, Śār., 4, 28.2 yathārtham ūṣmaṇā yukto vāyuḥ srotāṃsi dārayet //
Su, Śār., 4, 36.2 rajoyuktena manasā gṛhṇātyarthān śubhāśubhān //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Śār., 6, 39.1 śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt /
Su, Śār., 10, 42.2 tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam //
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Cik., 1, 37.2 supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ //
Su, Cik., 1, 55.1 śodhanadravyayuktābhir vartibhistān yathākramam /
Su, Cik., 1, 58.1 sarṣapasnehayuktena dhīmāṃstailena śodhayet /
Su, Cik., 1, 63.1 śuddhalakṣaṇayuktānāṃ kaṣāyaṃ ropaṇaṃ hitam /
Su, Cik., 1, 67.2 śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ //
Su, Cik., 1, 68.1 nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ /
Su, Cik., 1, 68.2 pūrvābhyāṃ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ //
Su, Cik., 1, 88.1 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān /
Su, Cik., 1, 96.2 kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet //
Su, Cik., 1, 129.2 śophasrāvarujāyuktān dhūmapānair upācaret //
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 4, 26.2 samāsenaivamādīni yojyānyanilarogiṣu //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 29.2 kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Su, Cik., 9, 12.2 kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 9, 19.1 ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā /
Su, Cik., 9, 21.2 droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya //
Su, Cik., 9, 26.2 lepāt pittaṃ śaikhinaṃ śvitrahāri hrīveraṃ vā dagdhametena yuktam //
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 9, 39.1 mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi /
Su, Cik., 9, 45.2 evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ //
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 50.2 yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī //
Su, Cik., 9, 50.2 yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī //
Su, Cik., 9, 52.1 jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 11, 4.1 tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 16, 9.1 vairecanikayuktena traivṛtena viśodhya ca /
Su, Cik., 17, 16.1 gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena /
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 21.2 nirguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyam //
Su, Cik., 18, 33.2 visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe //
Su, Cik., 18, 37.1 niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ /
Su, Cik., 18, 49.2 daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham //
Su, Cik., 19, 38.2 tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet //
Su, Cik., 19, 43.1 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha /
Su, Cik., 19, 56.2 madhuyuktāni cābhīkṣṇaṃ kaṣāyāṇi pibennaraḥ //
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 20, 28.1 dihyāt saindhavayuktena vājiviṣṭhārasena tu /
Su, Cik., 20, 36.1 kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca /
Su, Cik., 20, 44.2 cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam //
Su, Cik., 20, 48.1 saṃniruddhagude yojyā niruddhaprakaśakriyā /
Su, Cik., 22, 8.2 kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam //
Su, Cik., 22, 15.2 gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ //
Su, Cik., 22, 20.1 kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet /
Su, Cik., 22, 53.2 kṣaudrayuktaiḥ salavaṇaistatastāṃ pratisārayet //
Su, Cik., 22, 63.2 nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe //
Su, Cik., 24, 33.2 śarīrabalamādhatte yuktaḥ sneho 'vagāhane //
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 25, 24.1 pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca /
Su, Cik., 26, 17.2 varāhamedasā yuktāṃ ghṛtenotkārikāṃ pacet //
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 27, 4.1 nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 13.2 amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam //
Su, Cik., 29, 8.1 gāyatryā tripadā yukto yaścoḍupatirucyate /
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Cik., 31, 45.2 alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ //
Su, Cik., 31, 56.1 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ /
Su, Cik., 32, 20.1 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit /
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 36, 14.2 na ca sampādayatyarthaṃ tasmād yuktaṃ prapīḍayet //
Su, Cik., 37, 14.2 anvāsanavidhau yuktaṃ śasyate 'nilarogiṇām //
Su, Cik., 37, 28.2 nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam //
Su, Cik., 37, 56.2 yuktasnehamato jantuṃ bhojayitvānuvāsayet //
Su, Cik., 38, 14.1 anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā /
Su, Cik., 38, 58.1 kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ /
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Su, Cik., 38, 77.2 sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile //
Su, Cik., 38, 80.1 śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ /
Su, Cik., 38, 81.2 yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ //
Su, Cik., 38, 99.1 yojyastvataḥ sukhenaiva nirūhakramamicchatā /
Su, Cik., 38, 115.1 ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite /
Su, Ka., 1, 11.1 pūrvoktaiśca guṇair yuktaṃ nityaṃ saṃnihitāgadam /
Su, Ka., 1, 54.2 kapittharasamūtrābhyāṃ pānametacca yujyate //
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 2, 42.2 pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet //
Su, Ka., 2, 52.1 kṣaudrayukto 'gado hyeṣa dūṣīviṣamapohati /
Su, Ka., 3, 15.1 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ /
Su, Ka., 4, 16.1 cañcumālakayuktāni vaikṛtyakaraṇāni ca /
Su, Ka., 4, 21.2 viṣaghnauṣadhiyukte ca deśe na kramate viṣam //
Su, Ka., 5, 13.2 yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ //
Su, Ka., 5, 16.2 candanośīrayuktena vāriṇā pariṣecayet //
Su, Ka., 5, 21.1 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane /
Su, Ka., 5, 60.2 antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ //
Su, Ka., 5, 76.2 drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā //
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Su, Ka., 7, 36.2 pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ //
Su, Ka., 8, 4.1 sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ /
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Ka., 8, 77.1 agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate /
Su, Ka., 8, 77.2 nirviṣe mānave yukto 'gadaḥ saṃpadyate 'sukham //
Su, Ka., 8, 85.2 saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam //
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Su, Utt., 7, 12.1 karṇanāsākṣiyuktāni viparītāni vīkṣate /
Su, Utt., 10, 6.1 yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam /
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 10, 7.2 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt //
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 12, 5.2 vairecanikasiddhena sitāyuktena sarpiṣā //
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 22.2 śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā //
Su, Utt., 12, 24.1 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā /
Su, Utt., 12, 43.2 āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam //
Su, Utt., 12, 46.2 kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ //
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 14, 8.1 pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ /
Su, Utt., 17, 21.1 saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare /
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 17, 94.2 kākolyādipratīvāpaṃ tadyuñjyāt sarvakarmasu //
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 18, 53.2 pañcadhā lekhanaṃ yuñjyādyathādoṣamatandritaḥ //
Su, Utt., 18, 62.1 āyasāni ca yojyāni śalākāśca yathākramam /
Su, Utt., 18, 81.2 prasādanavadācaṣṭe tasmin yukte 'tibheṣajam //
Su, Utt., 18, 82.1 snehanaṃ ropaṇaṃ vāpi hīnayuktamapārthakam /
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 23, 5.1 etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmān nasyahetoḥ paceta /
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 24, 28.2 yujyante kavalāścātra vireko madhurairapi //
Su, Utt., 29, 5.2 utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam //
Su, Utt., 29, 6.2 vṛṣabhasya ca romāṇi yojyānyuddhūpane 'pi ca //
Su, Utt., 32, 3.2 āsphotā caiva yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 32, 6.2 elā hareṇavaścāpi yojyā uddhūpane sadā //
Su, Utt., 35, 3.2 kuberākṣī ca yojyāḥ syurbālānāṃ pariṣecane //
Su, Utt., 38, 17.1 śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā /
Su, Utt., 39, 19.2 mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām //
Su, Utt., 39, 138.1 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ /
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 39, 184.1 kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ /
Su, Utt., 39, 263.1 baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam /
Su, Utt., 39, 282.2 madhuphāṇitayuktena nimbapatrāmbhasāpi vā //
Su, Utt., 39, 306.2 sakṣaudraḥ śarkarāyukto virekastu praśasyate //
Su, Utt., 39, 308.2 vātaghnamadhurair yojyā nirūhā vātaje jvare //
Su, Utt., 39, 316.1 vinā tailaṃ ta eva syuryojyā mārutaje jvare /
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 40, 12.1 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 137.3 sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha //
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 149.2 māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṃśān //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 43.1 utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca /
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 42, 16.1 vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ /
Su, Utt., 42, 59.1 lavaṇāni ca yojyāni yānyuktānyanilāmaye /
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 42, 93.1 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ /
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 44, 7.2 vātena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 9.2 kaphena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 45, 15.1 drākṣāmadhukakāśmaryasitāyuktaṃ virecanam /
Su, Utt., 45, 15.2 yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam //
Su, Utt., 45, 28.2 atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 32.2 drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 48, 14.2 tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā //
Su, Utt., 49, 11.2 abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt //
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 49, 30.1 yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ /
Su, Utt., 50, 16.2 yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ //
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 51, 28.2 pathyātejovatīyuktaiḥ sarpirjalacaturguṇam //
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 52, 8.2 prasaktam antaḥkapham īraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ //
Su, Utt., 52, 10.2 abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena //
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 40.1 taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam /
Su, Utt., 54, 22.2 viḍaṅgasnehayuktena kvāthena lavaṇena ca //
Su, Utt., 54, 23.2 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ //
Su, Utt., 54, 29.1 viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṃstu kārayet /
Su, Utt., 55, 43.1 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ /
Su, Utt., 56, 15.2 amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 56, 26.2 kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa //
Su, Utt., 56, 27.1 tribhaṇḍiyuktaṃ lavaṇaprakuñcaṃ dattvā viriktakramamācarecca /
Su, Utt., 58, 29.2 dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate //
Su, Utt., 59, 20.1 paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham /
Su, Utt., 60, 51.2 pānābhyañjananasyeṣu tāni yojyāni jānatā //
Su, Utt., 61, 29.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 61, 30.2 payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam //
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Su, Utt., 62, 21.1 kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ /
Su, Utt., 64, 7.2 kaṣāyatiktakaṭukai rasair yuktam apadravam //
Su, Utt., 65, 9.1 yena vākyaṃ yujyate sa yogaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 2.1 dṛṣṭavad ānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.4 yasmād aviśuddhikṣayātiśayayuktaḥ /
SKBh zu SāṃKār, 2.2, 1.5 aviśuddhiyuktaḥ paśughātāt /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 2.2, 3.1 evam indrādināśāt kṣayayuktaḥ /
SKBh zu SāṃKār, 2.2, 3.2 tathātiśayo viśeṣas tena yuktaḥ /
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 16.2, 1.11 devāḥ sukhena yuktā manuṣyā duḥkhena tiryañco mohena /
SKBh zu SāṃKār, 17.2, 17.0 yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate //
SKBh zu SāṃKār, 25.2, 1.16 sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 40.2, 1.16 asaṃsaraṇayuktaṃ sad ā sargakālam atra vartate /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 61.2, 2.7 tasmāt prakṛter yujyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.9 asyāṃ pratijñāyāṃ hetum āha sa hyaviśuddhikṣayātiśayayuktaḥ /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
Sūryasiddhānta
SūrSiddh, 1, 48.1 ata ūrdhvam amī yuktā gatakālābdasaṃkhyayā /
SūrSiddh, 1, 49.2 labdhādhimāsakair yuktā dinīkṛtya dinānvitāḥ //
SūrSiddh, 2, 32.1 tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake /
SūrSiddh, 2, 63.2 vikṣepayuktonitayā krāntyā bhānām api svake //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 11.1, 1.0 kṛtamahāpātakasya saṃbhāṣaṇamātrādeva doṣeṇa yujyate kimuta bhojanādinā iha samabhivyāhāraḥ sambhāṣaṇam pūrvatrāśīrvādaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 1.0 aduṣṭo brāhmaṇo deśādiyukto viśiṣṭa ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 2.0 eṣāmekena guṇena yuktaḥ samaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 3.0 sarvair yukto viśiṣṭaḥ //
Viṃśatikākārikā
ViṃKār, 1, 2.2 na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ //
ViṃKār, 1, 14.1 digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 10.0 na khalu na yujyate yasmāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 5.0 na hi te nārakā yujyante //
ViṃVṛtti zu ViṃKār, 1, 5.2, 3.0 tasmānna tiraścāṃ saṃbhavo yukto nāpi pretānām //
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
Viṣṇupurāṇa
ViPur, 1, 2, 47.2 śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija //
ViPur, 1, 5, 30.2 sisṛkṣur ambhāṃsy etāni svam ātmānam ayūyujat //
ViPur, 1, 5, 31.1 yuktātmanas tamomātrā udriktābhūt prajāpateḥ /
ViPur, 1, 5, 50.3 sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
ViPur, 1, 5, 66.2 sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ //
ViPur, 1, 9, 99.1 tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ //
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 127.2 kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //
ViPur, 1, 12, 26.2 trāsāya tasya bālasya yogayuktasya sarvataḥ //
ViPur, 1, 15, 24.1 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ /
ViPur, 1, 15, 68.2 prajāpatiguṇair yuktaṃ tvam avāpsyasi śobhane //
ViPur, 1, 15, 76.3 kālasya nayane yuktāḥ saptaviṃśatim indave //
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 17, 9.2 papau pānaṃ mudā yuktaḥ prāsāde sumanohare //
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 17, 51.2 tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake //
ViPur, 1, 18, 42.3 putrapautradhanaiśvaryair yukto vatsa bhavottamaḥ //
ViPur, 1, 19, 13.2 bhaktiyuktaṃ dadhārainam upagamya ca medinī //
ViPur, 1, 22, 45.1 yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ /
ViPur, 1, 22, 60.2 manasyavyāhate samyag yuñjatāṃ jāyate mune //
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 2, 12, 1.3 vāmadakṣiṇato yuktā daśa tena caratyasau //
ViPur, 2, 12, 3.1 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
ViPur, 2, 12, 16.2 piśaṅgaisturagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ //
ViPur, 2, 12, 17.1 savarūthaḥ sānukarṣo yukto bhūsaṃbhavairhayaiḥ /
ViPur, 2, 12, 19.1 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe /
ViPur, 2, 12, 21.2 sakṛdyuktāstu maitreya vahantyavirataṃ sadā //
ViPur, 2, 13, 4.2 yogayuktaḥ samādhāya vāsudeve manaḥ sadā //
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 2, 14, 15.1 ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā param /
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 15, 22.2 cetaso yasya tatpṛccha pumānebhirna yujyate //
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
ViPur, 3, 12, 35.1 dhīmānhrīmānkṣamāyukta āstiko vinayānvitaḥ /
ViPur, 3, 13, 27.2 tilagandhodakairyuktaṃ tatra pātracatuṣṭayam //
ViPur, 3, 14, 28.2 abhāve prīṇayannasmāñśraddhāyuktaḥ pradāsyati //
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 91.1 śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathasthitau baladevavāsudevau tam anuprayātau //
ViPur, 4, 18, 18.1 yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja //
ViPur, 4, 24, 105.3 tena saptarṣayo yuktās tiṣṭhanty abdaśataṃ nṛṇām //
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 7, 26.2 nāgarājasya no gantumasmākaṃ yujyate vraje //
ViPur, 5, 9, 7.2 tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam //
ViPur, 5, 10, 30.1 vidyayā yo yayā yuktastasya sā daivataṃ mahat /
ViPur, 5, 19, 17.2 kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
ViPur, 5, 20, 47.2 samupaiti na santyatra kiṃ vṛddhā yuktakāriṇaḥ //
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 6, 7, 32.1 evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ /
ViPur, 6, 7, 33.1 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
ViPur, 6, 7, 51.2 adhikārabodhayukteṣu vidyate bhāvabhāvanā //
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //
Viṣṇusmṛti
ViSmṛ, 3, 98.2 sa kīrtiyukto loke 'smin pretya svarge mahīyate //
ViSmṛ, 5, 30.1 upapātakayukte madhyamam //
ViSmṛ, 5, 33.1 nyaṅgatāyukte kṣepe kārṣāpaṇaśatam //
ViSmṛ, 5, 34.1 mātṛyukte tūttamam //
ViSmṛ, 55, 12.2 saṃdhyayor vedavid vipro vedapuṇyena yujyate //
ViSmṛ, 64, 22.1 yuñjate mana ityanuvākaṃ vā //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 86, 17.1 vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi /
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 12.1 āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti //
ViSmṛ, 90, 13.1 śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargam āpnoti //
ViSmṛ, 90, 14.1 prauṣṭhapadyāṃ proṣṭhapadāyuktāyāṃ godānena sarvapāpavinirmukto bhavati //
ViSmṛ, 92, 28.1 upānatpradānenāśvatarīyuktaṃ ratham //
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 27.1 tāni ca yathāsaṃbhavaṃ padārthāntareṣv api yojyāni //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 34.1, 12.1 evam anṛtādiṣv api yojyam //
YSBhā zu YS, 2, 34.1, 17.1 evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam //
YSBhā zu YS, 4, 10.1, 7.1 tathā cāntarābhāvaḥ saṃsāraśca yukta iti //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 15.1, 1.7 na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ /
YSBhā zu YS, 4, 19.1, 1.11 etat svabuddher agrahaṇe na yuktam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 55.1 etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
YāSmṛ, 1, 87.1 patipriyahite yuktā svācārā vijitendriyā /
YāSmṛ, 1, 253.1 gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam /
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā vā hy aparādhavaśād ime //
YāSmṛ, 2, 210.2 upapātakayukte tu dāpyaḥ prathamasāhasam //
YāSmṛ, 3, 81.1 manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ /
Śatakatraya
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.2 ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam //
Abhidhānacintāmaṇi
AbhCint, 1, 12.1 prākpradarśitasaṃbandhiśabdā yojyā yathocitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 18.0 tasmāt pūrvam eva vyākhyānaṃ yuktam //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.2 guṇāsvādvādibhedena rasaṣaṭkaṃ na yujyate //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 5.0 tayoryāni punaruktāni tāni dviguṇaṃ yojyāni //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 47.1 na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 12.1 tacchraddadhānā munayo jñānavairāgyayuktayā /
BhāgPur, 1, 2, 15.1 yad anudhyāsinā yuktāḥ karmagranthinibandhanam /
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 1, 11, 24.2 āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram //
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 15, 27.1 deśakālārthayuktāni hṛttāpopaśamāni ca /
BhāgPur, 1, 16, 11.2 vṛto rathāśvadvipapattiyuktayā svasenayā digvijayāya nirgataḥ //
BhāgPur, 1, 17, 14.1 jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
BhāgPur, 1, 17, 17.2 etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
BhāgPur, 1, 19, 17.1 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
BhāgPur, 1, 19, 22.2 ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaścaritāni viṣṇoḥ //
BhāgPur, 2, 1, 19.2 mano nirviṣayaṃ yuktvā tataḥ kiṃcana na smaret /
BhāgPur, 2, 9, 16.2 yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram //
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 5, 2.3 vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ //
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 9, 31.1 tata ātmani loke ca bhaktiyuktaḥ samāhitaḥ /
BhāgPur, 3, 11, 40.1 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ /
BhāgPur, 3, 12, 21.2 bhagavacchaktiyuktasya lokasaṃtānahetavaḥ //
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 20, 52.1 tapasā vidyayā yukto yogena susamādhinā /
BhāgPur, 3, 21, 4.1 tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ /
BhāgPur, 3, 21, 7.1 tataḥ samādhiyuktena kriyāyogena kardamaḥ /
BhāgPur, 3, 22, 2.3 chandomayas tapovidyāyogayuktān alampaṭān //
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 24, 43.1 mano brahmaṇi yuñjāno yat tat sadasataḥ param /
BhāgPur, 3, 24, 47.2 bhagavadbhaktiyuktena prāptā bhāgavatī gatiḥ //
BhāgPur, 3, 25, 18.1 jñānavairāgyayuktena bhaktiyuktena cātmanā /
BhāgPur, 3, 25, 18.1 jñānavairāgyayuktena bhaktiyuktena cātmanā /
BhāgPur, 3, 25, 19.1 na yujyamānayā bhaktyā bhagavaty akhilātmani /
BhāgPur, 3, 25, 26.2 cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhir yogamārgaiḥ //
BhāgPur, 3, 25, 44.1 jñānavairāgyayuktena bhaktiyogena yoginaḥ /
BhāgPur, 3, 26, 51.1 tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam /
BhāgPur, 3, 27, 22.2 tapoyuktena yogena tīvreṇātmasamādhinā //
BhāgPur, 3, 27, 26.2 yuñjato nāpakuruta ātmārāmasya karhicit //
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 3, 32, 27.2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ //
BhāgPur, 3, 33, 24.2 yuktānuṣṭhānajātena jñānena brahmahetunā //
BhāgPur, 4, 1, 5.2 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām //
BhāgPur, 4, 1, 26.1 cetas tatpravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ /
BhāgPur, 4, 1, 48.2 pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavachide //
BhāgPur, 4, 12, 6.2 yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā //
BhāgPur, 4, 13, 22.1 kiṃvāṃho vena uddiśya brahmadaṇḍamayūyujan /
BhāgPur, 4, 13, 37.2 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ //
BhāgPur, 4, 19, 27.2 nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt //
BhāgPur, 4, 19, 41.2 āśiṣo yuyujuḥ kṣattarādirājāya satkṛtāḥ //
BhāgPur, 4, 23, 15.2 vāyuṃ vāyau kṣitau kāyaṃ tejastejasyayūyujat //
BhāgPur, 4, 24, 18.2 śaktyā yukto vicarati ghorayā bhagavānbhavaḥ //
BhāgPur, 4, 24, 74.1 athedaṃ nityadā yukto japannavahitaḥ pumān /
BhāgPur, 4, 24, 76.1 ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam /
BhāgPur, 4, 25, 16.2 caityadhvajapatākābhiryuktāṃ vidrumavedibhiḥ //
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
BhāgPur, 4, 27, 12.1 yukteṣvevaṃ pramattasya kuṭumbāsaktacetasaḥ /
BhāgPur, 4, 27, 29.2 yā hi me pṛtanāyuktā prajānāśaṃ praṇeṣyasi //
BhāgPur, 8, 6, 11.2 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ //
BhāgPur, 11, 5, 12.2 gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam //
BhāgPur, 11, 5, 45.2 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param //
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 7, 9.1 tasmād yuktendriyagrāmo yuktacitta idam jagat /
BhāgPur, 11, 7, 9.1 tasmād yuktendriyagrāmo yuktacitta idam jagat /
BhāgPur, 11, 7, 23.1 atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram /
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir gā iva gopatiḥ //
BhāgPur, 11, 11, 45.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
BhāgPur, 11, 13, 10.1 rajoyuktasya manasaḥ saṃkalpaḥ savikalpakaḥ /
BhāgPur, 11, 13, 12.2 atandrito mano yuñjan doṣadṛṣṭir na sajjate //
BhāgPur, 11, 14, 24.2 vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti //
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 15, 1.2 jitendriyasya yuktasya jitaśvāsasya yoginaḥ /
BhāgPur, 11, 15, 26.2 mayi satye mano yuñjaṃs tathā tat samupāśnute //
BhāgPur, 11, 15, 33.1 antarāyān vadanty etā yuñjato yogam uttamam /
BhāgPur, 11, 16, 44.2 madbhaktiyuktayā buddhyā tataḥ parisamāpyate //
BhāgPur, 11, 18, 10.2 kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ //
BhāgPur, 11, 18, 34.1 āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam /
BhāgPur, 11, 20, 31.1 tasmān madbhaktiyuktasya yogino vai madātmanaḥ /
BhāgPur, 11, 21, 25.2 kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ //
Bhāratamañjarī
BhāMañj, 1, 866.2 naivaṃvidheṣu yukto 'haṃ vipraḥ kṣudreṣu karmasu /
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
BhāMañj, 5, 183.2 kāmo vivitsā ca vimohayuktā doṣā nṛṇāṃ dvādaśaghoramṛtyuḥ //
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
BhāMañj, 5, 657.1 gaccha pāñcālya nedaṃ me strīrūpaṃ yujyate svayam /
BhāMañj, 6, 54.2 kathamevaṃ vadanghore samare 'sminyunakṣi mām //
BhāMañj, 6, 95.2 yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ //
BhāMañj, 6, 165.1 tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam /
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
BhāMañj, 7, 123.2 kāntaṃ śiro 'harattārāyugayuktamivoḍupam //
BhāMañj, 7, 490.2 yuktāstūbarakāḥ sphītāḥ kānane labdhavṛttayaḥ //
BhāMañj, 7, 658.2 yukte śatena gambhīranirghoṣe syandane sthitam //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 13, 77.1 evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā /
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 320.2 brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham //
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 839.1 samairyuktasamācārairviśuddhagaganaprabham /
BhāMañj, 13, 857.1 bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā /
BhāMañj, 13, 1067.2 nistaraṅgodadhinibhā yuktāḥ paśyanti nirbhayāḥ //
BhāMañj, 13, 1120.1 tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ /
BhāMañj, 13, 1137.2 yukto vimiśratāṃ yāti śaileṣu salileṣu ca //
BhāMañj, 13, 1194.2 sa vibhurdṛśyate yuktairjñānanirdhūtakalmaṣaiḥ //
BhāMañj, 17, 6.3 pratasthe sarvasaṃnyāsī yogayukto yudhiṣṭhiraḥ //
Bījanighaṇṭu
BījaN, 1, 8.1 vidārīyuktaṃ vyomāsyaṃ rudrarākiṇyalaṃkṛtam /
BījaN, 1, 79.1 bhṛṅgiṇaṃ mekhalāyuktaṃ pretinīndvādyalaṃkṛtam /
Devīkālottarāgama
DevīĀgama, 1, 13.1 asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 114.3 hrasvaṃ netrauṣadhaṃ yojyaṃ viṣadaṃ nīlamṛttikā //
Garuḍapurāṇa
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 4, 21.1 sisṛkṣurambhāṃsyetāni svamātmānamayūyujat /
GarPur, 1, 5, 5.1 caturo mūrtiyuktāṃśca aṅguṣṭhāddakṣamīśvaram /
GarPur, 1, 20, 10.2 harakṣamalavarayū binduyuktaḥ sadāśivaḥ //
GarPur, 1, 34, 6.1 oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
GarPur, 1, 44, 7.2 yastu vijñānabāhmena yuktena manasā sadā //
GarPur, 1, 44, 13.1 nityaḥ śuddho bhūtiyuktaḥ satyānandāhvayaḥ paraḥ /
GarPur, 1, 45, 5.1 namo gadāriśaṅkhābjayukta ca /
GarPur, 1, 45, 13.1 sucakrābjagadāśaṅkhayuktāya /
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 49, 9.2 kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet //
GarPur, 1, 49, 39.2 jāgratsvapnasuṣuptyādiyuktajyotistadīyakam //
GarPur, 1, 51, 8.2 cetasā sattvayuktena dānaṃ tadvimalaṃ śivam //
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 58, 23.1 vāmadakṣiṇato yuktā daśa tena caratyasau /
GarPur, 1, 58, 24.1 piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
GarPur, 1, 58, 24.2 savarūthaḥ sānukarṣo yukto bhūmibhavairhayaiḥ //
GarPur, 1, 58, 27.2 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe //
GarPur, 1, 58, 30.1 sakṛdyuktāstu bhūteśa vahantyavirataṃ śiva /
GarPur, 1, 65, 100.2 dākṣiṇyayuktamaśaṭhaṃ haṃsaśabdasukhāvaham //
GarPur, 1, 67, 4.1 yadācara ilāyuktastadā karma samācaret /
GarPur, 1, 67, 16.1 śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ /
GarPur, 1, 68, 12.2 dauṣais tānyapi yujyante hīyante guṇasampadā //
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 69, 43.1 pramāṇavadgauravaraśmiyuktaṃ sitaṃ suvṛttaṃ samasūkṣmavedham /
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 71, 27.1 dauṣairhenaṃ guṇairyuktaṃ kāñcanapratiyojitam /
GarPur, 1, 73, 8.2 doṣairyukto doṣaistasmādyatnātparīkṣeta //
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 111, 22.1 laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
GarPur, 1, 111, 22.1 laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
GarPur, 1, 112, 13.2 ālasyayuktaś ced rājā karma saṃvarjayetsadā //
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 113, 4.1 sāvaśeṣāṇi kāryāṇi kuvatrarthe yujyate /
GarPur, 1, 113, 58.1 rāgadveṣādiyuktānāṃ na sukhaṃ kutracid dvija /
GarPur, 1, 114, 56.1 ekenāpi suputreṇa vidyāyuktena dhīmatā /
GarPur, 1, 114, 62.2 yadenaṃ kṣamayā yuktamaśaktaṃ manyate janaḥ //
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
GarPur, 1, 123, 15.3 pañcamīṃ ṣaṣṭhyasaṃyuktāṃ ṣaṣṭhyā yuktāṃ ca saptamīm //
GarPur, 1, 124, 3.1 kāmayukto haraḥ pūjyo dvādaśyāmi keśavaḥ /
GarPur, 1, 128, 16.2 rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
GarPur, 1, 145, 4.1 bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ //
GarPur, 1, 145, 24.1 ekādaśabhirudyuktā yuktā duryodhanādayaḥ /
GarPur, 1, 147, 50.2 kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām //
GarPur, 1, 152, 21.1 pacyate koṣṭha evānnamamlayuktai rasairyutam /
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
GarPur, 1, 158, 4.2 bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ //
GarPur, 1, 159, 32.2 vidradherlakṣaṇairyuktā jñeyā vidradhikā tu sā //
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
GarPur, 1, 168, 9.2 vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 3.2 arhate pūrvoktaguṇayuktāya //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Hitopadeśa
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 188.10 yad vinā rājñā sthātuṃ na yuktam /
Hitop, 1, 188.14 dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi //
Hitop, 2, 79.2 bālād api gṛhītavyaṃ yuktam uktaṃ manīṣibhiḥ /
Hitop, 2, 101.1 antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila /
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 17.23 gṛdhro brūte yujyate /
Hitop, 3, 74.2 mantribhiḥ subhaṭair yuktaḥ pratigṛhya balaṃ nṛpaḥ //
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 4, 16.5 tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 53.1 akālayuktasainyas tu hanyate kālayodhinā /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 84.2 sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate //
Kathāsaritsāgara
KSS, 1, 3, 76.2 yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam //
KSS, 1, 5, 129.2 śiṣyayukto guṇāḍhyākhyas tyaktabhāṣātrayo dvijaḥ //
KSS, 2, 1, 82.1 tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
KSS, 2, 5, 72.2 priyeṇa pitṛyuktena rātrau dvīpāttato yayau //
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 3, 3, 30.1 śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 4, 2, 38.1 dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
KSS, 4, 2, 92.1 tat tvadākṛtir eṣā cet tādṛśena na yujyate /
KSS, 4, 2, 169.2 pūrvamittram ato yuktā pariṇetum asau mama //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 4, 3, 7.3 pañcabhistanayair yuktā bahubandhujanāvṛtā //
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 204.1 yauvane kanyakābhāvaściraṃ putri na yujyate /
KSS, 5, 2, 286.2 punar vidyādharau yuktau śāpamuktau svabandhubhiḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 22.1 pāriśeṣyāj jaladhisambhavayā yukteṣv etacchāstrasya pravṛttiḥ //
Kālikāpurāṇa
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
Kṛṣiparāśara
KṛṣiPar, 1, 8.2 hiṃsādidoṣayukto 'pi mucyate tithipūjanāt //
KṛṣiPar, 1, 78.1 sa eva raviṇā yuktaḥ samudramapi śoṣayet //
KṛṣiPar, 1, 102.2 tailaṃ haridrayā yuktaṃ militvā kṛṣakaiḥ saha //
Maṇimāhātmya
MaṇiMāh, 1, 7.1 purāhaṃ viṣṇunā yukto brahmaṇā saha sundari /
Mātṛkābhedatantra
MBhT, 1, 11.1 vastrayuktena sūtreṇa dugdhamadhye vinikṣipet /
MBhT, 2, 3.1 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt //
MBhT, 2, 11.1 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam /
MBhT, 3, 6.2 guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī //
MBhT, 5, 8.1 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave /
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 8, 12.4 tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet //
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 12, 45.2 hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ //
MBhT, 14, 6.2 paśunā bhaktiyuktena prasādaṃ bhujyate yadi //
MBhT, 14, 28.2 tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 2.2 vāmādiśaktibhir yuktaṃ saptakoṭiparicchadam //
MṛgT, Vidyāpāda, 4, 6.2 kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate //
MṛgT, Vidyāpāda, 4, 12.2 yunakti svārthasiddhyarthaṃ bhūtair anabhilakṣitaḥ //
MṛgT, Vidyāpāda, 7, 14.2 apakārakamāviśya yujyate tunnatodanam //
MṛgT, Vidyāpāda, 10, 2.2 yathā yunakti yaddhetos tādṛk tad adhunocyate //
MṛgT, Vidyāpāda, 12, 14.1 tvagindriyamayuktārthagrāhi yuktaparāṅmukham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 52.0 na cātra devadattasya tadvākyasya cetaretarāśrayatvaṃ yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.2 na yuktānumitiḥ pāṇḍudravyād iva hutāśane //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.2 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 8.0 yadi cirakālapravṛttatvena bahujanoddhoṣsthayamāṇatvaṃ tad yuktam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 7.1 na cānīśvaro 'tra kartā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 3.0 kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 12.0 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 evaṃ ca sati asmadādivatkleśādiyukto'sarvajñaḥ parimitaśaktir deśādyavacchinnaḥ so 'pīśvaraḥ śarīritvāt prāpnotīti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 7.0 na ca keṣāṃcidivāgantunā citā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 10.0 pratyātmasthena svasvapariṇāmakālāpasāriṇā śaktivrātena yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.2 śambhuḥ puruṣo māyā nityaṃ vibhu kartṛśaktiyuktaṃ ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Narmamālā
KṣNarm, 2, 80.2 tasmātsnigdhā dadhi pūrvamatra yojyaṃ saśarkaram //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 25.1, 1.0 tadyuktam krameṇotpattiṃ darśayannāha śastretyādi //
NiSaṃ zu Su, Śār., 3, 13.1, 1.0 utpattiṃ darśayannāha svabhāvād 'ṣṭame stanayor yujyata sadyogṛhītetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 dineṣvāsāṃ vānaprasthāśramastham saviṃśatyekādaśaśatānāṃ śṛṅgāraceṣṭāyuktam //
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 śukradoṣān vātādilakṣaṇayuktam //
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 25.0 iti ca ca ghrātetyādiṣvapi tatraiva prajananādyapatyapatheṣvapravṛttiḥ yathādoṣaṃ yojyam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 9.0 tilanyāyo rase 'pi yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 46.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.3 yujyate steyadoṣeṇa kāmato'dhikamāharan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.3 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 472.0 lakṣaṇyāṃ bāhyābhyantaralakṣaṇayuktām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 617.0 ayam eva nyāyo mātṛṣvasrīyāyām api yojanīyaḥ //
Rasahṛdayatantra
RHT, 2, 14.1 ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
RHT, 3, 8.2 vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //
RHT, 3, 24.1 bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /
RHT, 4, 1.2 vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //
RHT, 4, 8.1 sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /
RHT, 4, 10.2 atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //
RHT, 4, 16.1 satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /
RHT, 4, 23.1 iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /
RHT, 5, 10.2 lohaśalākā yojyāstatrāpi ca hemapatrāṇi //
RHT, 5, 15.1 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
RHT, 8, 2.1 kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
RHT, 10, 16.1 tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /
RHT, 11, 3.1 ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /
RHT, 11, 12.2 bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //
RHT, 12, 3.2 strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam //
RHT, 12, 11.2 mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //
RHT, 14, 8.1 paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /
RHT, 14, 10.2 nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //
RHT, 14, 13.1 baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /
RHT, 17, 3.2 krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //
RHT, 17, 5.2 krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //
RHT, 18, 9.2 pādādijīrṇabījo yujyate patralepena //
RHT, 18, 39.2 pratisāraṇā ca kāryā jāritasūtena bījayuktena //
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
RHT, 19, 14.1 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān /
RHT, 19, 15.1 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta /
RHT, 19, 19.2 saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta //
RHT, 19, 21.2 surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam //
RHT, 19, 24.1 ityevamādayo'nye kāñjikayuktāśca kīrtitā bahuśaḥ /
RHT, 19, 36.2 saṃvatsaramayanaṃ vā niḥśreyasasiddhaye yojyam //
RHT, 19, 68.1 yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca /
Rasamañjarī
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
RMañj, 1, 16.2 sākṣādamṛtam evaiṣa doṣayukto raso viṣam //
RMañj, 2, 3.2 saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 21.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RMañj, 3, 31.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 5, 22.2 dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //
RMañj, 6, 6.2 tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 84.0 ghanasāreṇa yuktena candanena vilepayet //
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 6, 131.1 catustulyā sitā yojyā matsyapittena bhāvayet /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 200.2 savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 276.1 daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /
RMañj, 6, 282.2 śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //
RMañj, 6, 320.2 nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //
RMañj, 6, 321.1 gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /
RMañj, 6, 327.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RMañj, 6, 328.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
RMañj, 9, 18.2 kiṃ punaryadi yujyate madhukarpūrapāradaiḥ //
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 60.2 lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet //
RMañj, 9, 66.1 samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam /
Rasaprakāśasudhākara
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
RPSudh, 4, 80.2 punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /
RPSudh, 4, 109.3 sadyo bhasmatvamāyānti tato yojyā rasāyane //
RPSudh, 5, 29.2 bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ //
RPSudh, 5, 60.2 śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //
RPSudh, 5, 69.2 sudhāyukte viṣe vānte parvate marutāhvaye //
RPSudh, 5, 70.2 nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 6, 58.1 rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /
RPSudh, 7, 9.2 kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 14.1 tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 36.2 dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak //
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 7, 47.2 nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
RPSudh, 7, 61.2 sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 8, 30.1 saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
RPSudh, 11, 123.2 amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye /
Rasaratnasamuccaya
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 1, 74.2 so 'pyaṣṭādaśasaṃskārayuktaścātīva siddhidaḥ //
RRS, 2, 35.2 iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane //
RRS, 2, 80.3 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 2, 95.2 sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 2, 114.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /
RRS, 2, 119.2 viṣeṇāmṛtayuktena girau marakatāhvaye /
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 3, 87.1 yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /
RRS, 4, 30.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RRS, 4, 45.3 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RRS, 4, 67.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 33.2 itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 120.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RRS, 5, 140.1 mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
RRS, 5, 156.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
RRS, 5, 198.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RRS, 5, 216.2 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //
RRS, 6, 6.3 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syuḥ sūtasiddhaye //
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRS, 7, 12.2 caturaṅgulavistārayuktayā nirmitā śubhā //
RRS, 7, 21.2 kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /
RRS, 7, 30.0 nigrahamantrajñāste yojyā nidhisādhane //
RRS, 7, 31.2 bhūtatrāsanavidyāśca te yojyā balisādhane //
RRS, 7, 32.2 yaminaḥ pathyabhoktāro yojanīyā rasāyane //
RRS, 8, 36.1 kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
RRS, 8, 68.1 jalasaindhavayuktasya rasasya divasatrayam /
RRS, 8, 98.1 rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
RRS, 9, 18.1 mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
RRS, 10, 25.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
RRS, 11, 17.0 na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //
RRS, 11, 44.2 ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
RRS, 11, 50.2 kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //
RRS, 11, 80.1 yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /
RRS, 11, 88.1 kevalo yogayukto vā dhmātaḥ syādguṭikākṛtiḥ /
RRS, 11, 95.1 bālye cāṣṭāṅgulā yojyā yauvane ca daśāṅgulā /
RRS, 11, 100.2 sā yojyā kāmakāle tu kāmayetkāminī svayam //
RRS, 11, 104.2 bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 12, 64.2 śṛṅgaverāmbhasā yuktaṃ tīkṣṇacitrakasaindhavaiḥ //
RRS, 12, 101.1 saptavārāṇi tad yojyam ārdrakasvarasena tu /
RRS, 12, 137.1 saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet /
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
RRS, 13, 29.1 etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ /
RRS, 13, 82.1 viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
RRS, 14, 3.1 rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset /
RRS, 14, 73.2 pippalīmadhunā yuktaṃ khādedvāntipraśāntaye //
RRS, 14, 76.1 yuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam /
RRS, 14, 77.2 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 79.0 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 15, 6.2 pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //
RRS, 15, 7.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RRS, 15, 51.2 guñjāmātraṃ dadītāsya yathāyuktānupānataḥ //
RRS, 15, 56.1 ekāṅge ca dhanurvāte kṣīrayuktaṃ ca pīnase /
RRS, 15, 80.1 sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet /
RRS, 16, 3.1 caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
RRS, 16, 50.1 mardanīyam abhidhāraṇayukte dhūmahīnadahanopari saṃsthe /
RRS, 16, 91.1 grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 17, 9.2 yāmaikaṃ vālukāyaṃtre pācyaṃ yojyaṃ dviguñjakam //
Rasaratnākara
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, R.kh., 2, 10.1 jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /
RRĀ, R.kh., 2, 20.1 ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /
RRĀ, R.kh., 4, 10.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
RRĀ, R.kh., 5, 4.2 rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //
RRĀ, R.kh., 5, 23.0 sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ //
RRĀ, R.kh., 6, 2.1 kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /
RRĀ, R.kh., 6, 6.2 tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //
RRĀ, R.kh., 7, 27.3 etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //
RRĀ, R.kh., 7, 27.3 etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //
RRĀ, R.kh., 9, 56.1 lauhatulyā śivā yojyā supakvenaivāvatārayet /
RRĀ, R.kh., 10, 28.2 tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet //
RRĀ, R.kh., 10, 33.1 tasmādviṣaṃ yogavāhe yojyaṃ yoge rasāyane /
RRĀ, R.kh., 10, 41.2 etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena //
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, Ras.kh., 1, 29.1 bhasmasūtaṃ bhavet tadvai yojyaṃ sarvarasāyane /
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 97.2 tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 210.1 vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate /
RRĀ, Ras.kh., 3, 210.2 tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat //
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 3, 216.1 anekavyādhiyuktānāṃ bhrāntonmattapiśācinām /
RRĀ, Ras.kh., 4, 13.1 madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ /
RRĀ, Ras.kh., 4, 95.2 tattailaṃ nīlikāmūlayuktamardhapalaṃ pibet //
RRĀ, Ras.kh., 5, 21.1 hastidantasya dagdhasya samaṃ yojyaṃ rasāñjanam /
RRĀ, Ras.kh., 5, 54.2 bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam //
RRĀ, Ras.kh., 5, 62.3 taccūrṇayuktatailasya lepācchuklā bhavanti hi //
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 6, 51.1 sarvatulyā sitā yojyā madhunā loḍitaṃ lihet /
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 7, 43.2 sā yojyā kāmakāle tu nārīṇāṃ yonigahvare //
RRĀ, Ras.kh., 7, 44.2 bālye ṣaḍaṅgulā yojyā yauvane sā navāṅgulā //
RRĀ, Ras.kh., 7, 45.1 dvādaśāṅgulikā yojyā pragalbhānāṃ jalaukikā /
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, V.kh., 1, 17.1 ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
RRĀ, V.kh., 3, 87.1 saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /
RRĀ, V.kh., 3, 101.2 niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane //
RRĀ, V.kh., 3, 128.1 vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /
RRĀ, V.kh., 4, 66.1 tenaiva madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 115.1 kṣaudrayuktena tenaiva tārapatrāṇi lepayet /
RRĀ, V.kh., 4, 134.1 tenaiva madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 5, 31.2 ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //
RRĀ, V.kh., 5, 45.1 rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /
RRĀ, V.kh., 5, 50.2 niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 7, 26.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
RRĀ, V.kh., 7, 63.1 anena madhuyuktena tārapatrāṇi lepayet /
RRĀ, V.kh., 8, 16.2 sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //
RRĀ, V.kh., 10, 1.2 yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //
RRĀ, V.kh., 10, 21.2 uccāṭe krāmaṇe yojyaṃ pūrvoktaṃ mṛtanāgakam //
RRĀ, V.kh., 10, 36.1 rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /
RRĀ, V.kh., 10, 42.2 yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //
RRĀ, V.kh., 10, 48.2 samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 10, 89.2 ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //
RRĀ, V.kh., 12, 58.2 siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //
RRĀ, V.kh., 13, 4.0 dinaikaṃ mardayetkhalve yuktamamlena kenacit //
RRĀ, V.kh., 13, 92.1 nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /
RRĀ, V.kh., 13, 101.2 māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
RRĀ, V.kh., 13, 105.2 taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //
RRĀ, V.kh., 14, 27.2 caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //
RRĀ, V.kh., 16, 16.1 bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet /
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 19, 129.2 kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //
RRĀ, V.kh., 19, 131.1 dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
Rasendracintāmaṇi
RCint, 2, 16.1 ā ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /
RCint, 3, 88.1 aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /
RCint, 3, 88.3 aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //
RCint, 3, 132.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RCint, 3, 136.2 rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //
RCint, 3, 162.2 eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //
RCint, 4, 3.2 vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 51.2 evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //
RCint, 7, 6.2 sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //
RCint, 7, 56.2 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 54.1 sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /
RCint, 8, 82.2 jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //
RCint, 8, 142.2 tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //
RCint, 8, 195.2 guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 202.1 etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 3, 13.1 kṣuraprāśca tathā pālyo yaccānyattatra yujyate /
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 3, 30.1 bhūtatrāsanavidyāśca te yojyāḥ balisādhane /
RCūM, 3, 31.1 yaminaḥ pathyabhoktāro yojanīyā rasāyane /
RCūM, 4, 38.1 kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
RCūM, 4, 88.1 jalasaindhavayuktasya rasasya divasatrayam /
RCūM, 4, 114.1 rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
RCūM, 5, 111.1 raktavargarajoyuktā raktavargāmbubhāvitā /
RCūM, 5, 120.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
RCūM, 8, 23.1 nāgavallīdalākārapatrayuktālpakandinī /
RCūM, 9, 14.1 dīpanaḥ pācano bhedī rase kvāpi ca yujyate /
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 13.2 sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 60.3 etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //
RCūM, 10, 61.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RCūM, 10, 72.1 viṣeṇāmṛtayuktena girau ca marutāhvaye /
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 10, 105.1 bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 11, 44.1 yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /
RCūM, 12, 23.1 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 61.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RCūM, 12, 68.1 varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 18.2 triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 33.2 svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RCūM, 14, 167.2 rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 183.1 teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
RCūM, 15, 62.2 yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //
RCūM, 15, 62.2 yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
RCūM, 16, 10.1 tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /
RCūM, 16, 37.1 tena tena hi yogena yojanīyo mahārasaḥ /
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
RCūM, 16, 45.1 jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /
Rasendrasārasaṃgraha
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
RSS, 1, 12.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 13.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
RSS, 1, 33.3 jāyate śuddhasūto'yaṃ yujyate sarvakarmasu //
RSS, 1, 145.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RSS, 1, 237.2 śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //
RSS, 1, 264.2 tripuṭaiśca bhavedbhasma yojyametadrasādiṣu //
RSS, 1, 275.2 pakvāyamānaṃ puṭayetsuyuktvā vāntyādikaṃ yāvad upaiti śāntim //
RSS, 1, 332.3 vājigandhākaṇāyuktair vājīkarmasu śasyate //
RSS, 1, 346.2 dhamedvahnau punarlauhaṃ tadā yojyaṃ rasāyane //
RSS, 1, 375.2 tyaktalālā jalaukā ca sā yojyā raktamokṣaṇe //
RSS, 1, 377.2 īṣat saindhavayuktena draveṇa yatnataḥ sudhīḥ /
Rasādhyāya
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 106.2 ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
RAdhy, 1, 388.1 kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /
RAdhy, 1, 410.2 yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 116.2, 2.0 rasendro dravye'pi rasāyane yojyaḥ //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 403.2, 5.0 tatastāṃ pīṭhīṃ vastre baddhvā lavaṇayuktakāṃjikapūrṇasthālikāyāṃ niṃbukakhaṇḍāni prakṣipya dolāyaṃtreṇa dinamekaṃ svedayet //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
Rasārṇava
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
RArṇ, 3, 11.2 ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam //
RArṇ, 4, 9.1 mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /
RArṇ, 4, 53.1 pratīvāpaḥ purā yojyo niṣekas tadanantaram /
RArṇ, 6, 8.1 rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /
RArṇ, 6, 53.2 pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
RArṇ, 7, 94.1 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 8, 55.2 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 8, 79.3 udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 12, 63.1 bhastrāphūtkārayuktena dhāmyamānena naśyati /
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RArṇ, 12, 124.2 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
RArṇ, 12, 125.2 manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 13, 25.2 trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /
RArṇ, 14, 51.1 lāṅgalī jīvakaścaiva mustāyuktendravāruṇī /
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 15, 72.2 dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //
RArṇ, 15, 75.2 dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //
RArṇ, 15, 184.3 snuhyarkapayasā yuktaṃ peṣayennigalottamam //
RArṇ, 16, 10.2 kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 18, 35.2 mātrāyuktaṃ tataścaiva bhakṣayecca rasāyane //
RArṇ, 18, 174.2 vajrāyasādibhiryuktaḥ kriyate vādikaiḥ rasaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 15.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 11.0 evaṃ sarvatra yojyam //
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
Rājanighaṇṭu
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Mūl., 218.1 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā /
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, 13, 79.2 hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā //
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 60.1 yavānīsaindhavājājīvyoṣayuktaṃ kaphodare /
RājNigh, Śālyādivarga, 79.2 raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri //
RājNigh, Rogādivarga, 49.2 pañca vaidyā na yujyante dhanvantarisamā api //
RājNigh, Sattvādivarga, 48.0 sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā //
RājNigh, Miśrakādivarga, 32.2 yuktametadyathāyogaṃ pañcagavyamudāhṛtam //
RājNigh, Miśrakādivarga, 55.2 pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ //
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 87.1 yuktamāha bhavān /
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 6.1, 3.0 evamāpyādiṣu sarvaṃ yojyam //
SarvSund zu AHS, Sū., 9, 21.2, 6.0 prāyaśograhaṇaṃ pūrvatrāpi yojanīyam //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 16, 1.2, 2.0 śeṣaṃ pūrvavad yojyam //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 3.0 prāyograhaṇaṃ virūkṣaṇe snehane ca yojyam //
SarvSund zu AHS, Sū., 16, 1.4, 7.0 tathā ca yavo guruśītasarādiguṇayukto 'pi virūkṣaṇas tathā rājamāṣo 'pi //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 2.0 atiśabdo yāvad durbaleṣu pratyekaṃ yojyaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 2.0 evam uttaratrāpi yojanīyam //
SarvSund zu AHS, Sū., 16, 19.1, 4.0 tasmādyuktamuktaṃ hyastane jīrṇa evānne iti //
SarvSund zu AHS, Utt., 39, 3.2, 3.0 snigdhādiguṇayuktasya tathā sarvathā adha upariṣṭācca śuddhasya //
SarvSund zu AHS, Utt., 39, 10.2, 19.0 yuktau svapnaprajāgarau yasya sa evam //
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 23.2, 6.0 tacca lehatāṃ gatamavatīrṇaṃ śītaṃ kṣaudraśatais tribhir viṃśatyadhikair yuñjīta //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
SarvSund zu AHS, Utt., 39, 43.2, 3.0 sindhujanmanā saindhavena lohāḥ rūpyaṃ tāmraṃ sīsaṃ trapu aya iti pañca taiḥ suvarṇena ca pṛthagyuktā varā rasāyanamiti yojyam //
SarvSund zu AHS, Utt., 39, 45.2, 2.0 dugdhena madhuyaṣṭīcūrṇaṃ yuñjīta //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 1, 18.2 munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ //
SkPur, 3, 11.1 mahatā yogatapasā yuktasya sumahātmanaḥ /
SkPur, 3, 14.1 ekasmai śaktiyuktāya aśaktirahitāya ca /
SkPur, 3, 24.1 tānuvāca tato devaḥ patiryuktaḥ svatejasā /
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 3, 29.2 devānāṃ paramamanantayogayuktaṃ māyābhis tribhuvanam andham aprasādam //
SkPur, 4, 12.2 samidyuktena hastena lalāṭaṃ pramamārja ha //
SkPur, 4, 41.1 vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ /
SkPur, 5, 3.1 tanniṣṭhās tatparāḥ sarve tadyuktāstadapāśrayāḥ /
SkPur, 5, 28.1 na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ /
SkPur, 6, 8.1 tuṣṭo 'smi tava dānena yuktenānena mānada /
SkPur, 6, 14.2 sa kīrtyā parayā yukto viṣṇuloke mahīyate //
SkPur, 8, 4.2 yogaṃ prāpya mahadyuktāstato drakṣyatha śaṃkaram //
SkPur, 8, 25.2 yogapravṛttirabhavatsūkṣmayuktāstatastu te //
SkPur, 8, 26.1 te yuktā brahmaṇā sārdhamṛṣayaḥ saha devataiḥ /
SkPur, 9, 22.2 madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
SkPur, 9, 32.2 jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī //
SkPur, 10, 2.1 tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām /
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 26.1 yaścātra niyamairyuktaḥ prāṇānsamyakparityajet /
SkPur, 12, 26.2 sa devyāstapasā yukto mahāgaṇapatirbhavet //
SkPur, 13, 131.2 hastaṃ devasya devyāśca yogabandhe yuyoja ha //
SkPur, 15, 12.3 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā //
SkPur, 20, 2.3 śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha //
SkPur, 20, 66.1 japataścāpi yuktasya rudrabhāvārpitasya ca /
SkPur, 23, 10.2 priyo gauravayuktaśca senānīr amaraḥ prabhuḥ //
SkPur, 25, 16.2 anugraheṇa yuktena yoktumarhasi kāmada //
SkPur, 25, 16.2 anugraheṇa yuktena yoktumarhasi kāmada //
Smaradīpikā
Smaradīpikā, 1, 17.2 dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ //
Smaradīpikā, 1, 21.2 aṣṭāṅgulo bhaven meḍhro rūpayukto mṛgo mataḥ //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2 sa paśyansatataṃ yukto jīvanmukto na saṃśayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 15.0 āvṛttyā caitadyojyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 33.0 atra yatra sthitamityāvartya dvir yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 13.2 pariṇāmo'cetanasya cetanasya na yujyate //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.1 sāvadhāraṇatvāt sarvavākyānām evakāro 'tra trir yojyaḥ /
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 17.0 atra vyākhyāne sahārādhakacittena iti pūrvaślokena yojyam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.5 sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 7.0 bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 7.0 śoṣiṇa iva śoṣayuktā iva //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
Tantrāloka
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 155.2 jñānameva vimokṣāya yuktaṃ caitadudāhṛtam //
TĀ, 3, 16.2 nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam //
TĀ, 3, 58.2 prājñā vastuni yujyante na tu sāmayike dhvanau //
TĀ, 3, 178.1 jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ /
TĀ, 3, 196.1 visargaśaktiyuktatvāt sampanno viśvarūpakaḥ /
TĀ, 3, 261.3 upadeśāya yujyeta bhedendhanavidāhakam //
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 4, 166.2 kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ //
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 195.1 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ /
TĀ, 7, 43.1 padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye /
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
TĀ, 8, 221.1 tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam /
TĀ, 8, 225.2 sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 8, 424.1 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
TĀ, 9, 14.2 atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate //
TĀ, 11, 10.1 yujyate sarvatodikkaṃ svātantryollāsadhāmani /
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 16, 57.2 tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica //
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
TĀ, 16, 200.1 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
TĀ, 16, 205.2 kramikaṃ tattvoddharaṇādi karma mokṣe 'pi yuktamativitatam //
TĀ, 16, 226.1 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
TĀ, 16, 241.2 nānusandhā yataḥ saikasvāntayuktākṣakalpitā //
TĀ, 16, 296.1 tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ /
TĀ, 16, 301.2 so 'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate //
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 91.1 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 14.2 trāsayuktā kuṇḍalinī praviśennityamandiram //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.1 vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 7.2 kūrcayuktena haṃsena pūrakeṇa sureśvari //
ToḍalT, Pañcamaḥ paṭalaḥ, 3.1 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
Ānandakanda
ĀK, 1, 3, 65.2 vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret //
ĀK, 1, 3, 92.1 śiṣyāya gurubhaktāya śaktiyuktāya dhīmate /
ĀK, 1, 4, 134.1 kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet /
ĀK, 1, 4, 144.2 ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet //
ĀK, 1, 4, 254.1 anyathā naiva yojyāni bījānyetāni śāmbhavi /
ĀK, 1, 4, 382.1 tasmāddhemādilohena yuktamabhraṃ careddhruvam /
ĀK, 1, 4, 452.2 jyotiṣmatītailayukte raktavarge niṣecayet //
ĀK, 1, 4, 502.1 tābhiryukto rasendrastu dehe saṃkramate priye /
ĀK, 1, 6, 3.1 yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari /
ĀK, 1, 6, 65.1 mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane /
ĀK, 1, 7, 122.1 nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane /
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 7, 160.1 bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham /
ĀK, 1, 7, 160.2 kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana //
ĀK, 1, 7, 173.1 satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
ĀK, 1, 7, 186.2 vapurdārḍhyasthairyayukto valīpalitamṛtyuhā //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
ĀK, 1, 8, 20.2 hemnaḥ kāntabhavaṃ yojyaṃ kāntasya krāmaṇaṃ ghanam //
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 9, 4.2 śuddhaḥ syātpārado devi yojyo yoge rasāyane //
ĀK, 1, 9, 41.1 ekadvitricatuḥpañcayogayuktaṃ rasāyanam /
ĀK, 1, 9, 76.1 yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye /
ĀK, 1, 9, 102.2 rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane //
ĀK, 1, 9, 141.2 calaṃ kāntasatvabhasma yuñjyādyathāvidhi //
ĀK, 1, 9, 143.2 guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu //
ĀK, 1, 10, 16.2 dolāyantre'mlayukte taṃ vipacetsaptavāsaram //
ĀK, 1, 10, 114.2 hemābhrabījaghaṭitā ghuṭikā yuktapāradā //
ĀK, 1, 10, 123.2 aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari //
ĀK, 1, 10, 125.2 sevyate sanakādyaiśca śriyā yukto mahābalaḥ //
ĀK, 1, 12, 13.2 kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet //
ĀK, 1, 12, 32.1 pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 146.1 gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā /
ĀK, 1, 13, 25.1 rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
ĀK, 1, 14, 16.1 rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ /
ĀK, 1, 14, 20.2 sarṣapākṛtibhiryuktaṃ bindubhiḥ sarṣapaṃ bhavet //
ĀK, 1, 14, 27.2 roge rasāyane yojyaṃ siddhidaṃ syādvarānane //
ĀK, 1, 14, 45.2 himaśītavasanteṣu yojyaṃ viṣarasāyanam //
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 166.1 triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ /
ĀK, 1, 15, 178.2 guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca //
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 222.1 yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam /
ĀK, 1, 15, 366.1 yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ /
ĀK, 1, 15, 366.2 sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet //
ĀK, 1, 15, 383.2 brāhmī kumāryā yuktā cedam apasmāravināśinī //
ĀK, 1, 15, 384.2 jayā kārpāsamatsyākṣīpatrayuktā ca pittanut //
ĀK, 1, 15, 385.2 vacādūrvārajoyuktā jñānavṛddhipradāyinī //
ĀK, 1, 15, 387.1 pāṭhātiktātrikaṭukairyuktā kaphagadāpahā /
ĀK, 1, 15, 388.2 āraṇyamaricairaṇḍayuktā vātavināśinī //
ĀK, 1, 15, 396.2 apāmārgarajoyuktā jayā ghṛtasamanvitā //
ĀK, 1, 15, 401.1 lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
ĀK, 1, 15, 404.1 tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam /
ĀK, 1, 15, 410.2 nārikelodakairyuktā karpūrasurabhīkṛtā //
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
ĀK, 1, 15, 527.1 kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 583.1 punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye /
ĀK, 1, 15, 607.2 samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 17, 44.2 snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ //
ĀK, 1, 17, 74.2 trivṛtsarvasamā yojyā hyetatsarvasamā sitā //
ĀK, 1, 17, 80.2 varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha //
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 117.2 sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat //
ĀK, 1, 20, 130.2 yuktiyuktena yogena cirāyuśca sukhī bhavet //
ĀK, 1, 20, 185.1 sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini /
ĀK, 1, 20, 188.2 nirābhāse pare tattve yogayuktaḥ pralīyate //
ĀK, 1, 21, 29.1 svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ /
ĀK, 1, 21, 91.1 loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā /
ĀK, 1, 21, 105.1 siddhair yukto nirātaṅko nirapāyo nirañjanaḥ /
ĀK, 1, 23, 11.1 doṣayuktaḥ sūtarājo viṣameva varānane /
ĀK, 1, 23, 21.1 vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
ĀK, 1, 23, 29.1 śuddhaḥ syātpārado devi yojyo yoge rasāyane /
ĀK, 1, 23, 31.2 śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi //
ĀK, 1, 23, 43.1 abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ /
ĀK, 1, 23, 46.1 bhasmībhavetsūtarājo yojyo yoge rasāyane /
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 85.1 tadbhasma divyaṃ yuñjīta sadā roge rasāyane /
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 221.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
ĀK, 1, 23, 293.1 bhastrāphūtkārayuktena dhāmyamāno na naśyati /
ĀK, 1, 23, 326.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
ĀK, 1, 23, 326.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
ĀK, 1, 23, 350.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
ĀK, 1, 23, 351.2 manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 23, 420.2 candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam //
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 24, 64.2 dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //
ĀK, 1, 24, 173.1 snuhyarkapayasā yuktaṃ peṣayennigalottamam /
ĀK, 1, 24, 195.1 nārīṇāmṛtukāle tu sā yojyā yonigahvare /
ĀK, 1, 24, 196.1 bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā /
ĀK, 1, 24, 196.2 dvādaśāṅgulikā yojyā pragalbhānāṃ jalūkakā //
ĀK, 1, 25, 36.1 kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /
ĀK, 1, 25, 87.1 jalasaindhavayuktasya rasasya divasatrayam //
ĀK, 1, 25, 113.2 rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 1, 26, 164.1 raktavargarajoyuktā raktavargāmbusādhitā /
ĀK, 1, 26, 171.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
ĀK, 1, 26, 199.1 lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /
ĀK, 2, 1, 110.1 saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /
ĀK, 2, 1, 136.1 ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
ĀK, 2, 1, 223.1 mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 2, 22.1 nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam /
ĀK, 2, 5, 13.2 pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
ĀK, 2, 5, 63.2 lohatulyā sitā yojyā supakvāmavatārayet //
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 7, 22.2 teṣu teṣu vibhāgeṣu yojanīyaṃ yathāvidhi //
ĀK, 2, 7, 26.2 mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena vā /
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 8, 168.1 nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate /
ĀK, 2, 8, 179.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
ĀK, 2, 8, 192.2 indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet //
ĀK, 2, 9, 30.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
ĀK, 2, 9, 55.1 pītapatralatāpuṣparasayuktātidurlabhā /
ĀK, 2, 9, 61.2 tiktaraktapayoyuktā tatphalā rasabandhinī //
ĀK, 2, 9, 77.1 gorocanaprabhāyuktadalavallīsamanvitā /
ĀK, 2, 9, 81.2 tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate //
Āryāsaptaśatī
Āsapt, 2, 175.2 yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ //
Āsapt, 2, 293.2 rākeva viṣṭiyuktā bhavato 'bhimatāya niśi bhavatu //
Āsapt, 2, 412.2 puruṣasya ca kanakasya ca yukto garimā sarāgasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 2.0 madhurasyāmlādirasacatuṣṭayena pṛthag ityekaikaśo yuktasya śeṣairlavaṇādibhir yogo bhavati tatra madhurasyāmlayuktasya śeṣalavaṇādiyogāc catvāri tathā madhurasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭuyuktasya tiktādiyogād dve tathā tiktayuktasya kaṣāyayogād ekam evaṃ madhureṇādisthitena daśa //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 17.1, 3.0 evamamlasyādisthitasya lavaṇayuktasya kaṭvādiyogāt trīṇi tathā kaṭukayuktasya śeṣābhyāṃ yogād dve evaṃ tiktayuktasya kaṣāyayogād ekam evam amlasya ṣaṭ //
ĀVDīp zu Ca, Sū., 26, 21.1, 1.0 catūrase svādvamlāv ādisthitau lavaṇādibhir ekaikaśyena yuktau śeṣaiḥ kaṭvādibhir yogāt ṣaḍ bhavanti //
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
ĀVDīp zu Ca, Sū., 26, 21.1, 7.0 yujyete tv ityādinā caikam //
ĀVDīp zu Ca, Sū., 26, 27.2, 7.0 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 3.0 rasā iti rasayuktāni dravyāṇi //
ĀVDīp zu Ca, Sū., 26, 43.4, 4.0 āhārayogīti āhāre sadā yujyate //
ĀVDīp zu Ca, Sū., 26, 62.2, 1.0 samprati vipākalakṣaṇaṃ hetuvyutpāditaṃ śukrahatvādiviśeṣayuktaṃ vaktum āha śukrahetyādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 29.0 viparītānīti anatisthūlatvādiyuktāni //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Sū., 30, 8.2, 2.0 teneti hṛdayena mahatā yuktāḥ iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Vim., 1, 7.2, 8.0 paraspareṇāsaṃsṛṣṭānāmiti padaṃ doṣāṇāmityanenāpi yojyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Vim., 1, 11, 1.0 atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi //
ĀVDīp zu Ca, Vim., 1, 11, 2.0 tathāyukte samudaya iti vikṛtiviṣamasamavāye //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 17.2, 1.0 hṛdayāpakartina iti hṛdayaparikartanarūpavedanāyuktāḥ //
ĀVDīp zu Ca, Vim., 1, 25.2, 1.0 tasyeti uṣṇādiguṇayuktasyānnasya //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 30.2, 7.0 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam //
ĀVDīp zu Ca, Śār., 1, 57.2, 2.0 saṃyogajamiti karmaṇā vedanayā buddhyā ca yojyam //
ĀVDīp zu Ca, Śār., 1, 57.2, 3.0 nāśnute phalameka iti yojyam //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 59.2, 7.0 hetujamanyatheti atrāpi bhāvarūpamiti yojanīyam //
ĀVDīp zu Ca, Śār., 1, 69.2, 14.0 āviṣṭo yuktaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
ĀVDīp zu Ca, Śār., 1, 76.2, 3.0 nanu yadyevaṃ kathaṃ tasya kriyetyāha yuktasyetyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 8.2, 2.0 prabhādīnāṃ trayāṇām audaryaṃ yojanīyam //
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 22, 11.2, 3.0 śuṣke 'bdhātau śuṣyatīti yojyam //
ĀVDīp zu Ca, Cik., 22, 14.2, 4.0 saṃtaptaṃ hi iti pāṭhapakṣe pittameva janayediti yojyam //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 18.2, 1.2 ghoropadravayukteti pīḍākaropadravavatī //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 5, 4.0 ayaṃ śabda ubhābhyāṃ kālaśabdābhyāṃ yojanīyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 6.0 pratyavasthāpanamiti āhārasevāyāṃ yojyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 9.0 śarkarākṣaudrasarpirbhiryuktaṃ taditi tṛtīyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 13.0 evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 1.0 bhāvanīyāni yuktena sādhakeneti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 14.1, 3.0 sphuṭībhavati yuktasya pūrṇāhaṃtāsvarūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
Śukasaptati
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 6, 12.6 tatastvayyeva daṇḍo yujyate /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 23, 14.2 karairyukto 'pi nirālambaḥ ādityaḥ paścimābhyonidhitaṭaṃ gataḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 54.2 yujyante kālane mokṣe śarāṇāṃ cānyathā nṛṇām /
Śyainikaśāstra, 3, 69.1 daṇḍāpi sā tvarthayuktā prayoktavyā śaśādiṣu /
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 62.1 pāṭale madhunā yojyā puṣpake stanyayogataḥ /
Śyainikaśāstra, 7, 9.1 garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 79.2 śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //
ŚdhSaṃh, 2, 12, 94.1 aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /
ŚdhSaṃh, 2, 12, 104.2 madhuyuktaṃ tathā śleṣmakope dadyāduḍārdrakam //
ŚdhSaṃh, 2, 12, 133.1 yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /
ŚdhSaṃh, 2, 12, 205.2 triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 2.0 jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 5.0 kāmakrodhādapi vegavahā vegayuktā anauṣṇyena jvaravadbhinnā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 15.0 sāmā āmayuktā nāḍī garīyasī syāt atyarthaṃ gurvī bhavatīti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 kalkagrahaṇena sāndro yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 21.0 na tu tāmramānāt asmatsampradāye tu gandhakaṃ bahutaraṃ yojyaṃ tena tāmramānāddviguṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.1 tasmādvajrābhrakaṃ yojyaṃ vyādhivārdhakyamṛtyujit /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 3.0 kathaṃ yathā īṣaccūrṇayuktaṃ kāñjikaṃ bhāṇḍe kṣiptvā dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 11.1 sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.2 guṇayuktāni gṛhyante doṣayuktāni varjayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 12.2 guṇayuktāni gṛhyante doṣayuktāni varjayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.1 śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.3 śuddhaṃ yojyaṃ samuddiṣṭaṃ hārītādyairmaharṣibhiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 14.1 viṣavaddhyuttamaṃ phenaṃ yujyate rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 29.0 ghṛtamiti ghṛtayuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 3.0 dhātryā dantyāḥ phalānyatra yojyāni etanmanoharam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 12.0 hitamiti doṣānupāne yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 14.0 yuktaṃ dadhyodanaṃ pathyam iti doṣāgnibalādikānurūpam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 2.0 ayaṃ raso nāvane yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.2 aṣṭabhirmaricairyuktā kṛṣṇātrayayutāthavā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 5.0 tāvanmānaṃ yojyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
Abhinavacintāmaṇi
ACint, 1, 5.2 gadasya sāmānyaviśeṣatattvair yuktāni kurve kati lakṣaṇāni //
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
ACint, 1, 29.1 śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam /
ACint, 1, 38.1 navāny anyāni yojyāni dravyāṇy akhilakarmasu /
ACint, 1, 41.2 yogayuktaṃ yadā prāpyaṃ yuktitulyaṃ ca nikṣipet //
ACint, 1, 47.2 kaṣāye lepane prāyo yujyate raktacandanam //
ACint, 2, 2.2 śasto 'tha dhūmraḥ paripāṇḍuraś ca sūto na yojyo rasakarmasiddhau //
Agastīyaratnaparīkṣā
AgRPar, 1, 20.2 strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ puṃstrīnapuṃsakaiḥ //
Bhāvaprakāśa
BhPr, 6, 2, 12.2 pralepe pūtanā yojyā śodhanārthe 'mṛtā hitā //
BhPr, 6, 2, 13.2 cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet //
BhPr, 6, 2, 99.2 etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam //
BhPr, 6, 2, 222.1 pañcabhiś ca rasair yukto rasenāmlena varjitaḥ /
BhPr, 6, Karpūrādivarga, 76.2 ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram //
BhPr, 6, 8, 168.2 pravālayuktānyetāni mahāratnāni vai nava //
BhPr, 6, 8, 172.2 suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //
BhPr, 6, 8, 203.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
BhPr, 7, 3, 137.2 tryahaṃ yuñjīta girijamekaikena tathā tryaham //
BhPr, 7, 3, 140.2 uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
BhPr, 7, 3, 154.2 rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //
BhPr, 7, 3, 189.1 taddevakusumacandanakastūrīkuṅkumair yuktam /
BhPr, 7, 3, 239.2 śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //
BhPr, 7, 3, 254.1 tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /
BhPr, 7, 3, 259.2 purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //
Dhanurveda
DhanV, 1, 65.2 pañcabhiḥ pṛthulaiḥ pakṣairyuktāḥ sidhyanti karhicit //
DhanV, 1, 66.2 yujyante dūrapāteṣu durge yuddheṣu te matāḥ //
DhanV, 1, 75.3 matsarī kākatuṇḍī ca yojanīyā yathākramam //
DhanV, 1, 108.1 yojyā dṛḍhāścatuḥsaṃkhyāḥ saṃnaddhāḥ snāyuḥ tantubhiḥ /
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
DhanV, 1, 218.2 parivrāḍ yogayuktaśca raṇe cābhimukho hataḥ //
Gheraṇḍasaṃhitā
GherS, 3, 48.1 bhogena mahatā yukto yadi mudrāṃ samācaret /
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
GherS, 4, 14.2 saṃchādya nirmale sattve sthito yuñjīta yogavit //
GherS, 4, 18.1 tathā vai yogayuktasya yogino niyatātmanaḥ /
GherS, 6, 18.2 dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 46.1 kārtike kṛttikāyuktapaurṇamāsyāṃ nṛpottama /
GokPurS, 9, 5.2 mahāpātakayuktāś ca hy upapātakinas tathā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.4 dvitripuṭairbhavedbhasma yojyametadrasādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 yojyaḥ sākṣo masaścitrabāhyārśaḥkuṣṭhasuptiṣu //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
Haribhaktivilāsa
HBhVil, 1, 41.3 ityādilakṣaṇair yukto guruḥ syād garimānidhiḥ //
HBhVil, 1, 63.2 ityādilakṣaṇair yuktaḥ śiṣyo dīkṣādhikāravān //
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 2, 71.2 svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa //
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 133.2 ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet //
HBhVil, 2, 236.2 vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana /
HBhVil, 3, 53.2 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 3, 53.2 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 3, 72.3 api pātakayuktasya prasannaḥ syān na saṃśayaḥ //
HBhVil, 4, 47.1 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 4, 47.1 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 4, 54.2 nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ //
HBhVil, 4, 61.2 yuñjyāt tatparivartāya prabhukarmāntarāya vā //
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 4, 278.1 nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge /
HBhVil, 4, 281.3 śaṅkhādikāyudhādikair yuktāṃ svarṇarūpyamayīm api //
HBhVil, 4, 289.3 śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ //
HBhVil, 4, 319.2 nirmālyatulasīmālāyukto yaś cārcayeddharim /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 116.1 makārādikakārāntavarṇair yuktaṃ sabindukaiḥ /
HBhVil, 5, 145.5 sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 197.4 kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām //
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
HBhVil, 5, 360.1 etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ /
HBhVil, 5, 459.3 dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 10.2 aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ //
HYP, Prathama upadeśaḥ, 64.2 atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam //
HYP, Prathama upadeśaḥ, 70.1 kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
HYP, Tṛtīya upadeshaḥ, 36.1 evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret /
HYP, Tṛtīya upadeshaḥ, 80.1 nityam abhyāsayuktasya jaṭharāgnivivardhanī /
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 127.1 mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset /
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 108.2 sādhyate na sa kenāpi yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 109.2 nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 111.2 na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 113.2 agrāhyo mantrayantrāṇāṃ yogī yuktaḥ samādhinā //
Janmamaraṇavicāra
JanMVic, 1, 156.3 samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 6.0 evaṃ dvitīyo'pi mantro yojya iti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 1.0 yuñjate mana ity āhavanīye juhoti //
KaṭhĀ, 2, 2, 3.0 tasmād enam āha yajuryuktam iti //
KaṭhĀ, 2, 2, 5.0 tam adhvaryur adhvare yunakti //
KaṭhĀ, 3, 4, 217.0 anvaham eva yathāpūrvaṃ chandāṃsi yunakti //
KaṭhĀ, 3, 4, 287.0 vācam eva yajñamukhe yunakti //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 14.0 kiṃbhūtvā galitvā dravitvā galitasya sthānāccyutir iti yuktam //
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 3.2, 28.0 iti yukto'yam arthaḥ //
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 13.2, 3.0 kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 23.2, 6.3 sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 3, 4.2, 24.0 ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 18.0 tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 10.2, 7.3 etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam //
MuA zu RHT, 3, 15.2, 4.2 evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 1.2, 3.0 evaṃvidho vajrī pītakarmaṇi suvarṇakārye yojyaḥ //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 18.2, 6.0 vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 12.2, 12.0 punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 6, 3.1, 4.0 udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ //
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 9, 11.2, 5.0 ataḥ paraṃ kārye bījādike yujyate //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 11.2, 5.0 etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 8.1, 24.0 paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati //
MuA zu RHT, 14, 10.2, 4.0 evaṃvidhaṃ tatkhoṭaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 17, 5.2, 4.0 tallepe kṣepe ca yojyamityarthaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 6.0 pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 31.2 parivrāḍ yogayuktaś ca raṇe cābhimukho hataḥ //
ParDhSmṛti, 4, 15.2 ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ //
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
Rasakāmadhenu
RKDh, 1, 1, 115.1 pītā vā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 138.1 uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RKDh, 1, 1, 204.1 pītā vā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 247.1 snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 2, 18.1 prativāpaḥ purā yojyo niṣekastadanantaram /
RKDh, 1, 5, 5.2 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RKDh, 1, 5, 56.1 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 98.2, 2.0 auṣadhayuktasya kṣārāmlauṣadhayuktasyetyarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 2.0 auṣadhayuktasya kṣārāmlauṣadhayuktasyetyarthaḥ //
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 11, 80.2, 1.0 drutibandhamāha yukta iti //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 3.0 yogayuktaḥ dravyāntarasaṃyuktaḥ //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 1, 85.1, 21.0 tasyā devagaterivādṛśyatvāttayā yuktaḥ sa pārado'ṇḍājjīva ivādṛśyagatyā yuktaḥ svasthānānniṣkramennirgacchati //
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
RRSṬīkā zu RRS, 5, 8.2, 1.0 tattrividhaṃ ṣoḍaśavarṇayuktam //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 52.2, 3.3 avyāpakaḥ pataṅgī na rase rasāyane yojyaḥ //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
RRSṬīkā zu RRS, 11, 71.2, 2.3 tābhiṣṭaṅkaṇayuktābhir bhāvayecca raseśvaram /
RRSṬīkā zu RRS, 11, 74.2, 2.0 tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate //
RRSṬīkā zu RRS, 11, 80.2, 1.0 atha drutibaddham āha yukto'pīti //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
Rasasaṃketakalikā
RSK, 1, 5.1 dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /
RSK, 2, 64.2 mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //
RSK, 3, 12.1 śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
RSK, 4, 59.1 campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam /
RSK, 5, 23.1 jīvati mṛto'pi puruṣas tridoṣajānvitatandrikāyuktaḥ /
RSK, 5, 31.1 saindhavena yuktaṃ vajrīkṣīram agnivipācitam /
Rasataraṅgiṇī
RTar, 2, 38.2 rasatantraviśeṣajñair yujyate mitrapañcakam //
RTar, 4, 7.1 uktasarvaguṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā /
RTar, 4, 27.2 mṛdaṅgayantram adhunā viśeṣeṇa yujyate //
Rasārṇavakalpa
RAK, 1, 57.2 śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet //
RAK, 1, 126.1 bhastrāphutkārayukte ca dhāmyamāne rasasya tu /
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RAK, 1, 359.2 taddevi triphalāyuktaṃ divyadṛṣṭikaraṃ param //
RAK, 1, 363.1 gandhakaṃ gairikayuktaṃ samabhāgena sūtakam /
RAK, 1, 396.1 carvitaṃ pītakaṃ yuktaṃ tārapatrāṇi lepayet /
RAK, 1, 401.1 yastu dadhipayoyuktaṃ marditaṃ lohabhājane /
RAK, 1, 406.2 tāmbūlaṃ pītayā yuktaṃ sīsake śulvake'pi ca /
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 226.1 anuvyañjanayuktaṃ ca sarvasattvanamaskṛtam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.1 pāpopapātakairyuktā mahāpātakino 'pi ye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.2 mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 10, 1.3 vibhaktā ṛṣibhiḥ sarvaistapoyuktairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 64.2 jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 65.2 mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 61.1 aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam /
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ vā narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 26, 136.2 pūjayed vidhinā devaṃ mantrayuktena bhāminī //
SkPur (Rkh), Revākhaṇḍa, 33, 7.2 mudā paramayā yukto māhiṣmatyāḥ patirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 38, 52.2 tuṣṭaistaistapasā yuktaiḥ punarmokṣaṃ gamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 60.2 mudā paramayā yuktaḥ kṛtāñjalir abhāṣata //
SkPur (Rkh), Revākhaṇḍa, 41, 6.1 putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 19.1 śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān /
SkPur (Rkh), Revākhaṇḍa, 48, 62.1 nispandaścābhavad devo mūrcchāyukto maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 43.2 yastatra vidhinā yukto dadyāddānāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 5.2 śrautasmārtakriyāyuktān paradāraparāṅmukhān //
SkPur (Rkh), Revākhaṇḍa, 71, 2.1 tatra tīrthe tu yo bhaktyā bhaktiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 83, 41.2 pāṭalair badarairyuktaiḥ śamītindukaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 83, 56.1 bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage /
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 51.2 mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 60.1 śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam /
SkPur (Rkh), Revākhaṇḍa, 93, 10.2 sattvayukto dadad rājañchāmbhavaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 95, 10.1 dadhnā śarkarayā yuktaṃ ghṛtena samalaṃkṛtam /
SkPur (Rkh), Revākhaṇḍa, 95, 27.1 sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 58.3 daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 39.1 piṇḍadānena caikena vidhiyuktena bhārata /
SkPur (Rkh), Revākhaṇḍa, 111, 41.2 śāstrayuktena vidhinā sa gacchecchivamandiram //
SkPur (Rkh), Revākhaṇḍa, 118, 39.2 mahāpātakayukto 'pi mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 29.2 mantrayuktanamaskārātsakṛttallabhate phalam //
SkPur (Rkh), Revākhaṇḍa, 125, 34.2 vidhinā mantrayuktena sa labhet puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 126, 15.1 athavā bhaktiyuktastu teṣāṃ dānte jitendriye /
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 139, 6.2 ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 139, 9.2 ekasya yogayuktasya tatphalaṃ kavayo viduḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 18.2 vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 156, 10.1 pāpopapātakairyukto naraḥ snātvā pramucyate /
SkPur (Rkh), Revākhaṇḍa, 156, 28.1 suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 158, 6.2 haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 40.1 manasā cetanāyukto nakharomaśatāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 43.1 śarīrāvayavairyukto hyaṅgapratyaṅgasaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 100.3 mahāpātakayukto 'pi mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 2.2 sa gacchedyadi yukto 'pi pāpena śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 167, 10.1 praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam /
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
SkPur (Rkh), Revākhaṇḍa, 192, 17.2 yuyojāpsarasastatra tayorvighnacikīrṣayā //
SkPur (Rkh), Revākhaṇḍa, 193, 41.2 svecchayā guṇayuktāya sargasthityantakāriṇe //
SkPur (Rkh), Revākhaṇḍa, 195, 12.1 devatīrthe tu yaddānaṃ śraddhāyuktena dīyate /
SkPur (Rkh), Revākhaṇḍa, 195, 26.1 bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi /
SkPur (Rkh), Revākhaṇḍa, 196, 3.1 haṃsayuktena yānena taruṇādityavarcasā /
SkPur (Rkh), Revākhaṇḍa, 199, 6.1 tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 206, 2.2 brahmaṇo varayāmāsa hyudvāhena yuyoja ha //
SkPur (Rkh), Revākhaṇḍa, 209, 117.1 śakaṭaṃ saṃbhṛtaṃ kṛtvā tatra yuktaḥ sa dhūrvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 210, 4.1 ihaloke balairyuktaḥ pare mokṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 218, 9.1 sarvakṣatraguṇairyukto brahmavidbrāhmaṇottamaḥ /
Sātvatatantra
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /
SātT, 1, 47.2 viṣṇvaṃśayuktā lokānāṃ pālakāḥ kathitā mayā //
SātT, 3, 32.2 jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ //
SātT, 3, 33.1 gayaḥ pṛthuś ca bharataḥ śaktiyuktāḥ kalā matāḥ /
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 5, 18.2 tenaiva vidhinā yukto manasā cintayed yathā //
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam //
SātT, 7, 24.1 mahāpātakayukto 'pi kīrtayitvā jagadgurum /
Uḍḍāmareśvaratantra
UḍḍT, 1, 72.1 dātavyaṃ bhaktiyuktāya śāstrajñāyāmareśvari /
UḍḍT, 2, 42.2 śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam //
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 5, 11.2 kevalaṃ śaśinā yuktaṃ kuṅkumaṃ lepayed bhage //
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
UḍḍT, 15, 13.3 evaṃ samudratailayuktāpi vartikā jvalati /
Yogaratnākara
YRā, Dh., 25.3 dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu //
YRā, Dh., 96.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
YRā, Dh., 99.1 palāśadravayuktena vaṅgapatrāṇi lepayet /
YRā, Dh., 142.1 abhrakaṃ ca niśāyuktaṃ pippalī madhunā saha /
YRā, Dh., 144.2 elāśarkarayā yuktaṃ raktapittavināśanam //
YRā, Dh., 148.1 madhutriphalayā yuktaṃ dṛṣṭipuṣṭikaraṃ matam /
YRā, Dh., 154.1 gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam /
YRā, Dh., 197.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai //
YRā, Dh., 285.1 abhyaṅgaṃ maline yojyaṃ tailairnārāyaṇādibhiḥ /
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
YRā, Dh., 385.2 antarjihvāṃ parityajya yuñjyācca rasakarmaṇi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 4, 18, 1.2 tāṃ ghṛtasya dhārayā yuje samardhamīm aham /
ŚāṅkhŚS, 15, 3, 14.0 saptadaśa yānāni yuktāni rathān hastino niṣkān dundubhīn //