Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 193.1 avāpya yajñavasudhāṃ dvāḥsthairāvedito 'viśat //
BhāMañj, 1, 229.1 sa kadācidvanaṃ dhanvī viveśa mṛgayārasāt /
BhāMañj, 1, 579.1 tasminyāte divaṃ mādrī śokāgniṃ sahasāviśat /
BhāMañj, 1, 587.1 viveśa pāvakaṃ mādrī pariṣvajya nareśvaram /
BhāMañj, 1, 655.2 gadāhastau viviśaturbhīmasenasuyodhanau //
BhāMañj, 1, 660.1 iti kumbhodbhavenokte viveśa śvetavāhanaḥ /
BhāMañj, 1, 666.2 viveśa dhanvināṃ dhuryaḥ karṇaḥ kamalalocanaḥ //
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 1, 740.1 alaṃkṛtāstataḥ sarve viviśurvāraṇāvatam /
BhāMañj, 1, 742.2 pāṇḍavā viviśurveśma racitaṃ jatusarpiṣā //
BhāMañj, 1, 756.2 bhīmo gaṅgāṃ samuttīrya viveśa viṣamaṃ vanam //
BhāMañj, 1, 936.1 ityuktvākāśamaviśattapatī taralekṣaṇā /
BhāMañj, 1, 947.2 viveśa tatkṣaṇaṃ cābhūtpṛthivī sasyaśālinī //
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 1, 1017.1 taṃ praṇamyābhyanujñātāstena te viviśuḥ puram /
BhāMañj, 1, 1021.2 viviśuḥ pārthivāḥ sarve vyāvalgimaṇikuṇḍalāḥ //
BhāMañj, 1, 1067.2 tadaiva kṛṣṇāhṛdayaṃ viviśuḥ smarasāyakāḥ //
BhāMañj, 1, 1104.1 kuntī kṛṣṇāṃ samādāya viveśāntaḥpuraṃ tataḥ /
BhāMañj, 1, 1227.1 apyāyudhārthī saṃsmṛtya pratijñāṃ na viveśa saḥ /
BhāMañj, 1, 1274.2 hṛṣṭau viviśaturvīrau dvārakāmutsavākulām //
BhāMañj, 1, 1348.1 dhanaṃjayo 'bravīdvahniṃ sajjastvaṃ khāṇḍavaṃ viśa /
BhāMañj, 1, 1386.2 yasya śrutavido vidyā viviśuḥ svayamāśayam //
BhāMañj, 5, 2.2 ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām //
BhāMañj, 5, 47.1 antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ /
BhāMañj, 5, 92.2 kururājasabhāṃ dhīro viveśa sa purohitaḥ //
BhāMañj, 5, 134.2 dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat //
BhāMañj, 5, 188.2 dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha //
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 376.2 saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 44.2 jayājayau samaṃ matvā viśa svargonmukho raṇam //
BhāMañj, 6, 304.2 samāśvāsya parānīkaṃ rathena kupito 'viśat //
BhāMañj, 6, 337.2 viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā //
BhāMañj, 6, 371.1 irāvānatha vikrānto viveśa kuruvāhinīm /
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 6, 474.1 viśanti mama marmāṇi bilaṃ viṣadharā iva /
BhāMañj, 7, 154.1 vidārya vyūhamaviśatsaubhadrastīkṣṇavikramaḥ /
BhāMañj, 7, 174.1 abhimanyurviśanrājñāmuccakarta śirovanam /
BhāMañj, 7, 280.2 cakrarakṣau viviśaturyudhāmanyūttamaujasau //
BhāMañj, 7, 304.2 avāritagatir vīro viveśācyutasārathiḥ //
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 412.1 atrāntare rukmaratho viśanpāñcālavāhinīm /
BhāMañj, 7, 439.1 pothayanraṇasaṃghātānviveśa pavanātmajaḥ /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 452.1 avāritā viśantyeva sarve pāñcālasṛñjayāḥ /
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 7, 532.2 tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam //
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 620.2 viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ //
BhāMañj, 7, 647.2 piṣṭvā sūtadhvajarathaṃ viśālamaviśannabhaḥ //
BhāMañj, 8, 196.2 so 'viśadvasudhāṃ sarpo vipralabdho viniḥśvasan //
BhāMañj, 9, 6.2 raṇaṃ vitararājyārthe viveśa tridaśālayam //
BhāMañj, 9, 14.2 viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ //
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 10, 38.1 viveśa naimiṣaṃ rāmo yatra prācī sarasvatī /
BhāMañj, 10, 111.2 viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām //
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 13, 436.1 ete viśanti māṃ vṛkṣā hṛtāḥ kūlaṃkaṣairjalaiḥ /
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 578.2 viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ //
BhāMañj, 13, 623.2 viveśa vahniṃ taddṛṣṭvā vyādho 'pyanuśayaṃ yayau //
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 814.2 viveśa jāpakastyāgasamādhiṃ bhūbhujā saha //
BhāMañj, 13, 817.2 brahmāṇamaviśatsākṣātprādeśapuruṣākṛti //
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 13, 1075.1 netrābhyāṃ cārunayanā viśantī tamalakṣitā /
BhāMañj, 13, 1512.2 patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ //
BhāMañj, 13, 1784.2 bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ //
BhāMañj, 14, 60.2 śukrarūpo viśatyātmā yonyāṃ śoṇitasaṃplutaḥ //
BhāMañj, 14, 130.2 viveśa sūtikāveśma śauriḥ kalaśabhūṣitam //
BhāMañj, 14, 176.2 viveśa pūjitaḥ paurairvijayī hastināpuram //
BhāMañj, 15, 34.2 rājarṣijuṣṭaṃ vipinaṃ viveśa viśadāśayaḥ //
BhāMañj, 15, 47.2 netraprāṇendriyaiḥ kṣipraṃ tameva sahasāviśat //
BhāMañj, 16, 30.1 nārāyaṇākhyamaviśatparaṃ dhāma sanātanam /
BhāMañj, 16, 35.1 draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ /
BhāMañj, 16, 65.2 satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā //
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //