Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Śat., 202.2 vargaṃ vaṭuḥ sphuṭam adhītya dadhīta sadyaḥ sauvargavaidyakavicārasucāturīṃ saḥ //
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Āmr, 54.2 āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam //
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 31.2 bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam //
RājNigh, 12, 52.1 svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca /
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
RājNigh, Pānīyādivarga, 27.2 tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Pānīyādivarga, 40.2 vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte //
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Kṣīrādivarga, 10.2 kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte //
RājNigh, Kṣīrādivarga, 88.1 āyurvṛddhiṃ vapuṣi dṛḍhatāṃ saukumāryaṃ ca kāntiṃ buddhiṃ dhatte smṛtibalakaraṃ śītavidhvaṃsanaṃ ca /
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Māṃsādivarga, 73.2 śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya //
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
RājNigh, Rogādivarga, 91.2 sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte //
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /
RājNigh, Rogādivarga, 92.1 saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ /