Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Spandakārikānirṇaya
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Haṃsadūta
Nāḍīparīkṣā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ vā aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 11.0 chuvukenopaspṛśecchuko haivaṃ vṛkṣam adhirohati sa u vayasām annādatama iti tasmācchuvukenopaspṛśet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
Aitareyabrāhmaṇa
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
Atharvaveda (Paippalāda)
AVP, 1, 79, 1.2 atho varcasvinaṃ kṛdhi yam aśvatthādhirohasi //
AVP, 1, 79, 2.1 yam aśvattho adhyarukṣad rājā manuṣyaṃ janam /
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 26.2 sa ha dyām adhirohati ruho ruroha rohitaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 14.1 na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam //
BaudhDhS, 2, 16, 6.2 atha putrasya pautreṇa nākam evādhirohatīti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 5.1 ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn /
Gautamadharmasūtra
GautDhS, 1, 9, 33.1 na saṃdigdhāṃ nāvam adhirohet //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 7.1 ṛtena sthūṇāvadhiroha vaṃśordhvo virājannapasedha śatrūn /
Jaiminīyabrāhmaṇa
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 199, 2.0 yathā ha vai karṇe karṇe 'dhirūḍha evaṃ ṣoḍaśī stotrāṇām //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
Mānavagṛhyasūtra
MānGS, 2, 11, 14.1 ṛte 'va sthūṇā adhiroha vaṃśo agne virājam upasedha śakram /
Vaitānasūtra
VaitS, 3, 4, 1.6 nudañchatrūn pradahan me sapatnān ādityo dyām adhyarukṣad vipaścit /
Vasiṣṭhadharmasūtra
VasDhS, 12, 44.1 nāvaṃ ca sāṃśayikīṃ nādhirohet //
Āpastambagṛhyasūtra
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 16.0 aśvājanīty aśvājanīm ādāyādhvaryur yajuryuktam adhiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 2.1 ṛtena sthūṇām adhiroha vaṃśa drāghīya āyuḥ prataraṃ dadhāna iti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 2.1 sa brahmā rathacakramadhirohati /
Buddhacarita
BCar, 5, 44.2 adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve //
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Mahābhārata
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 88, 16.2 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ /
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 3, 80, 72.2 agniṣṭomam avāpnoti vimānaṃ cādhirohati //
MBh, 3, 109, 13.2 nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum //
MBh, 3, 114, 24.1 ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya /
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 219, 53.1 adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kvacit /
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 5, 47, 24.2 dāntair yuktaṃ sahadevo 'dhirūḍhaḥ śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ //
MBh, 5, 141, 27.2 adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta //
MBh, 5, 141, 37.1 adhirūḍhā naravyāghrā naravāhanam uttamam /
MBh, 6, 103, 87.1 yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 63, 18.1 mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ /
MBh, 7, 165, 86.2 adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan //
MBh, 8, 24, 112.1 tato 'dhirūḍhe varade prayāte cāsurān prati /
MBh, 8, 54, 6.2 bhīmaṃ samantāt samare 'dhyarohan vṛkṣaṃ śakuntā iva puṣpahetoḥ //
MBh, 9, 9, 42.1 tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham /
MBh, 9, 16, 46.1 balaprayatnād adhirūḍhavegāṃ mantraiśca ghorair abhimantrayitvā /
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 59, 112.1 pratijñāṃ cādhirohasva manasā karmaṇā girā /
MBh, 12, 99, 41.1 yastu senāpatiṃ hatvā tadyānam adhirohati /
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 12, 216, 11.3 cacārairāvataskandham adhiruhya śriyā vṛtaḥ //
MBh, 12, 220, 13.2 adhirūḍho dvipaśreṣṭham ityuvāca śatakratuḥ //
MBh, 12, 318, 54.2 kampitaḥ patate bhūmiṃ punaścaivādhirohati /
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 329, 37.3 sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat //
MBh, 13, 20, 50.2 vyapadiśya maharṣer vai śayanaṃ cādhyarohata //
MBh, 13, 92, 18.2 pitaro 'bhilaṣante vai nāvaṃ cāpyadhirohataḥ /
MBh, 13, 109, 36.2 taptakāñcanavarṇābhaṃ vimānam adhirohati //
MBh, 13, 110, 34.2 padmavarṇanibhaṃ caiva vimānam adhirohati //
MBh, 13, 110, 67.1 divyaṃ divyaguṇopetaṃ vimānam adhirohati /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 79.2 vimānam uttamaṃ divyaṃ susukhī hyadhirohati //
Rāmāyaṇa
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Ay, 5, 21.1 sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
Rām, Ay, 30, 3.2 adhiruhya janaḥ śrīmān udāsīno vyalokayat //
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 77, 2.2 adhiruhya hayair yuktān rathān sūryarathopamān //
Rām, Ay, 89, 11.2 adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ //
Rām, Ay, 104, 21.1 adhirohārya pādābhyāṃ pāduke hemabhūṣite /
Rām, Ay, 104, 22.1 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca /
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Ār, 69, 26.1 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati /
Rām, Ki, 48, 16.2 śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ //
Rām, Ki, 48, 18.1 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 54, 17.1 adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ /
Rām, Yu, 4, 15.2 adhiruhya hanūmantam airāvatam iveśvaraḥ //
Rām, Yu, 32, 2.2 vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata //
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 48, 11.1 dvāreṣu yatnaḥ kriyatāṃ prākārāścādhiruhyatām /
Rām, Yu, 55, 86.1 sādhvenam adhirohantu sarvato vānararṣabhāḥ /
Rām, Utt, 25, 30.2 vāhanānyadhirohantu nānāpraharaṇāyudhāḥ //
Rām, Utt, 59, 8.2 vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata //
Rām, Utt, 66, 8.2 abhivādya maharṣīṃstān vimānaṃ so 'dhyarohata //
Rām, Utt, 100, 21.2 mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata //
Saundarānanda
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
Amaruśataka
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
Bhallaṭaśataka
BhallŚ, 1, 31.1 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 422.1 atha nāgādhirūḍhena saināpatyena tat kṛtam /
Daśakumāracarita
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 1, 65.1 niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtāñjalir ākramya saṃjñāsaṃkucitaṃ kuñjaragātram asaktam adhyarukṣat //
DKCar, 2, 3, 110.1 adhiruhya pakveṣṭakacitena gopuroparitalādhiroheṇa sopānapathena bhuvamavātaram //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 274.0 ato 'śmakendrameva turagādhirūḍho yāntamabhyasaram //
Divyāvadāna
Divyāv, 8, 201.0 gṛhītvā netre añjayitvā śirasi baddhvā samālabhya āvartaḥ parvato 'dhiroḍhavyaḥ //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 288.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam //
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 8, 499.0 śayite duṣṭanāge parvatamadhiroḍhavyam //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 12, 62.1 bhadraṃ yānaṃ yojaya yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai //
Divyāv, 17, 459.1 catasṛbhiśca mānuṣikābhir ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ //
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 486.1 sa ca śreṣṭhidārakaś catūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛham anuprasthitaḥ //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Harivaṃśa
HV, 10, 34.1 sā tu bhartuś citāṃ kṛtvā vane tām adhyarohata /
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
Kirātārjunīya
Kir, 1, 38.1 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ /
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 13, 16.2 adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ //
Kir, 14, 12.1 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam /
Kir, 16, 2.1 madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ /
Kumārasaṃbhava
KumSaṃ, 7, 52.1 tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī /
Kāmasūtra
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 63.2 tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati //
Kūrmapurāṇa
KūPur, 1, 15, 172.2 tadā sumeroḥ śikharādhirūḍhastrilokadṛṣṭirbhagavānivārkaḥ //
KūPur, 1, 24, 57.1 kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ haṃsādhirūḍhaṃ puruṣaṃ dadarśa /
KūPur, 1, 31, 8.2 vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā //
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
Laṅkāvatārasūtra
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
Liṅgapurāṇa
LiPur, 1, 72, 56.2 yathā sumeroḥ śikharādhirūḍhaḥ sahasraraśmir bhagavān sutīkṣṇaḥ //
Matsyapurāṇa
MPur, 92, 14.1 candratārārkasaṃkāśamadhiruhyānujīvibhiḥ /
MPur, 97, 17.2 so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ //
MPur, 153, 54.1 dvipādhirūḍho daityendro hatadundubhinā tataḥ /
Suśrutasaṃhitā
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati /
Viṣṇupurāṇa
ViPur, 2, 16, 7.3 adhirūḍho narendro 'yaṃ parilokastathetaraḥ //
ViPur, 5, 7, 10.2 adhiruhyotpatiṣyāmi hrade 'smin anilāśinaḥ //
ViPur, 5, 10, 48.2 adhiruhyārcayāmāsa dvitīyāmātmanastanum //
ViPur, 5, 12, 2.1 so 'dhiruhya mahānāgamairāvatam amitrajit /
ViPur, 5, 33, 28.1 nandīśasaṃgṛhītāśvamadhirūḍho mahāratham /
Yājñavalkyasmṛti
YāSmṛ, 1, 273.1 kāṣāyavāsasaś caiva kravyādāṃś cādhirohati /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 3, 23, 20.2 kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca //
BhāgPur, 3, 23, 20.2 kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca //
BhāgPur, 3, 28, 38.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 12, 27.2 upasthāpitamāyuṣmannadhiroḍhuṃ tvamarhasi //
BhāgPur, 4, 12, 43.1 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ /
BhāgPur, 11, 13, 37.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
Bhāratamañjarī
BhāMañj, 1, 69.2 aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ //
BhāMañj, 5, 193.1 hemāsanādhirūḍheṣu teṣu bhrājiṣṇumauliṣu /
Kathāsaritsāgara
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 2, 4, 135.1 lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam /
KSS, 2, 5, 28.2 anvadhāvatsa vatseśamadhiruhya naḍāgirim //
KSS, 3, 4, 382.1 rakṣo'dhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
KSS, 3, 6, 145.1 tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
KSS, 5, 2, 40.1 tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 6.0 prāṇarathādhirūḍhā hi sā saṃvid vimṛśati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 17.1 adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 2.0 parayogādhirūḍhasya bhavet paramayoginaḥ //
Śukasaptati
Śusa, 12, 3.5 sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ /
Haṃsadūta
Haṃsadūta, 1, 47.2 nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 12.2 tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //