Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 5, 15.0 saṃ devo devyādadhād iti //
ŚāṅkhĀ, 1, 5, 18.0 saṃ brahma brāhmaṇyādadhād iti //
ŚāṅkhĀ, 1, 8, 14.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 17.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 1, 8, 20.0 tam evaitat pradharṣyātman dhatte //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 2, 4, 10.0 sā vai dakṣiṇe bhāge dhīyate //
ŚāṅkhĀ, 2, 7, 4.0 madhye vā idam ātmano 'nnaṃ dhīyate //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 2, 18, 17.0 aikāhike nividaṃ dadhāti //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 4, 11, 1.4 iti nāmāsya dadhāti //
ŚāṅkhĀ, 4, 11, 5.0 indra śreṣṭhāni draviṇāni dhehīti savye //
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 7.0 vācaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 8.0 prāṇaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 9.0 prāṇaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 11.0 cakṣus te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 12.0 śrotraṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 13.0 śrotraṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 15.0 annarasāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 16.0 karmāṇi me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 17.0 karmāṇi te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 19.0 sukhaduḥkhe te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 21.0 ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 23.0 ityāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 25.0 dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 27.0 manas te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 28.0 prajñāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 29.0 prajñāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 31.0 prāṇān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 32.0 prāṇāṃs te mayi dadha iti putraḥ //
ŚāṅkhĀ, 6, 19, 16.0 hitā nama puruṣasya nāḍyo hṛdayāt purītatam abhipratanvanti tad yathā sahasradhā keśo vipāṭitastvāvad aṇvyaḥ //
ŚāṅkhĀ, 9, 1, 5.0 turaṃ bhagasya dhīmahi //
ŚāṅkhĀ, 9, 1, 7.0 bhargo devasya dhīmahi //