Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Tantrasāra
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
Arthaśāstra
ArthaŚ, 2, 4, 9.1 tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
Aṣṭasāhasrikā
ASāh, 3, 29.4 yāś ca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyanti tāstato 'pakramitavyaṃ maṃsyante /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Mahābhārata
MBh, 1, 68, 11.26 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā /
MBh, 1, 89, 40.1 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam /
MBh, 3, 61, 60.2 tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam //
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 142, 23.2 taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam //
MBh, 3, 170, 10.2 paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 8, 30, 50.1 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram /
MBh, 12, 145, 5.2 upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam //
MBh, 12, 338, 19.2 surāsurair adhyuṣitam ṛṣibhiścāmitaprabhaiḥ //
MBh, 13, 50, 25.2 saṃvāsānnotsahe tyaktuṃ salilādhyuṣitān imān //
Rāmāyaṇa
Rām, Bā, 32, 19.1 sa rājā brahmadattas tu purīm adhyavasat tadā /
Rām, Bā, 46, 10.1 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā /
Rām, Bā, 69, 2.2 kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām //
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Rām, Ay, 43, 8.2 uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam //
Rām, Ay, 94, 34.1 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ /
Rām, Ār, 10, 70.1 abhivādaye tvā bhagavan sukham adhyuṣito niśām /
Rām, Ār, 20, 11.1 viṣādanakrādhyuṣite paritrāsormimālini /
Rām, Ār, 45, 4.1 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane /
Rām, Ki, 58, 14.2 panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ //
Rām, Su, 2, 20.2 acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā //
Rām, Su, 27, 3.2 anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu //
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Yu, 116, 38.2 aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham //
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Utt, 23, 3.2 daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam //
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Cikitsitasthāna, 8, 55.1 gomūtrādhyuṣitām adyāt saguḍāṃ vā harītakīm /
AHS, Utt., 4, 19.1 śṛṅgāralīlābhirataṃ gandharvādhyuṣitaṃ vadet /
AHS, Utt., 33, 1.4 doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām //
AHS, Utt., 36, 30.1 deśaṃ ca divyādhyuṣitaṃ sarpāste 'lpaviṣā matāḥ /
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 408.0 samprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhyapuruṣādhyuṣitam //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Kirātārjunīya
Kir, 5, 21.2 adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //
Kir, 5, 27.2 matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati //
Kir, 6, 18.2 dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kumārasaṃbhava
KumSaṃ, 1, 54.2 prasthaṃ himādrer mṛganābhigandhi kiṃcit kvaṇatkiṃnaram adhyuvāsa //
Kūrmapurāṇa
KūPur, 1, 22, 41.1 gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm /
KūPur, 2, 35, 8.1 etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
Laṅkāvatārasūtra
LAS, 1, 3.1 laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ /
Matsyapurāṇa
MPur, 4, 18.1 avatīryāsuradhvaṃsī dvārakām adhivatsyati /
MPur, 26, 14.2 sukhenādhyuṣito bhadre na manyurvidyate mama //
MPur, 154, 228.1 nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam /
Meghadūta
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Suśrutasaṃhitā
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
Viṣṇupurāṇa
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
Śatakatraya
ŚTr, 3, 25.1 gaṅgātaraṅgakaṇaśīkaraśītalāni vidyādharādhyuṣitacāruśilātalāni /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
Kathāsaritsāgara
KSS, 5, 1, 92.1 tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani /
Rasaratnasamuccaya
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
Tantrasāra
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
Āryāsaptaśatī
Āsapt, 2, 343.1 prācīnācalamauler yathā śaśī gaganamadhyam adhivasati /
Āsapt, 2, 543.1 śruta eva śrutihāriṇi rāgotkarṣeṇa kaṇṭham adhivasati /
Āsapt, 2, 567.2 atyāyām avator yā madāndhayor madhyam adhivasati //
Śukasaptati
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 86.1 labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ /
Sātvatatantra
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //