Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vā vidyate neti //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 4, 12, 6.0 avindata iti prāptau prādhānye ca //
PABh zu PāśupSūtra, 4, 12, 8.3 sa teṣāṃ duṣkṛtaṃ dattvā sukṛtaṃ cāsya vindati //
PABh zu PāśupSūtra, 5, 24, 4.3 tripadāyāṃ ca gāyatryāṃ na mṛtyurvindate param //
PABh zu PāśupSūtra, 5, 32, 1.0 atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 36, 7.0 atra tv etebhyo doṣahetutvādibhyo yugapac chettavyaṃ vidyamānebhyastu kramaśaḥ kṣapaṇamiti //