Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 4, 20, 1.0 dūrohaṇaṃ rohati svargo vai loko dūrohaṇam //
AB, 4, 20, 2.0 svargam eva tal lokaṃ rohati ya evaṃ veda //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 4.0 haṃsavatyā rohati //
AB, 4, 20, 19.0 tasmād yatra kva ca dūrohaṇaṃ roheddhaṃsavatyaiva rohet //
AB, 4, 20, 19.0 tasmād yatra kva ca dūrohaṇaṃ roheddhaṃsavatyaiva rohet //
AB, 4, 20, 20.0 tārkṣye svargakāmasya rohet //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 10, 2.0 rohati sapta svargāṃllokān ya evaṃ veda //
AB, 6, 25, 1.0 dūrohaṇaṃ rohati tasyoktam brāhmaṇam //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 5.0 barau rohet tan mahāsūktaṃ ca jāgataṃ ca //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
Atharvaprāyaścittāni
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
Atharvaveda (Paippalāda)
AVP, 4, 15, 2.1 majjā majjñā saṃ dhīyatām asthnāsthy api rohatu /
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 5, 1, 2.2 ātmānam atra rotsyasy ava roha mahānasāt //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
AVP, 5, 16, 8.2 viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham //
AVP, 12, 3, 8.2 ā yoniṃ putro rohatu jananaṃ prati jāyatām //
AVP, 12, 5, 1.2 ugra āpatikād adhi yo vṛkṣāṁ adhi rohati //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 5.1 bhagasya nāvam ā roha pūrṇām anupadasvatīm /
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 3, 20, 1.2 taṃ jānann agna ā rohādhā no vardhaya rayim //
AVŚ, 4, 12, 3.2 saṃ te māṃsasya visrastaṃ sam asthy api rohatu //
AVŚ, 4, 12, 4.1 majjā majjñā saṃ dhīyatāṃ carmaṇā carma rohatu /
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 12, 5.2 asṛk te asthi rohatu chinnaṃ saṃ dhehy oṣadhe //
AVŚ, 4, 14, 1.2 tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ //
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
AVŚ, 4, 20, 3.2 sā bhūmim ā rurohitha vahyaṃ śrāntā vadhūr iva //
AVŚ, 5, 5, 3.1 vṛkṣaṃ vṛkṣam ā rohasi vṛṣaṇyantīva kanyalā /
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 6, 30, 2.2 ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha //
AVŚ, 6, 106, 1.1 āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ /
AVŚ, 6, 139, 1.1 nyastikā rurohitha subhagaṃkaraṇī mama /
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 53, 7.1 ud vayaṃ tamasas pari rohanto nākam uttamam /
AVŚ, 7, 65, 1.1 pratīcīnaphalo hi tvam apāmārga rurohitha /
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 7, 8.1 agner ghāso apāṃ garbho yā rohanti punarṇavāḥ /
AVŚ, 8, 7, 17.1 yā rohanty āṅgirasīḥ parvateṣu sameṣu ca /
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 10, 2, 8.2 citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ //
AVŚ, 10, 6, 31.3 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 32.2 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 33.1 yathā bījam urvarāyāṃ kṛṣṭe phālena rohati /
AVŚ, 10, 6, 33.2 evā mayi prajā paśavo 'nnamannaṃ vi rohatu //
AVŚ, 10, 9, 5.1 sa svargam ā rohati yatrādas tridivaṃ divaḥ /
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 12, 2, 17.2 tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha //
AVŚ, 12, 3, 42.2 asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat //
AVŚ, 13, 1, 4.1 ruho ruroha rohita āruroha garbho janīnāṃ januṣām upastham /
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 26.2 sarvā ruroha rohito ruhaḥ //
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 3, 26.2 sa ha dyām adhirohati ruho ruroha rohitaḥ //
AVŚ, 14, 2, 8.1 emaṃ panthām arukṣāma sugaṃ svastivāhanam /
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 3, 6.2 kyāmbūr atra rohatu śāṇḍadūrvā vyalkaśā //
AVŚ, 18, 3, 40.1 trīṇi padāni rūpo anv arohac catuṣpadīm anv etad vratena /
AVŚ, 18, 3, 57.2 anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre //
AVŚ, 18, 3, 64.1 ā rohata divam uttamām ṛṣayo mā bibhītana /
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
AVŚ, 18, 4, 1.1 ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 12.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 16.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 2.0 sahasravalśā vi vayaṃ ruhemety ātmānam //
BhārŚS, 7, 2, 3.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 31.1 yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gautamadharmasūtra
GautDhS, 1, 9, 8.1 na rūḍhaśmaśrur akasmāt //
Gopathabrāhmaṇa
GB, 1, 1, 10, 12.0 vṛdhat karad ruhan mahat tad iti //
GB, 1, 1, 10, 15.0 ruhad ity asuravedāt //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 4, 20, 19.0 tathā rūḍhvā svargaṃ lokam adhyārohanti //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 136, 10.0 dvādaśa bṛhato rohān rohet svargakāmaḥ //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 173, 6.0 bṛhata iva rohān rohet //
JB, 1, 173, 15.0 tad āhur ūrdhvā vā ete svargaṃ lokaṃ rohanti ye yajante //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 340, 6.0 bṛhata iva rohān rohet //
JB, 2, 297, 14.0 svargam eva tal lokaṃ rohanto yanti //
JB, 2, 298, 17.0 svargam eva tal lokaṃ rohanto yanti //
Kauśikasūtra
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 23.1 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 9, 4, 9.1 ā rohatāyur ity ārohati //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 4, 5.0 tad ā rohatv ity ārohayati //
KauśS, 10, 5, 4.0 ā roha talpam ity ārohayati //
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 11, 2, 45.0 ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
KauśS, 11, 7, 26.0 ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati //
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 12, 2, 12.1 ruhat svāheti saptamam //
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
Kāṭhakasaṃhitā
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 8, 1, 20.0 tayā roham arohan //
KS, 8, 1, 23.0 tayā roham arohat //
KS, 14, 7, 8.0 savitṛprasūta eva vajraṃ rohati //
KS, 14, 8, 9.0 patnī3 svo rohāveti //
KS, 14, 8, 10.0 svar eva rokṣyan patnyā saṃvadate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 11, 1, 6.1 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam //
MS, 1, 11, 3, 11.0 svo rohāvehi //
MS, 1, 11, 3, 12.0 svo rohāvehi //
MS, 1, 11, 3, 13.0 svo rohāva //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 2, 7, 2, 13.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 7, 14, 2.2 vapāṃ te agnir iṣito arohat //
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 12, 3, 1.13 tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 7, 10.0 yathā vā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 7, 7, 6.0 nava bṛhato rohān rohati nava prāṇāḥ prāṇān evāvarunddhe //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 7, 8.0 sarvān kāmān avarunddhe ya evaṃ vidvān bṛhato rohān rohati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.5 tato vai te sarvān rohān arohan /
TB, 1, 1, 2, 2.9 sarvān rohān rohati /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.10 devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ //
TS, 1, 1, 2, 2.1 vi vayaṃ ruhema /
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 3, 10, 3.1 tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyai /
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
TS, 1, 5, 9, 35.1 abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
Taittirīyāraṇyaka
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vaitānasūtra
VaitS, 3, 3, 5.1 niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate //
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 9, 10.1 devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyam /
VSM, 9, 10.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyam /
VSM, 9, 10.3 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruham /
VSM, 9, 10.4 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākam aruham //
VSM, 11, 22.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam //
VSM, 12, 103.2 vapāṃ te agnir iṣito arohat //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 9.1 sahasravalśā vi vayaṃ ruhemety ātmānam //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 10.1 rohāva hītītarā pratyāha //
ĀpŚS, 18, 5, 12.1 ahaṃ nāv ubhayoḥ suvo rokṣyāmīti yajamāno 'ntataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 9, 9, 13.1 taṃ pratnatheti trayodaśānām ekām śiṣṭvāhūya dūrohaṇam rohet //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 7.2 te manuṣyāṇāṃ kāmam arohan /
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 3.2 devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 5.2 devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 10.1 sa rokṣyan jāyām āmantrayate /
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 11.1 sa rohati /
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 7, 2, 13.7 ūrdhvo hi rohati //
ŚBM, 6, 7, 2, 14.7 ūrdhvo hi rohati //
ŚBM, 6, 7, 2, 15.7 ūrdhvo hi rohati //
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 6.2 catur hi kṛtva ūrdhvo rohati /
ŚBM, 6, 7, 3, 6.3 tad yāvatkṛtva ūrdhvo rohati tāvatkṛtvaḥ pratyavarohati /
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
Ṛgveda
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 3, 7, 3.1 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām /
ṚV, 3, 8, 11.1 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema /
ṚV, 5, 7, 5.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ //
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 6, 7, 6.2 tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ //
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 44, 6.2 vipo na yasyotayo vi yad rohanti sakṣitaḥ //
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 88, 3.1 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam /
ṚV, 8, 1, 31.1 ā yad aśvān vananvataḥ śraddhayāhaṃ rathe ruham /
ṚV, 8, 13, 6.2 vayā ivānu rohate juṣanta yat //
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 8, 41, 8.1 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe /
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 48, 11.2 ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ //
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 9, 17, 5.1 ati trī soma rocanā rohan na bhrājase divam /
ṚV, 9, 36, 6.1 ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi /
ṚV, 9, 40, 2.1 ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ /
ṚV, 9, 63, 22.2 vāyum ā roha dharmaṇā //
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 10, 13, 3.1 pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena /
ṚV, 10, 16, 13.2 kiyāmbv atra rohatu pākadūrvā vyalkaśā //
ṚV, 10, 18, 6.1 ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha /
ṚV, 10, 18, 7.2 anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre //
ṚV, 10, 62, 8.1 pra nūnaṃ jāyatām ayam manus tokmeva rohatu /
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
ṚV, 10, 67, 10.1 yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 142, 8.1 āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ /
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 5, 1.2 rohantu sarvabījāny ava brahmadviṣo jahi /
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 10.0 prayai rohiṣyai avyathiṣyai //
Buddhacarita
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
BCar, 2, 56.2 ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim āpan na yāvat //
BCar, 12, 72.1 ṛtubhūmyambuvirahādyathā bījaṃ na rohati /
BCar, 12, 72.2 rohati pratyayaistaistaistadvatso 'pi mato mama //
Carakasaṃhitā
Ca, Indr., 5, 14.2 kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam //
Ca, Cik., 3, 68.1 adhiśete yathā bhūmiṃ bījaṃ kāle ca rohati /
Mahābhārata
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 134, 18.8 rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ /
MBh, 1, 192, 24.3 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi /
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 188, 76.2 sasyāni ca na rokṣyanti yugānte paryupasthite //
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 6, 15, 70.1 ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām /
MBh, 12, 26, 11.2 nākālato yauvanam abhyupaiti nākālato rohati bījam uptam //
MBh, 12, 204, 16.1 bījānyagnyupadagdhāni na rohanti yathā punaḥ /
MBh, 12, 308, 92.2 svārtham āha parārthaṃ vā tadā vākyaṃ na rohati //
MBh, 13, 61, 44.1 yathā bījāni rohanti prakīrṇāni mahītale /
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 90, 37.1 yathoṣare bījam uptaṃ na rohen na cāsyoptā prāpnuyād bījabhāgam /
MBh, 13, 107, 58.1 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam /
Manusmṛti
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
Rāmāyaṇa
Rām, Ay, 98, 8.2 hrasvakena durāroho rūḍhaskandho mahādrumaḥ //
Rām, Su, 8, 50.2 stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām //
Rām, Utt, 69, 15.2 anuptaṃ rohate śveta na kadācinmahāmate //
Saundarānanda
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
SaundĀ, 18, 4.1 yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā /
Amarakośa
AKośa, 2, 287.1 punarbhūrdidhiṣū rūḍhā dvistasyā didhiṣuḥ patiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 4.1 pīḍanākṣamatā pākaḥ śalyamārgo na rohati /
AHS, Sū., 28, 10.2 ruhyate śuddhadehānām anulomasthitaṃ tu tat //
AHS, Sū., 29, 67.2 kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vivarṇatām //
AHS, Sū., 29, 70.1 samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati /
AHS, Sū., 29, 78.2 rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet //
AHS, Śār., 4, 12.1 mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ /
AHS, Śār., 4, 51.1 vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā /
AHS, Nidānasthāna, 14, 12.2 rūḍhānām api rūkṣatvaṃ nimitte 'lpe 'pi kopanam //
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Cikitsitasthāna, 4, 30.1 kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane /
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Cikitsitasthāna, 22, 20.1 khuḍaṃ surūḍham apyaṅge brahmacārī piban jayet /
AHS, Utt., 1, 36.2 vartis tryahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ //
AHS, Utt., 11, 56.2 saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire //
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 17, 18.1 kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati /
AHS, Utt., 17, 18.2 saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm //
AHS, Utt., 18, 55.1 surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram /
AHS, Utt., 18, 65.1 chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat /
AHS, Utt., 22, 66.1 upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ /
AHS, Utt., 25, 23.1 sthirāścipiṭikāvanto rohatīti tam ādiśet /
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 29.2 vraṇe rohati caikaikaṃ śanairapanayet kacam //
AHS, Utt., 27, 25.1 dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ /
AHS, Utt., 27, 31.1 asaṃdhibhagne rūḍhe tu viṣamolbaṇasādhite /
AHS, Utt., 28, 6.2 gūḍhamūlāṃ sasaṃrambhāṃ rugāḍhyāṃ rūḍhakopinīm //
AHS, Utt., 28, 27.1 tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā /
AHS, Utt., 28, 44.2 sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā //
AHS, Utt., 29, 12.1 arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ /
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
AHS, Utt., 40, 72.1 candanādyapi dāhādau rūḍham āgamapūrvakam /
Bhallaṭaśataka
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 9.2 prāsādatalam arohad antaḥpuracarāvṛtaḥ //
BKŚS, 7, 13.1 rūḍhā dāḍimagarbhābhadaśanodbhāsatiānanā /
BKŚS, 14, 56.2 aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam //
BKŚS, 14, 93.1 saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam /
BKŚS, 28, 7.2 citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ //
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 2, 258.1 arthapatau ca tadapayaśo rūḍham //
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Kirātārjunīya
Kir, 8, 54.2 janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate //
Kir, 11, 77.1 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me /
Kumārasaṃbhava
KumSaṃ, 8, 15.2 kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam //
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
Kāmasūtra
KāSū, 2, 9, 29.2 kurvanti rūḍhaviśvāsāḥ parasparaparigraham //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.1 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.1 rūḍhamūlaḥ phalabharaiḥ puṣṇann aniśam arthinaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 26.1 upāntarūḍhopavanacchāyāśītāpi dhūr asau /
KāvyAl, 4, 29.1 malaye kandaropāntarūḍhakālāgurudrume /
Liṅgapurāṇa
LiPur, 1, 28, 2.2 kāntārdharūḍhadehaṃ ca pūjayeddhyānavidyayā //
LiPur, 1, 92, 138.2 aṣṭaṣaṣṭisamākhyāni rūḍhānyanyāni kṛtsnaśaḥ //
Matsyapurāṇa
MPur, 148, 83.1 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ /
MPur, 154, 506.2 manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā //
Meghadūta
Megh, Pūrvameghaḥ, 22.1 nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
PABh zu PāśupSūtra, 4, 1, 5.0 liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 39.3 rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 18, 30.2 asthisnāyusirāchinnam āśu bandhena rohati //
Su, Sū., 21, 40.1 vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 19.2 sthirāścipiṭikāvanto rohatīti tamādiśet //
Su, Sū., 23, 20.1 rūḍhavartmānam agranthim aśūnam arujaṃ vraṇam /
Su, Sū., 23, 20.2 tvaksavarṇaṃ samatalaṃ samyagrūḍhaṃ vinirdiśet //
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 46, 19.1 śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ /
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Cik., 1, 111.2 rohaty api ca niḥśaṅkastasmād bandho vidhīyate //
Su, Cik., 2, 71.1 vraṇe rohati caikaikaṃ śanair vālamapakṣipet /
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva //
Su, Utt., 54, 13.2 rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
Viṣṇupurāṇa
ViPur, 5, 10, 8.2 mamatvaṃ kṣetraputrādirūḍhamuccairyathā budhāḥ //
ViPur, 5, 15, 6.2 tāvadeva mayā vadhyāvasādhyau rūḍhayauvanau //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
Śatakatraya
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
Śikṣāsamuccaya
ŚiSam, 1, 42.1 aśrāddhasya manuṣyasya śuklo dharmo na rohati /
Abhidhānacintāmaṇi
AbhCint, 1, 1.2 rūḍhayaugikamiśrāṇāṃ nāmnāṃ mālāṃ tanomyaham //
AbhCint, 1, 2.1 vyutpattirahitāḥ śabdā rūḍhā ākhaṇḍalādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 48.1 aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ /
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 2, 10, 24.1 hastau ruruhatustasya nānākarmacikīrṣayā /
BhāgPur, 2, 10, 25.1 gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 4, 6, 51.2 bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat //
BhāgPur, 4, 14, 34.1 itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ /
BhāgPur, 10, 4, 38.1 yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum /
Bhāratamañjarī
BhāMañj, 1, 599.1 tānphalāvacayāsaktānvṛkṣarūḍhānvṛkodaraḥ /
BhāMañj, 5, 19.2 nṛṇāṃ maraṇarūḍhānāṃ prathamaṃ samare rudhi //
BhāMañj, 5, 28.1 rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ /
Garuḍapurāṇa
GarPur, 1, 164, 12.2 rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'tikopanam //
GarPur, 1, 165, 6.1 rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ /
Kathāsaritsāgara
KSS, 2, 2, 197.1 te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
Kṛṣiparāśara
KṛṣiPar, 1, 180.1 rohantu sarvaśasyāni kāle devaḥ pravarṣatu /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 13.1 iti pravṛttaḥ karaṇaiḥ kāryarūḍhaiḥ sabhauvanaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
Rasamañjarī
RMañj, 3, 25.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
Rasaratnākara
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 5, 29.0 abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 11.2 tadā bhavati janottīrṇaprasiddhirūḍhaḥ paramaśivaḥ //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 29.1 prācyāṃ visargasattām anavacchidite pade rūḍhāḥ /
Tantrāloka
TĀ, 2, 33.2 akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam //
TĀ, 2, 34.1 iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
TĀ, 2, 34.2 anuttarapathe rūḍhāste 'bhyupāyāniyantritāḥ //
TĀ, 3, 76.2 rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 4, 33.2 asadgurau rūḍhacitsa māyāpāśena rañjitaḥ //
TĀ, 4, 39.1 yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ /
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 5, 10.1 svarūpapratyaye rūḍhā jñānasyonmīlanātparā /
TĀ, 5, 60.1 śrayedvikāsasaṃkocarūḍhabhairavayāmalām /
TĀ, 5, 104.1 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
TĀ, 5, 104.2 tataḥ satyapade rūḍho viśvātmatvena saṃvidam //
TĀ, 5, 153.2 atastathāvidhe rūpe rūḍho rohati saṃvidi //
TĀ, 5, 153.2 atastathāvidhe rūpe rūḍho rohati saṃvidi //
TĀ, 6, 20.1 atadrūḍhānyajanatākartavyaparilopanāt /
TĀ, 11, 31.2 yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām //
TĀ, 11, 67.2 asyāṃ cākṛtrimānantavarṇasaṃvidi rūḍhatām //
TĀ, 11, 99.1 niyateścirarūḍhāyāḥ samucchedātpravartanāt /
TĀ, 11, 99.2 arūḍhāyāḥ svatantro 'yaṃ sthitaścidvyomabhairavaḥ //
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
TĀ, 16, 306.1 guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
Ānandakanda
ĀK, 1, 7, 38.2 trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā //
ĀK, 1, 15, 564.1 rohanti cikurāstasya bhramarāñjanasannibhāḥ /
Āryāsaptaśatī
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 375.2 rūḍhapremā hriyate kiṃ bālākutukamātreṇa //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 41.1, 4.0 abhilāpasya rūḍhasya kṣayāj jīvasya saṃkṣayaḥ //
Haribhaktivilāsa
HBhVil, 5, 192.2 mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 85.0 imān eva lokān rohati //
Kokilasaṃdeśa
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 6.0 athavā rūḍhasaṃjñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 32.2 ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ /
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 8.0 aruham iti pratyavarohaṇe vikāraḥ //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti vā //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti vā //
ŚāṅkhŚS, 16, 17, 11.0 yūpaṃ rohantam ūṣapuṭair arpayanti //