Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 2, 1.2 nākasya pṛṣṭhe svarge loke yajamāno astu saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy oṃ bhūr bhuvaḥ svar janad o3ṃ praṇayeti yathāsvaram anujānāti /
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 2, 2, 1.7 abhitiṣṭha pṛtanyato mahyaṃ prajām āyuś ca vājin dhehi /
VaitS, 2, 2, 1.8 tvayā vadheyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dhehi /
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
VaitS, 3, 6, 14.3 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 13, 12.8 arāvā yo no abhi ducchunāyate tasmiṃs tad eno vasavo ni dhattaneti /
VaitS, 4, 1, 12.2 prajāpatiḥ prajābhiḥ saṃvidānas trīṇi jyotīṃṣi dadhate sa ṣoḍaśīti /
VaitS, 7, 1, 18.1 abhi tvā jarimāhitety unmucyamānam //
VaitS, 7, 1, 29.2 svargeṇa lokena saṃprorṇuvāthām adhāma sakthyor ava gudaṃ dhehi /
VaitS, 7, 1, 29.2 svargeṇa lokena saṃprorṇuvāthām adhāma sakthyor ava gudaṃ dhehi /