Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
Atharvaprāyaścittāni
AVPr, 4, 1, 43.0 ud uttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta avādhamāni bādhata //
Atharvaveda (Paippalāda)
AVP, 1, 10, 2.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate atriṇaḥ /
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 1, 69, 2.1 ārād arātiṃ kṛṇute aśastim apa bādhate /
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 1, 109, 1.2 bādhethāṃ dveṣo nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVP, 5, 4, 14.1 ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān /
AVP, 5, 20, 1.2 agner vātasya dhrājyā apa bādhe ahaṃ tvām //
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 3.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ /
AVŚ, 2, 4, 3.1 ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ /
AVŚ, 3, 18, 1.2 yayā sapatnīṃ bādhate yayā saṃvindate patim //
AVŚ, 4, 9, 4.2 tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva //
AVŚ, 4, 22, 7.1 siṃhapratīko viśo addhi sarvā vyāghrapratīko 'va bādhasva śatrūn /
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 22, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ /
AVŚ, 6, 97, 2.2 bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 6, 126, 2.1 ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ /
AVŚ, 7, 42, 1.2 bādhethāṃ dūraṃ nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 7, 91, 1.2 bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma //
AVŚ, 8, 2, 18.2 etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ //
AVŚ, 8, 5, 7.2 sūrya iva divam āruhya vi kṛtyā bādhate vaśī //
AVŚ, 8, 6, 25.2 āṇḍādo garbhān mā dabhan bādhasvetaḥ kimīdinaḥ //
AVŚ, 9, 2, 18.1 yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe /
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 9.3 yatrāspṛkṣat tanuvaṃ yatra vāsa āpo bādhantāṃ nirṛtiṃ parācīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 7.2 yatrā vṛkṣastanuvai yatra vāsa āpo bādhantāṃ nirṛtiṃ parācaiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 2, 6, 12.0 na taskarāḥ sapatnā rakṣāṃsi piśācā api bādhante //
Jaiminīyabrāhmaṇa
JB, 1, 93, 11.0 āre bādhasva ducchunām ity ārād evaitena dviṣantaṃ pāpmānaṃ bhrātṛvyam avāñcam apabādhate //
JB, 1, 338, 10.0 taṃ ha bahu pradāya babādhe //
Kāṭhakasaṃhitā
KS, 8, 11, 29.0 ta ito 'nyat sarvam abādhanta //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 31, 1.2 āre bādhasva ducchunām //
MS, 1, 3, 39, 2.2 āre bādhasva nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pramumugdhy asmat //
MS, 1, 5, 1, 10.2 āre bādhasva ducchunām //
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 3, 11, 9, 5.2 apāmatiṃ durmatiṃ bādhamānā ūvadhyaṃ vātāt sabvaṃ tad ārāt //
MS, 3, 16, 3, 21.1 ākrandaya balam ojo nā ādhā niṣṭanihi duritā bādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
MānGS, 2, 18, 2.2 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 4.8 sa pratyaṅṅ abādhata /
TB, 2, 2, 4, 5.5 sa prāṅ abādhata /
TB, 3, 6, 1, 2.1 āre asmad amatiṃ bādhamānaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.5 āre bādhasva ducchunām //
TS, 5, 4, 6, 16.0 apāmatiṃ durmatim bādhamānā ity āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 28.1 pari māgne duścaritād bādhasvā mā sucarite bhaja /
VSM, 11, 49.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 22.2 so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti /
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
Ṛgveda
ṚV, 1, 24, 9.2 bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat //
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 35, 9.2 apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti //
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 56, 4.2 yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ //
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 85, 3.2 bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam //
ṚV, 1, 90, 3.2 bādhamānā apa dviṣaḥ //
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 1, 132, 5.2 tasmā āyuḥ prajāvad id bādhe arcanty ojasā /
ṚV, 2, 14, 4.2 yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota //
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 3, 8, 2.2 āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya //
ṚV, 3, 15, 1.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 53, 15.1 sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā /
ṚV, 4, 23, 7.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe //
ṚV, 4, 28, 4.2 abādhethām amṛṇataṃ ni śatrūn avindethām apacitiṃ vadhatraiḥ //
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 80, 5.2 apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt //
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 6, 6.2 sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva //
ṚV, 6, 16, 32.1 tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam /
ṚV, 6, 18, 14.2 karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //
ṚV, 6, 46, 4.1 bādhase janān vṛṣabheva manyunā ghṛṣau mīᄆha ṛcīṣama /
ṚV, 6, 47, 12.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 6, 49, 13.1 yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya /
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
ṚV, 6, 74, 2.2 āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu //
ṚV, 7, 23, 3.2 vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān //
ṚV, 7, 50, 2.2 agniṣ ṭacchocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 56, 20.2 apa bādhadhvaṃ vṛṣaṇas tamāṃsi dhatta viśvaṃ tanayaṃ tokam asme //
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 7, 91, 1.2 te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa //
ṚV, 8, 5, 34.2 na cakram abhi bādhate //
ṚV, 8, 64, 2.1 padā paṇīṃr arādhaso ni bādhasva mahāṁ asi /
ṚV, 8, 73, 18.1 puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā /
ṚV, 9, 66, 19.2 āre bādhasva ducchunām //
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 9, 105, 6.2 sāhvāṁ indo pari bādho apa dvayum //
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 33, 2.2 ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ //
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 42, 7.1 ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena /
ṚV, 10, 68, 9.1 soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi /
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 92, 8.2 bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ //
ṚV, 10, 97, 12.2 tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva //
ṚV, 10, 98, 12.1 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
ṚV, 10, 113, 5.1 ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata /
ṚV, 10, 127, 2.2 jyotiṣā bādhate tamaḥ //
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
ṚV, 10, 131, 6.2 bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //
ṚV, 10, 145, 1.2 yayā sapatnīm bādhate yayā saṃvindate patim //
ṚV, 10, 162, 1.1 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
Avadānaśataka
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
Aṣṭasāhasrikā
ASāh, 4, 1.43 vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṃ sthāpyeta /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
Buddhacarita
BCar, 12, 22.1 jāyate jīryate caiva bādhyate mriyate ca yat /
BCar, 14, 26.1 khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ /
Carakasaṃhitā
Ca, Sū., 5, 52.1 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ /
Ca, Sū., 6, 22.2 kāyāgniṃ bādhate rogāṃstataḥ prakurute bahūn //
Ca, Sū., 6, 33.2 sa varṣāsvanilādīnāṃ dūṣaṇairbādhyate punaḥ //
Ca, Sū., 7, 42.2 malāyanāni bādhyante duṣṭairmātrādhikairmalaiḥ //
Ca, Sū., 15, 20.2 na ca rogā na bādhante daridrānapi dāruṇāḥ //
Ca, Sū., 17, 71.2 pipāsā bādhate cāsya mukhaṃ ca pariśuṣyati //
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Lalitavistara
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 6, 55.9 mātaraṃ ca na bādhate sma /
LalVis, 6, 58.5 mātaraṃ ca na bādhate sma /
LalVis, 6, 59.13 mātaraṃ ca na bādhate sma /
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
Mahābhārata
MBh, 1, 11, 3.2 maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama /
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 143, 16.4 mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api /
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 188, 22.94 māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān /
MBh, 1, 188, 22.95 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam /
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 2, 25, 15.1 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ /
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 3, 105, 4.1 tridaśāṃścāpyabādhanta tathā gandharvarākṣasān /
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 176, 31.2 dharmaśīlā mayā te hi bādhyante rājyagṛddhinā //
MBh, 3, 195, 6.2 babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam //
MBh, 3, 195, 7.3 bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho //
MBh, 3, 200, 14.2 ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva //
MBh, 3, 219, 29.2 so 'pi bālāñśiśūn ghoro bādhate vai mahāgrahaḥ //
MBh, 3, 247, 14.2 teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune //
MBh, 3, 260, 3.1 sa bādhate prajāḥ sarvā viprakārair mahābalaḥ /
MBh, 4, 29, 3.1 bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho /
MBh, 4, 29, 4.1 asakṛnmatsyarājñā me rāṣṭraṃ bādhitam ojasā /
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 16, 21.3 devarājyam anuprāptaḥ sarvānno bādhate bhṛśam //
MBh, 5, 27, 5.1 nibandhanī hyarthatṛṣṇeha pārtha tām eṣato bādhyate dharma eva /
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 29.1 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ /
MBh, 5, 98, 7.2 jānāsi ca yathā śakro naitāñ śaknoti bādhitum //
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, 8, 24.2 tasmin phalarase pīte na jarā bādhate ca tān //
MBh, 8, 24, 27.1 tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire /
MBh, 8, 24, 142.2 tais tadā darpamohāndhair abādhyanta divaukasaḥ //
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā vā tava rocate //
MBh, 9, 63, 19.2 amitrā bādhitāḥ sarve ko nu svantataro mayā //
MBh, 12, 16, 12.2 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate //
MBh, 12, 16, 13.2 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate //
MBh, 12, 16, 13.2 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate //
MBh, 12, 49, 62.2 bādhyante na ca vitteṣu prabhutvam iha kasyacit //
MBh, 12, 57, 27.2 sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 83, 4.2 sametya sarve bādhante sa vinaśyatyarakṣitaḥ //
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 89, 14.2 ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ //
MBh, 12, 92, 18.1 mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam /
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 142, 28.2 bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām //
MBh, 12, 142, 33.1 dattam āhāram icchāmi tvayā kṣud bādhate hi mām /
MBh, 12, 233, 14.1 dvaṃdvair yatra na bādhyante mānasena ca karmaṇā /
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 292, 31.2 mamaivaitāni jāyante bādhante tāni mām iti //
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 337, 31.2 bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ /
MBh, 13, 21, 13.2 bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai /
MBh, 13, 22, 5.2 sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ //
MBh, 13, 52, 29.2 svaptum icchāmyahaṃ nidrā bādhate mām iti prabho //
MBh, 13, 133, 33.1 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane /
MBh, 14, 5, 5.2 bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ //
MBh, 14, 5, 6.1 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata /
MBh, 14, 6, 32.1 sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ /
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
MBh, 14, 12, 5.1 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate /
MBh, 14, 12, 5.1 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate /
MBh, 14, 93, 36.1 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca /
MBh, 18, 2, 35.2 tvayi tiṣṭhati kauravya yātanāsmānna bādhate //
Manusmṛti
ManuS, 9, 222.2 vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //
ManuS, 9, 244.1 brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam /
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
Rāmāyaṇa
Rām, Bā, 14, 6.2 sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ //
Rām, Bā, 14, 20.2 rākṣaso rāvaṇo mūrkho vīryotsekena bādhate //
Rām, Bā, 19, 16.1 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam /
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 25, 12.2 bādhante nityam abale sarvaṃ duḥkham ato vanam //
Rām, Ay, 88, 3.2 mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim //
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Su, 56, 14.2 chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ //
Rām, Su, 65, 6.1 vāyasena ca tenaiva satataṃ bādhyamānayā /
Rām, Yu, 28, 26.2 dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau //
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 6, 3.2 prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana //
Rām, Utt, 6, 6.2 bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ //
Rām, Utt, 6, 23.2 bādhante 'smān samudyuktā ghorarūpāḥ pade pade //
Rām, Utt, 13, 2.2 nidrā māṃ bādhate rājan kārayasva mamālayam //
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 16, 31.2 kṣatriyān sumahāvīryān bādhamānastatastataḥ //
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Rām, Utt, 69, 11.2 bādhete paramodāra tato 'haṃ vyathitendriyaḥ //
Rām, Utt, 69, 16.2 tena svargagato vatsa bādhyase kṣutpipāsayā //
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 76, 19.2 bādhate suraśārdūla mokṣaṃ tasya vinirdiśa //
Saundarānanda
SaundĀ, 13, 32.2 indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca //
SaundĀ, 13, 34.2 indriyairbādhyamānasya hārdaṃ śārīrameva ca //
SaundĀ, 14, 22.2 nityaṃ manasi kāryaste bādhyamānena nidrayā //
SaundĀ, 15, 16.1 duṣṭena ceha manasā bādhyate vā paro na vā /
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 45.1 snehasvedauṣadhotkleśasaṅgair iti na bādhyate /
AHS, Sū., 28, 11.1 doṣakopābhighātādikṣobhād bhūyo 'pi bādhate /
AHS, Śār., 4, 70.1 marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām /
AHS, Nidānasthāna, 12, 22.1 bādhate tacca sutarāṃ śītavātābhradarśane /
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
AHS, Utt., 23, 5.1 bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
AHS, Utt., 40, 5.1 alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.4 tatrāpi rasavarjā viṣayā yathāyathamindriyaṃ bādhante'nugṛhṇanti ca /
Bodhicaryāvatāra
BoCA, 6, 35.1 pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
BoCA, 6, 52.2 śarīrābhiniveśāttu kāyaduḥkhena bādhyate //
BoCA, 6, 53.2 kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi //
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 8, 6.2 na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā //
BoCA, 9, 3.2 tatra prākṛtako loko yogilokena bādhyate //
BoCA, 9, 4.1 bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ /
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 102.2 nirātmake kalāpe'smin ka eva bādhyate'nayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 3.2 yatra saṃnipatanto 'pi na bādhante parasparam //
BKŚS, 1, 39.2 prabho vidher vidheyatvād brāhmaṇān apy abādhata //
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
BKŚS, 3, 37.2 na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi //
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 10, 78.2 kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ //
BKŚS, 10, 268.2 bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram //
BKŚS, 11, 19.1 raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā /
BKŚS, 11, 52.2 tat kṣamasva na hi svāsthā bādhante tvādṛśām iti //
BKŚS, 18, 55.2 bādhate māṃ pipāseti śanair dhruvakam abruvam //
BKŚS, 18, 485.1 tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā /
BKŚS, 21, 42.2 sarvatantrāviruddhena siddhāntenaiva bādhyase //
BKŚS, 21, 91.2 daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam //
BKŚS, 22, 115.2 āmāśayagataṃ śūlaṃ bādhate guru mām iti //
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 25, 5.2 kārye hi guruṇi vyagraṃ jighatsāpi na bādhate //
BKŚS, 26, 12.2 tumulāyudhiseneva yugapad mām abādhata //
BKŚS, 28, 44.1 tām ādāya tataḥ pāṇau madapramadabādhitām /
Daśakumāracarita
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 35.1 bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate //
Divyāvadāna
Divyāv, 12, 364.1 tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti //
Divyāv, 12, 365.1 anekāni prāṇiśatasahasrāṇyativarṣeṇa bādhyamānāni yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 526.1 tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate //
Kirātārjunīya
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kāmasūtra
KāSū, 3, 5, 2.6 mahākuleṣu sāpatnakair bādhyamānā vidviṣṭā duḥkhitāḥ parityaktāśca dṛśyante /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 6, 1, 9.3 arthastu prītyā na bādhitaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 39.2 dharmas tu vyavahāreṇa bādhyate tatra nānyathā //
KātySmṛ, 1, 41.2 vyavahāraś caritreṇa tadā tenaiva bādhyate //
Kāvyālaṃkāra
KāvyAl, 5, 20.1 pratyakṣabādhinī tena pramāṇenaiva bādhyate /
Kūrmapurāṇa
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 34.2 ko hi bādhitumanvicched devadevaṃ pitāmaham //
KūPur, 1, 15, 20.2 bādhitāstāḍitā jagmurdevadevaṃ pitāmaham //
KūPur, 1, 15, 30.3 bādhate bhagavan daityo devān sarvān saharṣibhiḥ //
KūPur, 1, 15, 45.2 na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
Liṅgapurāṇa
LiPur, 1, 52, 36.2 na jarā bādhate tena na ca jīryanti te narāḥ //
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 72, 183.1 sarvarogairna bādhyeta āpado na spṛśanti tam /
LiPur, 1, 77, 3.3 bādhyate jñānayuktaścenna ca tasya gṛhaistu kim //
LiPur, 1, 82, 116.1 tasya rogā na bādhante vātapittādisaṃbhavāḥ /
LiPur, 1, 93, 6.1 bādhitāstāḍitā baddhāḥ pātitāstena te surāḥ /
LiPur, 1, 94, 5.2 bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai //
LiPur, 1, 95, 54.1 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat /
LiPur, 1, 106, 5.1 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ /
LiPur, 2, 28, 59.2 āre bādhasva chunām /
Matsyapurāṇa
MPur, 47, 27.1 ihotpannā manuṣyeṣu bādhante sarvamānavān /
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 114, 68.1 na jarā bādhate tatra tena jīvanti te ciram /
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 131, 46.2 devāṃstapodhanāṃścaiva bādhante tripurālayāḥ //
MPur, 132, 5.2 bādhante'smānyathā preṣyānanuśādhi tato 'nagha //
MPur, 133, 8.2 bādhante'smānmahādeva preṣyamasvāminaṃ yathā //
MPur, 137, 18.2 navāmbhaḥpūritaṃ kṛtvā bādhante'smānmarudgaṇāḥ //
MPur, 150, 181.1 tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām /
MPur, 161, 24.1 labdhamātre vare cātha sarvāḥ so'bādhata prajāḥ /
MPur, 175, 51.2 kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām //
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Saṃvitsiddhi
SaṃSi, 1, 4.1 tadviruddham atho vā syāt triṣv apy anyan na bādhate /
SaṃSi, 1, 16.1 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ /
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
SaṃSi, 1, 158.2 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
Suśrutasaṃhitā
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 46, 466.2 kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //
Su, Śār., 4, 79.2 tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum //
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.18 virodhe hi balīyasā durbalaṃ bādhyate /
Viṣṇupurāṇa
ViPur, 5, 1, 21.2 bādhyabādhakatāṃ yānti kallolā iva sāgare //
ViPur, 5, 1, 22.2 martyalokaṃ samākramya bādhante 'harniśaṃ prajāḥ //
ViPur, 5, 1, 31.2 ādhikyanyūnatā bādhyabādhakatvena vartate //
Viṣṇusmṛti
ViSmṛ, 43, 41.1 kvacicchītena bādhyante kvacit cāmedhyamadhyagāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 8.1, 1.2 yataḥ pramāṇena bādhyate /
YSBhā zu YS, 1, 8.1, 1.6 dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyate iti /
YSBhā zu YS, 2, 33.1, 2.1 evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet //
YSBhā zu YS, 4, 3.1, 7.1 viparyayeṇāpy adharmo dharmaṃ bādhate //
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 25.1 divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate'dya /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 4.1 sa tadā labdhatīrtho 'pi na babādhe nirāyudham /
BhāgPur, 3, 22, 37.2 bhautikāś ca kathaṃ kleśā bādhante harisaṃśrayam //
BhāgPur, 4, 5, 16.1 abādhanta munīn anye eke patnīr atarjayan /
BhāgPur, 4, 19, 20.2 kapālakhaṭvāṅgadharaṃ vīro nainamabādhata //
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 10, 4, 22.2 tāvattadabhimānyajño bādhyabādhakatāmiyāt //
BhāgPur, 11, 14, 18.1 bādhyamāno 'pi madbhakto viṣayair ajitendriyaḥ /
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
Bhāratamañjarī
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 18, 14.1 tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ /
Garuḍapurāṇa
GarPur, 1, 71, 26.2 bādhyamāneṣu vividhair deṣajātair viṣodbhavaiḥ //
GarPur, 1, 113, 63.2 vartamānena varteta na sa śokena bādhyate //
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
Hitopadeśa
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Hitop, 2, 106.1 muhur niyoginī bādhyā vasudhārā mahīpate /
Kathāsaritsāgara
KSS, 3, 1, 62.1 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
KSS, 3, 1, 125.1 bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
KSS, 3, 3, 156.1 kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
KSS, 3, 4, 130.2 saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva //
KSS, 4, 3, 2.2 tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate //
KSS, 5, 1, 24.2 eṣā kanakarekhā me hṛdayaṃ devi bādhate //
KSS, 5, 2, 91.2 bādhate tāta tīvro mām iha śītajvaro 'dhunā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 40.2 na bādhyate naro nityaṃ vāsudevam anusmaran //
Narmamālā
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
Rasaprakāśasudhākara
RPSudh, 5, 113.2 jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //
Rasaratnākara
RRĀ, Ras.kh., 8, 62.2 ajarāmaratāṃ yāti na bādhyastridaśairapi //
Rasendracūḍāmaṇi
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 15, 16.2 itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //
RCūM, 15, 51.1 yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.2 athavā paratattvasthaḥ sarvakālairna bādhyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 31.0 adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Tantrāloka
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 4, 249.2 na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana //
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
Ānandakanda
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 16, 110.2 chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite //
ĀK, 1, 20, 45.1 tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
Śyainikaśāstra
Śyainikaśāstra, 3, 68.2 bādhamānam apāsyaikaṃ kolaṃ kauleyasiddhaye //
Dhanurveda
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
Gheraṇḍasaṃhitā
GherS, 7, 8.2 ātmānaṃ khamayaṃ dṛṣṭvā na kiṃcid api bādhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 9.1 saśarīrā divaṃ prāptās tair vayaṃ bādhitā bhṛśam /
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
Gorakṣaśataka
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
Haribhaktivilāsa
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Caturthopadeśaḥ, 108.1 khādyate na ca kālena bādhyate na ca karmaṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 54.1 astramastreṇa śamyeta na bādhyeta parasparam /
SkPur (Rkh), Revākhaṇḍa, 90, 23.1 tālamegho daityapatiḥ sarvānno bādhate balī /
Sātvatatantra
SātT, 8, 26.1 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 47.1 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ //
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //