Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
Aitareyabrāhmaṇa
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 75, 1.2 sapatnasāha ṛṣabho janāṣāḍ ugraś cettā pañca kṛṣṭīr vi rāja //
AVP, 4, 10, 6.2 vi rāja patyāṃ devṛṣu sajātānāṃ virāḍ bhava //
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 2, 36, 3.2 suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu //
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 5, 18, 10.1 ye sahasram arājann āsan daśaśatā uta /
AVŚ, 6, 31, 3.1 triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat /
AVŚ, 6, 36, 3.2 samrād eko vi rājati //
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 7, 54, 1.2 ete sadasi rājato yajñaṃ deveṣu yacchataḥ //
AVŚ, 7, 57, 2.2 ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ //
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 10, 10, 28.2 tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā //
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
Kāṭhakasaṃhitā
KS, 7, 8, 16.0 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 2.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
Taittirīyasaṃhitā
TS, 1, 5, 3, 3.1 triṃśad dhāma vi rājati vāk pataṃgāya śiśriye /
TS, 1, 5, 6, 18.1 rājantam adhvarāṇām gopām ṛtasya dīdivim /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 23.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
Ṛgveda
ṚV, 1, 1, 8.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
ṚV, 1, 3, 12.2 dhiyo viśvā vi rājati //
ṚV, 1, 25, 20.1 tvaṃ viśvasya medhira divaś ca gmaś ca rājasi /
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 45, 4.2 rājantam adhvarāṇām agniṃ śukreṇa śociṣā //
ṚV, 1, 104, 4.1 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ /
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 188, 1.1 samiddho adya rājasi devo devaiḥ sahasrajit /
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 3, 2, 4.2 rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā //
ṚV, 3, 10, 7.2 hotā mandro vi rājasy ati sridhaḥ //
ṚV, 3, 56, 8.1 trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ /
ṚV, 3, 62, 17.1 uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ /
ṚV, 4, 42, 1.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 2.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 4, 56, 6.1 punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 5, 28, 2.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye /
ṚV, 5, 38, 3.2 ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ //
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 5, 63, 2.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
ṚV, 5, 63, 7.2 ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham //
ṚV, 5, 71, 2.1 viśvasya hi pracetasā varuṇa mitra rājathaḥ /
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 6, 1, 8.2 pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //
ṚV, 6, 12, 5.2 sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ //
ṚV, 6, 47, 19.1 yujāno haritā rathe bhūri tvaṣṭeha rājati /
ṚV, 6, 70, 2.2 rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam //
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 83, 5.2 yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi //
ṚV, 8, 7, 1.2 vi parvateṣu rājatha //
ṚV, 8, 8, 18.2 rājantāv adhvarāṇām aśvinā yāmahūtiṣu //
ṚV, 8, 13, 4.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 14, 10.2 vi te madā arājiṣuḥ //
ṚV, 8, 15, 3.1 sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase /
ṚV, 8, 15, 5.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 19, 22.1 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye /
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 60, 15.2 atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi //
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 9, 5, 3.1 īᄆenyaḥ pavamāno rayir vi rājati dyumān /
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 66, 2.1 tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī /
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 86, 5.2 vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi //
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 140, 4.2 sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum //
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
ṚV, 10, 189, 3.1 triṃśad dhāma vi rājati vāk pataṅgāya dhīyate /
Buddhacarita
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 1, 35.2 bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti //
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 2, 30.2 varāpsaronṛtyasamaiśca nṛtyaiḥ kailāsavattadbhavanaṃ rarāja //
BCar, 3, 21.2 mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām //
BCar, 4, 33.2 ālakṣyaraśanā reje sphuradvidyudiva kṣapā //
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Mahābhārata
MBh, 1, 3, 140.2 ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ //
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 57, 21.15 reje cedipatistatra divi devapatir yathā /
MBh, 1, 106, 9.1 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan /
MBh, 1, 176, 29.18 reje sā cakravākāṅkā svarṇadīrghasaridvarā /
MBh, 1, 214, 12.2 rājate sakalā pṛthvī pāṇḍavena balīyasā /
MBh, 2, 16, 19.1 tayor madhyagataś cāpi rarāja vasudhādhipaḥ /
MBh, 3, 12, 49.2 cīrāṇīva vyudastāni rejus tatra mahāvane //
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 3, 75, 27.2 rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena //
MBh, 3, 140, 2.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha /
MBh, 3, 155, 68.3 atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu //
MBh, 3, 175, 14.1 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā /
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 3, 267, 17.1 baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ /
MBh, 3, 273, 2.2 rejatuḥ puruṣavyāghrau śakuntāviva pañjare //
MBh, 4, 60, 3.2 rarāja rājanmahanīyakarmā yathaikaparvā ruciraikaśṛṅgaḥ //
MBh, 5, 1, 7.2 rarāja sā rājavatī samṛddhā grahair iva dyaur vimalair upetā //
MBh, 6, 18, 6.2 kāñcanāṅgadino rejur jvalitā iva pāvakāḥ //
MBh, 6, 44, 16.1 rājamānāśca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ /
MBh, 6, 45, 25.1 sa rājato mahāskandhastālo hemavibhūṣitaḥ /
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 55, 90.2 tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam //
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 68, 13.2 sapatākā rathā rejur vaiyāghraparivāraṇāḥ //
MBh, 6, 69, 19.2 rarājorasi vai sūryo grahair iva samāvṛtaḥ //
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 6, 83, 14.1 rejustatra patākāśca śvetacchatrāṇi cābhibho /
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 96, 13.2 vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ //
MBh, 6, 112, 42.2 rejatuścitrarūpau tau saṃgrāme matsyasaindhavau //
MBh, 6, 112, 127.1 channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ /
MBh, 6, 112, 130.2 channam āyodhanaṃ reje raktābhram iva śāradam //
MBh, 6, 113, 11.1 channam āyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 48, 1.3 rarājātirathaḥ saṃkhye janārdana ivāparaḥ //
MBh, 7, 69, 35.1 eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam /
MBh, 7, 71, 17.2 rejatuḥ samare rājan puṣpitāviva kiṃśukau //
MBh, 7, 78, 39.1 tair vimukto ratho reje vāyvīrita ivāmbudaḥ /
MBh, 7, 80, 20.1 varāhaḥ sindhurājasya rājato 'bhivirājate /
MBh, 7, 80, 23.1 sa yūpaḥ kāñcano rājan saumadatter virājate /
MBh, 7, 88, 13.2 rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 94, 16.2 mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ //
MBh, 7, 100, 5.2 rājan senāsamudyogo rathanāgāśvapattimān /
MBh, 7, 112, 8.2 prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ //
MBh, 7, 131, 27.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 131, 99.2 rarāja jayatāṃ śreṣṭho droṇaputrastavāhitān //
MBh, 7, 131, 117.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 136, 7.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 142, 36.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 151, 20.2 rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe //
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 164, 131.2 tathā rejur mahārāja miśritā raṇamūrdhani //
MBh, 8, 4, 99.1 sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 9, 25.2 rarāja samare rājan sapatra iva kiṃśukaḥ //
MBh, 8, 10, 10.2 rarāja samare rājan sapuṣpa iva kiṃśukaḥ //
MBh, 8, 11, 3.2 rarāja samare rājan raśmivān iva bhāskaraḥ //
MBh, 8, 18, 69.1 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha /
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 19, 35.2 rarāja sa mahārāja vidhūmo 'gnir iva jvalan //
MBh, 8, 20, 7.2 dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ //
MBh, 8, 31, 23.2 sādibhiś cāsthitā rejur drumavanta ivācalāḥ //
MBh, 8, 33, 29.1 tad varma hemavikṛtaṃ rarāja nipatat tadā /
MBh, 8, 36, 16.1 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ /
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 40, 12.2 pragṛhya rejatuḥ śūrau devaputrasamau yudhi //
MBh, 8, 55, 34.1 sa rarāja tathā saṃkhye darśanīyo narottamaḥ /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 64, 7.2 ghanāndhakāre vitate tamonudau yathoditau tadvad atīva rejatuḥ //
MBh, 8, 68, 52.2 rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ //
MBh, 9, 15, 57.1 puṣpitāviva rejāte vane śalmalikiṃśukā /
MBh, 9, 31, 55.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 54, 15.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 54, 37.2 daityāviva balonmattau rejatustau narottamau //
MBh, 13, 14, 41.2 rarāja taccāśramamaṇḍalaṃ sadā divīva rājan ravimaṇḍalaṃ yathā //
MBh, 13, 14, 149.1 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ /
MBh, 13, 15, 9.1 rarāja bhagavāṃstatra devyā saha maheśvaraḥ /
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
Rāmāyaṇa
Rām, Ay, 9, 33.2 agrato mama gacchantī rājahaṃsīva rājase //
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 86, 36.2 mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra //
Rām, Ay, 89, 4.2 rājantīṃ rājarājasya nalinīm iva sarvataḥ //
Rām, Ār, 15, 14.1 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate /
Rām, Ār, 15, 39.1 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
Rām, Ār, 24, 18.2 antarikṣagatā rejur dīptāgnisamatejasaḥ //
Rām, Ār, 27, 17.2 rarāja samare rāmo vidhūmo 'gnir iva jvalan //
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 50, 13.2 rarāja rājaputrī tu vidyut saudāmanī yathā //
Rām, Ār, 50, 17.2 na rarāja vinā rāmaṃ vinālam iva paṅkajam //
Rām, Ki, 1, 3.2 yatra rājanti śailābhā drumāḥ saśikharā iva //
Rām, Su, 1, 59.1 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ /
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 4, 11.2 rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ //
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 7, 47.2 āpagā iva tā rejur jaghanaiḥ pulinair iva //
Rām, Su, 7, 51.2 nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire //
Rām, Su, 12, 13.2 rarāja vasudhā tatra pramadeva vibhūṣitā //
Rām, Su, 13, 30.2 śokajālena mahatā vitatena na rājatīm //
Rām, Su, 47, 7.1 nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā /
Rām, Yu, 18, 34.1 tatraiṣa ramate rājan ramye kāñcanaparvate /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 53, 24.2 ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ //
Rām, Yu, 55, 26.2 rarāja rākṣasavyāghro girir ātmaruhair iva //
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 55, 70.2 rarāja śoṇitotsikto giriḥ prasravaṇair iva //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 57, 78.2 rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ //
Rām, Yu, 60, 13.2 rarāja paripūrṇena nabhaścandramasā yathā //
Rām, Yu, 60, 15.2 rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā //
Rām, Yu, 61, 64.1 sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajastu /
Rām, Yu, 63, 33.2 ācitāste drumā rejur yathā ghorāḥ śataghnayaḥ //
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Yu, 115, 29.2 rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ //
Rām, Utt, 5, 4.1 sa tayā saha saṃyukto rarāja rajanīcaraḥ /
Rām, Utt, 32, 3.1 tāsāṃ madhyagato rājā rarāja sa tato 'rjunaḥ /
Rām, Utt, 39, 21.2 rarāja hemaśailendraścandreṇākrāntamastakaḥ //
Saundarānanda
SaundĀ, 1, 60.1 tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram /
SaundĀ, 2, 62.1 tayoḥ satputrayormadhye śākyarājo rarāja saḥ /
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
SaundĀ, 10, 13.2 vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām //
SaundĀ, 10, 38.1 kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 42.2 ratnaṃ paṅkajagarbhasthabandhūkam iva rājate //
BKŚS, 10, 166.2 jaṅgamasya kutaḥ śoko yuvarāje ca rājati //
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate /
BKŚS, 13, 24.1 rājamānas tato raktair aṅgarāgasragambaraiḥ /
BKŚS, 18, 132.2 parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase //
BKŚS, 22, 141.1 vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 2, 57.2 rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ //
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 5, 9.1 pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam /
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 7, 18.2 sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje //
Kir, 9, 19.2 khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ //
Kir, 9, 21.2 niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 13, 38.2 rājase munir apīha kārayann ādhipatyam iva śātamanyavam //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 16, 38.2 rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya //
Kir, 18, 18.2 rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje //
Kumārasaṃbhava
KumSaṃ, 1, 38.1 tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ /
KumSaṃ, 6, 49.2 toyāntar bhāskarālīva reje muniparamparā //
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
Kāvyālaṃkāra
KāvyAl, 2, 11.1 sādhunā sādhunā tena rājatā rājatā bhṛtā /
KāvyAl, 4, 29.2 sugandhikusumānamrā rājante devadāravaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 172.1 rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ /
KūPur, 2, 34, 60.1 kā ca sā bhagavatpārśve rājamānā vyavasthitā /
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 37, 42.2 na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
Liṅgapurāṇa
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate //
LiPur, 1, 58, 16.2 purābhiṣicya puṇyātmā rarāja bhuvaneśvaraḥ //
LiPur, 1, 64, 49.2 rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ //
LiPur, 1, 71, 150.2 vṛṣṭyā tuṣṭastadā reje tuṣṭyā puṣṭyā yathārthayā //
LiPur, 1, 71, 152.2 kusumaiḥ saṃvṛto nandī vṛṣapṛṣṭhe rarāja saḥ //
LiPur, 1, 72, 56.1 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ /
LiPur, 1, 72, 88.1 rarāja devī devasya girijā pārśvasaṃsthitā /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 115.2 reje puratrayaṃ dagdhaṃ daityakoṭiśatairvṛtam //
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 107, 27.1 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ /
LiPur, 2, 11, 36.2 svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate //
LiPur, 2, 50, 5.2 rarāja loke devena varāheṇa niṣūditaḥ //
Matsyapurāṇa
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 92, 20.2 daśanārīsahasrāṇāṃ madhye śrīriva rājate //
MPur, 116, 4.1 sitahaṃsāvalicchannāṃ kāśacāmararājitām /
MPur, 116, 22.2 rājate vividhākārai ramyatīraṃ mahādrumaiḥ /
MPur, 120, 7.2 kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā //
MPur, 120, 21.2 ratikrīḍitakānteva rarāja tatsarodakam //
MPur, 130, 20.1 paṅktīkṛtāni rājante gṛhāṇi tripure pure /
MPur, 136, 29.1 loharājatasauvarṇaiḥ kaṭakairmaṇirājitaiḥ /
MPur, 136, 64.1 sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām /
MPur, 141, 41.1 atyarthaṃ rājate yasmātpaurṇamāsyāṃ niśākaraḥ /
MPur, 153, 207.2 navā śirīṣamāleva sāsya vakṣasyarājata //
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
MPur, 163, 15.1 nārācapaṅktiḥ siṃhasya prāptā reje'vidūrataḥ /
MPur, 163, 76.3 rarāja sumahāśṛṅgair gaganaṃ vilikhanniva //
MPur, 172, 18.2 timiraughaparikṣiptā na rejuśca diśo daśa //
MPur, 174, 9.1 ketunā nāgarājena rājamāno yathā raviḥ /
Suśrutasaṃhitā
Su, Cik., 29, 13.2 candramasaṃ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṃ devam anupraviśati /
Viṣṇupurāṇa
ViPur, 1, 9, 9.2 nyastā rarāja kailāsaśikhare jāhnavī yathā //
ViPur, 5, 6, 39.1 na reje 'ntaritaścandro nirmalo malinair ghanaiḥ /
ViPur, 5, 6, 41.1 meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ /
ViPur, 5, 10, 7.1 tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ /
Śatakatraya
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 2, 16.2 karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā //
ŚTr, 2, 17.2 śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 1.1 prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 12.2 samastavāsanāmukto muktaḥ sarvatra rājate //
Aṣṭāvakragīta, 18, 22.2 sa śītalamanā nityaṃ videha iva rājate //
Aṣṭāvakragīta, 18, 30.2 nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate //
Aṣṭāvakragīta, 18, 52.1 ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 18.2 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi //
BhāgPur, 4, 6, 18.2 drumajātibhir anyaiś ca rājitaṃ veṇukīcakaiḥ //
BhāgPur, 4, 10, 19.2 āstṛtāstā raṇabhuvo rejurvīramanoharāḥ //
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
Bhāratamañjarī
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 1, 1031.1 hāriṇā stanayugmena reje 'mbukaṇamālinā /
BhāMañj, 1, 1032.2 raktādharadalaṃ tasyā rarāja vadanāmbujam //
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
BhāMañj, 5, 320.2 kakṣyāmbudamatikramya sa rarājāṃśumāniva //
BhāMañj, 5, 332.2 reje caturmukhotpattikamalaṃ kalpayanniva //
BhāMañj, 5, 366.1 śatakratubhuvā tena śaṅkitaḥ ko nu rājate /
BhāMañj, 7, 11.1 reje rathena raukmena śoṇāśvena patākinā /
BhāMañj, 7, 73.2 tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ //
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
BhāMañj, 7, 801.1 yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
BhāMañj, 13, 290.1 rājamānaguṇe tasminrājani kṣmāṃ praśāsati /
BhāMañj, 13, 465.2 śīlena rājate lakṣmīrvasanteneva mañjarī //
BhāMañj, 13, 1086.3 muktaśca bhedavaktā cetyaho rājanna rājase //
BhāMañj, 13, 1314.1 nadīṣu haṃsahāsāsu rājadrājaraṇeṣu ca /
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 17, 30.2 rājarṣitārakāmadhye sa rarājāṃśumāniva //
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
Garuḍapurāṇa
GarPur, 1, 161, 27.1 aruṇābhaṃ vicitrābhaṃ nīlahāridrarājitam /
Gītagovinda
GītGov, 5, 21.2 taḍit iva pīte rativiparīte rājasi sukṛtavipāke //
Kathāsaritsāgara
KSS, 2, 4, 154.1 taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 3, 4, 6.1 paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
KSS, 3, 4, 404.2 praharṣamuktanādeva rarājojjayinī purī //
KSS, 4, 1, 14.1 reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
KSS, 4, 2, 3.2 rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ //
KSS, 4, 2, 6.2 sukhaśayyāgatā madhye mandirasya rarāja sā //
KSS, 5, 3, 234.1 vyomaśyāmalanistriṃśe hārakeyūrarājite /
KSS, 6, 1, 8.1 ārohadguṇanamreṇa reje sadvaṃśajanmanā /
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
KSS, 6, 1, 136.1 rājate sitaharmyair yā mahākālanivāsabhūḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.2 nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate //
Rājanighaṇṭu
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
Skandapurāṇa
SkPur, 13, 118.2 pramattapuṃskokilasampralāpairhimācalo 'tīva tadā rarāja //
Ānandakanda
ĀK, 1, 19, 124.2 drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ //
Āryāsaptaśatī
Āsapt, 2, 134.2 ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ //
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Āsapt, 2, 479.1 rājasi kṛśāṅgi maṅgalakalaśī sahakārapallaveneva /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 19.1 unmajjane naraḥ snāto rājate khe yathoḍurāṭ /
Haribhaktivilāsa
HBhVil, 3, 293.1 rājante tāni tāvac ca tīrthāni bhuvanatraye /
HBhVil, 5, 175.2 susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam //
HBhVil, 5, 179.2 hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 7.1 kathayanrājate rājā kailāsa iva śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 39.1 evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /
SkPur (Rkh), Revākhaṇḍa, 192, 44.2 na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ //