Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 66.1 bījayonyaviśuddhastu yathā rudraṃ na vindati /
SkPur (Rkh), Revākhaṇḍa, 11, 88.1 nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 20, 13.1 na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 96.1 nirdhanasyaiva carato na bhayaṃ vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 47, 10.2 sa trātā sarvajagatāṃ nānyo vidyeta kutracit //
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 38.2 bhaviṣyati yugasyāntastasyānto naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 51, 27.2 arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate //
SkPur (Rkh), Revākhaṇḍa, 53, 4.1 tasya rājye sadā dharmo nādharmo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 53, 6.1 kośasyānto na vidyeta hastyaśvarathapattimān /
SkPur (Rkh), Revākhaṇḍa, 56, 102.1 śrūyate dvijavākyaistu na doṣo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 69, 15.2 maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 72, 22.2 uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 83, 1.4 hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam //
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 47.2 saṅgamād ardhakrośe sā udyānānte hi vidyate /
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 120, 13.2 bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam //
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 123, 2.2 vighnaṃ na vidyate tasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 125, 16.2 hetureko jagannātho nānyo vidyeta bhāskarāt //
SkPur (Rkh), Revākhaṇḍa, 153, 25.3 vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 28.1 sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 171, 26.1 yathā dhenusahasreṣu vatso vindati mātaram /
SkPur (Rkh), Revākhaṇḍa, 178, 19.2 tatpāpakṣārataptāyā na śarma mama vidyate //
SkPur (Rkh), Revākhaṇḍa, 180, 48.2 teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //