Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 3, 28.2 na hyetat samatikramya siddhiṃ vindati mānavaḥ //
KūPur, 1, 9, 27.2 janārdanena brahmāsau nābhyāṃ dvāramavindata //
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 11, 14.2 vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ //
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 14, 51.3 taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ //
KūPur, 1, 15, 85.1 bādhayāmāsa viprendrān na viveda janārdanam /
KūPur, 1, 16, 8.2 triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate //
KūPur, 1, 19, 8.2 ilā putratrayaṃ lebhe punaḥ strītvamavindata //
KūPur, 1, 22, 16.2 novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā //
KūPur, 1, 23, 44.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
KūPur, 1, 24, 39.2 avindat putrakān rudrāt surabhirbhaktisaṃyutā //
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 71.2 te vindanti paraṃ kṣetramavimuktaṃ śivālayam //
KūPur, 1, 29, 73.1 ye smaranti sadā kālaṃ vindanti ca purīmimām /
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 39, 20.2 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate //
KūPur, 2, 2, 41.2 yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
KūPur, 2, 24, 13.2 adhikaṃ cāpi vidyeta sa somaṃ pātumarhati //
KūPur, 2, 35, 38.2 gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati //
KūPur, 2, 36, 9.2 akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ //
KūPur, 2, 36, 23.2 tatra snātvodakaṃ dattvā yogasiddhiṃ ca vindati //
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 36, 53.2 prāṇāniha narastyaktvā na bhūyo janma vindati //
KūPur, 2, 39, 74.2 tatra snātvā naro rājan punarjanma na vindati //