Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śārṅgadharasaṃhitā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Nāḍīparīkṣā
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 20.0 vāk prāviśad aśayad eva //
AĀ, 2, 1, 4, 21.0 cakṣuḥ prāviśad aśayad eva //
AĀ, 2, 1, 4, 22.0 śrotraṃ prāviśad aśayad eva //
AĀ, 2, 1, 4, 23.0 manaḥ prāviśad aśayad eva //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
Aitareyabrāhmaṇa
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
Aitareyopaniṣad
AU, 2, 5, 1.4 garbha evaitacchayāno vāmadeva evam uvāca //
Atharvaveda (Paippalāda)
AVP, 4, 14, 7.2 adbhiḥ praṇiktaḥ śayāsā abhyaktaḥ kośe jāmīnāṃ nihito ahiṃsaḥ //
AVP, 5, 12, 1.2 sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan //
AVP, 5, 12, 6.1 garbhas te yonim ā śayāṃ garbho jarāyv ā śayām /
AVP, 5, 12, 6.1 garbhas te yonim ā śayāṃ garbho jarāyv ā śayām /
AVP, 5, 12, 6.2 kumāra ulbam ā śayāṃ tvaṣṭrā kᄆpto yathāparu //
AVP, 10, 11, 2.1 yo mā śayānaṃ jāgrataṃ yaś ca suptaṃ jighāṃsati /
AVP, 12, 4, 7.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
AVP, 12, 12, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
AVP, 12, 12, 7.2 vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ //
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
AVP, 12, 12, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
AVP, 12, 15, 1.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 13.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 5, 25, 9.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVŚ, 5, 29, 8.1 apāṃ mā pāne yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 5, 29, 9.1 divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 6, 134, 2.2 vajreṇāvahataḥ śayām //
AVŚ, 7, 99, 1.1 pari stṛṇīhi pari dhehi vediṃ mā jāmiṃ moṣīr amuyā śayānām /
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 8, 9, 2.1 yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ /
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
AVŚ, 10, 3, 15.1 yathā vātena prakṣīṇā vṛkṣāḥ śere nyarpitāḥ /
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 11, 8, 16.1 yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat /
AVŚ, 11, 9, 19.1 prablīno mṛditaḥ śayāṃ hato 'mitro nyarbude /
AVŚ, 11, 10, 22.2 jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām //
AVŚ, 11, 10, 25.1 sahasrakuṇapā śetām āmitrī senā samare vadhānām /
AVŚ, 11, 10, 26.1 marmāvidhaṃ roruvataṃ suparṇair adantu duścitaṃ mṛditaṃ śayānam /
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
AVŚ, 18, 1, 14.2 asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya //
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 2, 1, 13.1 gurutalpagas tapte lohaśayane śayīta //
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 4, 1, 18.2 pitaras tasya taṃ māsaṃ tasmin rajasi śerate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 12.0 te hatā vidṛḍhāḥ śiśyire //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 3.1 yatra śete tad abhimṛśati /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 1, 19.4 tābhiḥ pratyavasṛpya purītati śete /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 1, 19.6 evam evaiṣa etacchete //
BĀU, 3, 2, 11.6 ādhmāto mṛtaḥ śete //
BĀU, 4, 4, 7.4 tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta /
BĀU, 4, 4, 7.5 evam evedaṃ śarīraṃ śete /
BĀU, 4, 4, 21.2 ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
Chāndogyopaniṣad
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
Gautamadharmasūtra
GautDhS, 2, 7, 17.1 bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ //
GautDhS, 3, 5, 8.1 tapte lohaśayane gurutalpagaḥ śayīta //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 5.0 adha evaitāṃ rātriṃ śayīyātām //
GobhGS, 2, 3, 15.0 tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām //
Gopathabrāhmaṇa
GB, 1, 1, 39, 22.0 prāṇa eṣa sa puri śete saṃ puri śeta iti //
GB, 1, 1, 39, 22.0 prāṇa eṣa sa puri śete saṃ puri śeta iti //
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 4, 25.0 taṃ cec chayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt //
GB, 1, 2, 4, 26.0 taṃ cec chayānam utthāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
JaimGS, 2, 8, 14.0 tiṣṭhann āsīnaḥ śayānaś caṅkramyamāṇo vā saṃhitāṃ prayuñjyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 6.1 tāny ā divaḥ prakīrṇāny aśeran /
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
JUB, 1, 54, 3.2 tasmād upavasathīyāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 5.2 upavasathīyām evaitāṃ rātriṃ sadasi na śayīta /
JUB, 1, 58, 7.1 tad yad idaṃ sambhavato reto 'sicyata tad aśayat /
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
JUB, 3, 38, 2.1 tam aprapaśyam amukhaṃ śayānam brahmāviśat /
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
Jaiminīyabrāhmaṇa
JB, 1, 109, 8.0 te paśavo 'prāṇanta ādhmāyamānā aśerata //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 257, 1.0 sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye //
JB, 1, 258, 32.0 te ha śvānaṃ saṃveṣṭitaṃ śayānam upeyuḥ //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 271, 3.0 te hāṣāḍhasya gṛheṣu śiśyire //
JB, 1, 300, 26.0 yathā pumāṃsau vā saha śayīyātāṃ striyau vā //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 3, 121, 6.0 tasmai hocur na nu tato 'nyat sthavira evāyaṃ niṣṭhāvaḥ śete //
Kauśikasūtra
KauśS, 1, 1, 39.0 adhaḥ śayīta //
KauśS, 3, 7, 30.0 yac chayānaḥ iti paryāvartate //
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
KauśS, 5, 2, 16.0 asaṃtāpe jyotirāyatanasyaikato 'nyaṃ śayāno bhaumaṃ japati //
KauśS, 5, 10, 15.0 trirātram aparyāvartamānaḥ śayīta //
KauśS, 5, 10, 55.1 yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam /
KauśS, 6, 1, 30.0 paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta //
KauśS, 8, 8, 12.0 adhaḥ śayīran //
KauśS, 11, 3, 46.1 brahmacārī vraty adhaḥ śayīta //
KauśS, 14, 5, 40.2 śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
Kaṭhopaniṣad
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
KaṭhUp, 2, 22.1 āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
Khādiragṛhyasūtra
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 7.3 ye śmaśāneṣu puṇyajanāḥ śāvās teṣu śerate /
Kāṭhakasaṃhitā
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 11, 6, 20.0 sa nirasto 'śayat //
KS, 11, 6, 47.0 ta ā saṃsthātor vedyāṃ śerate //
KS, 11, 8, 14.0 asyāṃ hi śaye //
KS, 13, 2, 5.0 tā jihmāḥ pannā aśerata varuṇagṛhītāḥ //
KS, 13, 3, 34.0 tam avavṛktaṃ śayānam aditir acāyat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 25.0 etaddha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 2, 2, 1, 7.0 saptāśvatthā mayūkhā antarvedi śayīran //
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 2, 7, 15, 5.2 ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
MS, 2, 9, 4, 7.0 namaḥ śayānebhyā āsīnebhyaś ca vo namaḥ //
MS, 3, 6, 9, 37.0 nottānaḥ śayīta //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
Mānavagṛhyasūtra
MānGS, 1, 23, 9.0 ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā //
MānGS, 1, 23, 17.0 ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā //
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu vā prākśirā brahmacārī //
MānGS, 2, 18, 2.14 yas ta ūrū viharaty antarā dampatī śaye /
Nirukta
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 16.0 yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 5, 29.0 śayānaṃ cedāsīna āsīnaṃ cettiṣṭhaṃstiṣṭhantaṃ cedabhikrāmann abhikrāmantaṃ cedabhidhāvan //
PārGS, 3, 2, 16.0 adhaḥ śayīraṃś caturo māsānyatheṣṭaṃ vā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 4, 1.5 adhaḥ śayīta /
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 1.1 prajāpatiḥ prajāḥ sṛṣṭvā vṛtto 'śayat /
TB, 2, 1, 10, 1.5 nihito dhūpāyañ śete /
TB, 2, 3, 6, 1.2 sa hṛdayaṃ bhūto 'śayat /
Taittirīyasaṃhitā
TS, 6, 2, 5, 46.0 dakṣiṇataḥ śaye //
TS, 6, 2, 5, 48.0 sva evāyatane śaye //
TS, 6, 2, 5, 49.0 agnim abhyāvṛtya śaye //
TS, 6, 2, 5, 50.0 devatā eva yajñam abhyāvṛtya śaye //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
Taittirīyāraṇyaka
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 12.0 āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta //
Vasiṣṭhadharmasūtra
VasDhS, 3, 30.1 vrajaṃstiṣṭhañ śayānaḥ praṇato vā nācāmet //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 13, 14.1 śayānasya //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
Vārāhagṛhyasūtra
VārGS, 2, 6.1 yatra śete tadabhimṛśet veda te bhūmi hṛdayaṃ divi candramasi śritam /
VārGS, 7, 8.0 bhasmani śayīta karīṣe sikatāsu bhūmau vā //
Vārāhaśrautasūtra
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
ĀpDhS, 1, 32, 3.0 śayānaś cādhyāpanaṃ varjayet //
ĀpDhS, 1, 32, 4.0 na ca tasyāṃ śayyāyām adhyāpayed yasyāṃ śayīta //
ĀpDhS, 1, 32, 16.0 kāmam apaś śayīta //
ĀpDhS, 2, 1, 8.0 adhaś ca śayīyātām //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 1.2 nihito dhūpāyañchete rudreṣu /
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.1 sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta /
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 3, 4.1 vṛtro ha vā idaṃ sarvaṃ vṛtvā śiśye /
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 3, 1, 1, 7.1 tasmād u ha na pratīcīnaśirāḥ śayīta /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 4, 5, 9, 11.3 kāmaṃ vā imāny aṅgāni vyatyāsaṃ śete /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 5, 5, 4.1 yady u vā enaṃ nyañcam acaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe 'nnādyaṃ pratiṣṭhāpayet tādṛk tat /
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 6.0 adhaḥ śayīyātāṃ //
ŚāṅkhGS, 4, 11, 18.0 na divā śayīta //
ŚāṅkhGS, 4, 18, 12.0 srastare tāṃ rātrīṃ śerate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 3.0 taddha papāta śuṣkaṃ dārubhūtaṃ śiśye //
ŚāṅkhĀ, 4, 14, 5.0 tad vācā vadacchiśya eva //
ŚāṅkhĀ, 4, 14, 7.0 tad vācā vadaccakṣuṣā paśyacchiśya eva //
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
ŚāṅkhĀ, 6, 19, 12.0 sa u ha śiśya eva //
ŚāṅkhĀ, 6, 19, 15.0 taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abhūt yata etad āgād iti //
Ṛgveda
ṚV, 1, 32, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
ṚV, 1, 32, 7.2 vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ //
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 34, 7.1 trir no aśvinā yajatā dive dive pari tridhātu pṛthivīm aśāyatam /
ṚV, 1, 133, 1.2 abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran //
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 1, 174, 4.1 śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā /
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 3, 1, 11.2 ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām //
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 5, 32, 6.1 tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam /
ṚV, 5, 32, 8.1 tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ /
ṚV, 5, 78, 9.1 daśa māsāñchaśayānaḥ kumāro adhi mātari /
ṚV, 6, 33, 2.2 tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā //
ṚV, 6, 62, 3.2 manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya //
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 103, 1.1 saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ /
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
ṚV, 8, 51, 2.1 pārṣadvāṇaḥ praskaṇvaṃ sam asādayacchayānaṃ jivrim uddhitam /
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 73, 9.1 pra saptavadhrir āśasā dhārām agner aśāyata /
ṚV, 8, 100, 9.1 samudre antaḥ śayata udnā vajro abhīvṛtaḥ /
ṚV, 9, 71, 8.1 tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ /
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 43, 6.1 viśaṃ viśam maghavā pary aśāyata janānāṃ dhenā ava cākaśad vṛṣā /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 92, 1.2 śocañchuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata //
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
ṚV, 10, 102, 9.1 imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam /
ṚV, 10, 108, 4.2 na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /
Ṛgvedakhilāni
ṚVKh, 3, 3, 2.1 pārṣadvānaḥ praskaṇvaṃ samasādayacchayānaṃ jivrim uddhitam /
Arthaśāstra
ArthaŚ, 1, 16, 22.1 ekaḥ śayīta //
ArthaŚ, 1, 19, 19.1 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
Avadānaśataka
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
AvŚat, 10, 4.14 upaśāntaḥ sukhaṃ śete hitvā jayaparājayam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 108.0 samānodare śayita o codāttaḥ //
Buddhacarita
BCar, 1, 17.1 śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam /
BCar, 4, 49.2 pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
BCar, 5, 52.1 avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
BCar, 5, 54.1 aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ /
BCar, 5, 56.2 savilāsaratāntatāntam ūrvor vivare kāntamivābhinīya śiśye //
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 5, 59.2 viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca //
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
BCar, 5, 62.1 iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ /
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
BCar, 5, 70.1 hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ /
BCar, 8, 58.1 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
Carakasaṃhitā
Ca, Sū., 1, 129.1 duḥkhitāya śayānāya śraddadhānāya rogiṇe /
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 47.1 śayānasya pramāṇena ghanāmaśmamayīṃ śilām /
Ca, Sū., 21, 45.2 dūṣīviṣārtāścadivā na śayīran kadācana //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Mahābhārata
MBh, 1, 1, 128.1 yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ /
MBh, 1, 1, 129.1 yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena /
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 1, 3, 22.2 śayāne tasmiṃs tad udakaṃ tasthau //
MBh, 1, 9, 3.1 śete sā bhuvi tanvaṅgī mama śokavivardhinī /
MBh, 1, 9, 20.2 śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam //
MBh, 1, 17, 14.2 adrīṇām iva kūṭāni dhāturaktāni śerate /
MBh, 1, 43, 18.2 tam ṛṣiṃ dīptatapasaṃ śayānam analopamam /
MBh, 1, 66, 8.4 śayānāṃ śayane ramye menakā vākyam abravīt /
MBh, 1, 66, 10.2 dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan //
MBh, 1, 66, 12.1 upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām /
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 100, 3.1 śvaśrvāstad vacanaṃ śrutvā śayānā śayane śubhe /
MBh, 1, 101, 6.3 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ /
MBh, 1, 116, 17.1 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale /
MBh, 1, 116, 22.18 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe /
MBh, 1, 116, 30.7 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe /
MBh, 1, 118, 30.2 tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ //
MBh, 1, 119, 38.30 aśeta bhīmasenastu yathāsukham ariṃdamaḥ /
MBh, 1, 119, 43.95 śete sma ca tadā bhīmo divasānyaṣṭa caiva tu /
MBh, 1, 132, 16.1 jñātvā tu tān suviśvastāñ śayānān akutobhayān /
MBh, 1, 136, 9.2 tad upādīpayad bhīmaḥ śete yatra purocanaḥ /
MBh, 1, 137, 7.3 itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī /
MBh, 1, 138, 8.12 śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām /
MBh, 1, 138, 18.2 śayānāṃ paśyatādyeha pṛthivyām atathocitām //
MBh, 1, 138, 19.2 seyaṃ bhūmau pariśrāntā śete hyadyātathocitā //
MBh, 1, 138, 21.2 so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham //
MBh, 1, 138, 22.2 śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim /
MBh, 1, 139, 1.2 tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ /
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 139, 12.2 śayānān bhīmasenaṃ ca jāgrataṃ tvaparājitam /
MBh, 1, 139, 19.2 ka ime śerate ceha puruṣā devarūpiṇaḥ //
MBh, 1, 139, 20.2 śete vanam idaṃ prāpya viśvastā svagṛhe yathā //
MBh, 1, 150, 8.2 na śete vasatīḥ sarvā duḥkhācchakuninā saha //
MBh, 1, 184, 10.1 aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu /
MBh, 1, 201, 7.4 śayānau toyamadhye tu varṣākāle yudhiṣṭhira //
MBh, 1, 210, 2.22 śayānaḥ śayane dhanye satyabhāmāsahāyavān /
MBh, 1, 210, 2.25 bhagavaṃścintayāviṣṭaḥ śayane śayitaḥ sukham /
MBh, 1, 210, 11.3 tatastatra mahābāhuḥ śayānaḥ śayane śubhe //
MBh, 1, 212, 1.161 mumoha śayane divye śayānā natathocitā /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 218, 27.3 śerate rudhiraklinnā indragopakasaṃnibhāḥ //
MBh, 2, 5, 74.2 priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam //
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 3, 13, 78.2 śayānān āryayā sārdhaṃ ko nu tat kartum arhati //
MBh, 3, 13, 115.2 nihatāñjīvitaṃ tyaktvā śayānān vasudhātale //
MBh, 3, 33, 40.1 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram /
MBh, 3, 36, 11.2 yenāham abhisaṃtapto na naktaṃ na divā śaye //
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 59, 8.2 śokonmathitacittātmā na sma śete yathā purā //
MBh, 3, 59, 19.2 seyam adya sabhāmadhye śete bhūmāvanāthavat //
MBh, 3, 61, 26.1 śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa /
MBh, 3, 63, 3.2 dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam //
MBh, 3, 64, 10.1 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī /
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 134, 3.2 vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam /
MBh, 3, 138, 6.3 tathā hi nihataḥ śete rākṣasena balīyasā //
MBh, 3, 144, 10.2 śete nipatitā bhūmau sukhārhā varavarṇinī //
MBh, 3, 144, 14.2 śete nipatitā bhūmau pāpasya mama karmabhiḥ //
MBh, 3, 158, 19.2 śerate nihatā deva gatasattvāḥ parāsavaḥ //
MBh, 3, 186, 10.1 śayānam amitātmānaṃ padme padmaniketanam /
MBh, 3, 186, 51.2 nagarāṇāṃ vihāreṣu caityeṣvapi ca śerate //
MBh, 3, 186, 84.2 kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate //
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 190, 8.1 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot //
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 193, 18.1 śete lokavināśāya tapa āsthāya dāruṇam /
MBh, 3, 194, 14.1 śayānaṃ śayane divye nāgabhoge mahādyutim /
MBh, 3, 195, 9.1 śete lokavināśāya tapobalasamāśritaḥ /
MBh, 3, 199, 26.1 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ /
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 225, 9.2 ajātaśatruḥ pṛthivītalasthaḥ śete purā rāṅkavakūṭaśāyī //
MBh, 3, 225, 11.2 śete pṛthivyām atathocitāṅgaḥ kṛṣṇāsamakṣaṃ vasudhātalasthaḥ //
MBh, 3, 225, 12.2 vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 244, 2.2 tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ /
MBh, 3, 266, 10.1 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ /
MBh, 3, 270, 20.2 śayānam atinidrāluṃ kumbhakarṇam abodhayat //
MBh, 3, 275, 53.1 tatas tīre samudrasya yatra śiśye sa pārthivaḥ /
MBh, 3, 279, 23.1 sāvitryās tu śayānāyāstiṣṭhantyāśca divāniśam /
MBh, 3, 284, 7.2 śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam //
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 16, 9.1 uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ /
MBh, 4, 21, 42.1 śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat /
MBh, 4, 21, 64.1 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama /
MBh, 4, 22, 20.2 bhūmau nipatitā vṛkṣāḥ saṃghaśastatra śerate //
MBh, 4, 22, 28.2 mahāvanam iva chinnaṃ śiśye vigalitadrumam //
MBh, 4, 24, 20.1 sa hataḥ patitaḥ śete gandharvair niśi bhārata /
MBh, 4, 59, 30.2 śerate sma tadā rājan kaunteyasyābhito ratham //
MBh, 5, 7, 5.2 suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ //
MBh, 5, 7, 6.1 tataḥ śayāne govinde praviveśa suyodhanaḥ /
MBh, 5, 9, 24.1 taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam /
MBh, 5, 22, 28.2 so 'śeta kṛṣṇena hataḥ parāsur vātenevonmathitaḥ karṇikāraḥ //
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 37, 58.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 14.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 47, 78.2 śete sa kṛṣṇena hataḥ parāsur vāteneva mathitaḥ karṇikāraḥ //
MBh, 5, 73, 5.1 na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa /
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 5, 80, 47.2 śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ //
MBh, 5, 91, 22.3 śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ //
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 125, 16.2 yacchayīmahi saṃgrāme śaratalpagatā vayam //
MBh, 5, 128, 49.1 ekārṇave śayānena hatau tau madhukaiṭabhau /
MBh, 5, 131, 4.2 nirjitaṃ sindhurājena śayānaṃ dīnacetasam /
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 6, 14, 4.2 śaratalpagataḥ so 'dya śete kurupitāmahaḥ //
MBh, 6, 14, 5.2 sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā //
MBh, 6, 14, 13.1 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
MBh, 6, 15, 15.1 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ /
MBh, 6, 64, 18.2 śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha //
MBh, 6, 84, 7.1 nirmanuṣyāṃśca mātaṅgāñ śayānān parvatopamān /
MBh, 6, 92, 9.1 dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale /
MBh, 6, 92, 54.2 gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau //
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 6, 105, 26.2 ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān //
MBh, 6, 114, 85.1 śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham /
MBh, 6, 114, 91.3 yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ //
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 6, 115, 12.2 ityabhāṣanta bhūtāni śayānaṃ bharatarṣabham //
MBh, 6, 115, 29.1 te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham /
MBh, 6, 115, 45.1 anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā /
MBh, 6, 115, 48.1 śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ /
MBh, 6, 115, 58.1 upagamya mahātmānaṃ śayānaṃ śayane śubhe /
MBh, 6, 116, 2.1 taṃ vīraśayane vīraṃ śayānaṃ kurusattamam /
MBh, 6, 116, 21.2 śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam //
MBh, 6, 116, 35.2 sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ //
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 3, 1.2 śaratalpe mahātmānaṃ śayānam amitaujasam /
MBh, 7, 3, 7.1 taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham /
MBh, 7, 3, 10.2 yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha //
MBh, 7, 18, 32.2 pattayaśchinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ //
MBh, 7, 28, 25.2 śete caturthī tvaparā nidrāṃ varṣasahasrikām //
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 48, 46.2 mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ //
MBh, 7, 50, 22.2 kaccinna nihataḥ śete saubhadraḥ paravīrahā //
MBh, 7, 50, 37.2 bhūmāvanāthavacchete nūnaṃ nāthavatāṃ varaḥ //
MBh, 7, 50, 38.1 śayānaṃ samupāsanti yaṃ purā paramastriyaḥ /
MBh, 7, 50, 52.1 nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ /
MBh, 7, 55, 6.2 bhūmāvadya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ //
MBh, 7, 56, 6.3 śiśye ca śayane śubhre bahukṛtyaṃ vicintayan //
MBh, 7, 64, 44.2 śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam //
MBh, 7, 67, 70.1 śete sma nihato bhūmau kāmbojāstaraṇocitaḥ /
MBh, 7, 68, 37.1 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ /
MBh, 7, 68, 51.2 śerate bhūmim āsādya śailā vajrahatā iva //
MBh, 7, 88, 13.1 gajaiśca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ /
MBh, 7, 97, 25.2 jātā dantivarā rājañ śerate bahavo hatāḥ //
MBh, 7, 101, 73.1 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva /
MBh, 7, 102, 32.3 nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 109, 22.1 śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam /
MBh, 7, 117, 7.2 tvayi bhūmau vinihate śayāne rudhirokṣite //
MBh, 7, 122, 17.2 eṣa śete rathopasthe madbāṇair abhipīḍitaḥ //
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 124, 23.2 śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ //
MBh, 7, 125, 18.2 śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam //
MBh, 7, 133, 58.2 yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ //
MBh, 7, 154, 38.1 niṣkīrṇāntrā vihatair uttamāṅgaiḥ saṃbhagnāṅgāḥ śerate tatra śūrāḥ /
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 7, 159, 16.1 śastrāṇyanye samutsṛjya nidrāndhāḥ śerate janāḥ /
MBh, 7, 159, 35.2 gajaskandhagatāścānye śerate cāpare kṣitau //
MBh, 7, 165, 32.1 sa cādya patitaḥ śete pṛṣṭenāveditastava /
MBh, 8, 5, 31.2 sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ //
MBh, 8, 5, 41.2 śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ /
MBh, 8, 5, 43.2 śete vinihato vīraḥ śakreṇeva yathā balaḥ //
MBh, 8, 5, 49.1 śaratalpe śayānena bhīṣmeṇa sumahātmanā /
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 8, 10.2 aśvārohaiḥ padātāś ca nihatā yudhi śerate //
MBh, 8, 14, 16.2 sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate //
MBh, 8, 14, 44.2 nirastajihvān mātaṅgāñ śayānān parvatopamān //
MBh, 8, 16, 36.3 sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate //
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 27, 58.1 śete candanapūrṇena pūjito bahulāḥ samāḥ /
MBh, 8, 27, 92.2 yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ //
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 45, 70.1 tatas tu gatvā puruṣapravīrau rājānam āsādya śayānam ekam /
MBh, 8, 46, 32.1 tvayā raṇe nihataḥ sūtaputraḥ kaccicchete bhūmitale durātmā /
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 51, 37.1 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ /
MBh, 8, 51, 87.1 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi /
MBh, 8, 67, 28.1 taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan /
MBh, 8, 67, 35.3 dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena //
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 8, 68, 42.2 hato vaikartanaḥ śete pādapo 'ṅkuravān iva //
MBh, 8, 69, 10.1 śayānaṃ rājaśārdūlaṃ kāñcane śayanottame /
MBh, 8, 69, 18.1 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava /
MBh, 8, 69, 29.1 sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham /
MBh, 9, 1, 28.2 bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ //
MBh, 9, 2, 12.2 śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā //
MBh, 9, 4, 18.3 sthaṇḍile nityadā śete yāvad vairasya yātanā //
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 9, 18, 49.1 pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ /
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 29, 10.1 te taṃ hradaṃ samāsādya yatra śete janādhipaḥ /
MBh, 9, 29, 32.2 śayānaṃ salile sarve kathayāmo dhanurbhṛte //
MBh, 9, 29, 43.2 saṃstabhya salilaṃ śete yasyārthe paritapyase //
MBh, 9, 29, 55.2 salilāntargataḥ śete durdarśaḥ kasyacit prabho /
MBh, 9, 30, 3.2 viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam //
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 53, 28.1 śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā /
MBh, 9, 55, 24.2 prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale //
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 9, 59, 40.2 so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate //
MBh, 9, 64, 14.2 yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ //
MBh, 9, 64, 17.2 lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ //
MBh, 10, 3, 34.1 adya pāñcālapāṇḍūnāṃ śayitān ātmajānniśi /
MBh, 10, 8, 14.1 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam /
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 8, 98.1 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare /
MBh, 10, 8, 119.2 iti lālapyamānāḥ sma śerate bahavo janāḥ //
MBh, 10, 8, 123.1 anyonyaṃ sampariṣvajya śayānān dravato 'parān /
MBh, 10, 9, 6.1 taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam /
MBh, 10, 9, 8.1 te taṃ śayānaṃ samprekṣya rājānam atathocitam /
MBh, 10, 9, 9.2 raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan //
MBh, 10, 9, 10.3 ekādaśacamūbhartā śete duryodhano hataḥ //
MBh, 10, 9, 13.2 śayānāṃ śayane dharme bhāryāṃ prītimatīm iva //
MBh, 10, 9, 15.1 yenājau nihatā bhūmāvaśerata purā dviṣaḥ /
MBh, 10, 9, 15.2 sa bhūmau nihataḥ śete kururājaḥ parair ayam //
MBh, 10, 9, 16.2 sa vīraśayane śete kravyādbhiḥ parivāritaḥ //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 10, 9, 18.2 taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama /
MBh, 10, 10, 23.3 amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ //
MBh, 10, 10, 24.3 dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ //
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 11, 2, 2.2 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā /
MBh, 11, 2, 22.1 śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati /
MBh, 11, 16, 24.2 kvacid ākrīḍamānaiśca śayānair aparaiḥ kvacit //
MBh, 11, 16, 33.1 ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ /
MBh, 11, 16, 33.2 candanāgurudigdhāṅgāste 'dya pāṃsuṣu śerate //
MBh, 11, 16, 36.2 ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ //
MBh, 11, 16, 37.2 śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ //
MBh, 11, 17, 2.2 duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam //
MBh, 11, 17, 9.2 śayānaṃ vīraśayane paśya mādhava me sutam //
MBh, 11, 17, 10.2 so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam //
MBh, 11, 17, 11.2 tathā hyabhimukhaḥ śete śayane vīrasevite //
MBh, 11, 17, 14.1 eṣa śete mahābāhur balavān satyavikramaḥ /
MBh, 11, 17, 15.1 paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam /
MBh, 11, 17, 17.1 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 17, 19.2 sa śete nihato bhūmau putro me pṛthivīpatiḥ //
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 11, 19, 1.3 bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ //
MBh, 11, 19, 2.1 gajamadhyagataḥ śete vikarṇo madhusūdana /
MBh, 11, 19, 5.2 sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava //
MBh, 11, 19, 7.2 durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe //
MBh, 11, 19, 11.1 citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana /
MBh, 11, 19, 14.2 viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava //
MBh, 11, 19, 16.2 āviśya śayane śete punaḥ satpuruṣocitam //
MBh, 11, 20, 10.2 rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ //
MBh, 11, 20, 12.2 kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau //
MBh, 11, 20, 29.1 droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam /
MBh, 11, 20, 32.3 āyodhanaśiromadhye śayānaṃ paśya mādhava //
MBh, 11, 21, 1.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 21, 2.2 śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi //
MBh, 11, 21, 3.2 raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā //
MBh, 11, 21, 9.2 bhūmau vinihataḥ śete vātarugṇa iva drumaḥ //
MBh, 11, 22, 2.2 śayānaṃ vīraśayane rudhireṇa samukṣitam //
MBh, 11, 22, 4.1 śayānaṃ vīraśayane vīram ākrandasāriṇam /
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 11, 23, 2.2 sa eṣa nihataḥ śete madrarājo mahārathaḥ //
MBh, 11, 23, 9.2 śayānaṃ vīraśayane śarair viśakalīkṛtam //
MBh, 11, 23, 10.2 gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ //
MBh, 11, 23, 14.2 sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave //
MBh, 11, 23, 15.1 paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam /
MBh, 11, 23, 17.2 śayānaṃ vīraśayane paśya śūraniṣevite //
MBh, 11, 23, 18.2 āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā //
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 11, 23, 22.2 yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ //
MBh, 11, 23, 28.2 cakāra sa hataḥ śete nainam astrāṇyapālayan //
MBh, 11, 23, 30.2 sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ //
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 11, 24, 22.2 sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate //
MBh, 11, 25, 1.3 śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuṣu mādhava //
MBh, 11, 25, 6.1 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana /
MBh, 11, 25, 9.2 svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi //
MBh, 11, 25, 13.1 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ /
MBh, 11, 25, 19.2 maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ //
MBh, 11, 25, 20.2 śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ //
MBh, 11, 25, 22.1 dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam /
MBh, 11, 25, 27.2 ṛṣabhapratirūpākṣau śayānau vimalasrajau //
MBh, 12, 29, 70.2 yat striyo hemasampannāḥ pathi mattāḥ sma śerate //
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 31, 36.1 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam /
MBh, 12, 39, 47.1 sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ /
MBh, 12, 47, 1.2 śaratalpe śayānastu bharatānāṃ pitāmahaḥ /
MBh, 12, 47, 4.2 śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ //
MBh, 12, 53, 27.1 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā /
MBh, 12, 54, 2.1 śayāne vīraśayane bhīṣme śaṃtanunandane /
MBh, 12, 68, 30.1 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate /
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 138, 27.1 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām /
MBh, 12, 142, 15.1 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ /
MBh, 12, 161, 21.1 āsīnaśca śayānaśca vicarann api ca sthitaḥ /
MBh, 12, 164, 8.2 gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham //
MBh, 12, 170, 7.2 akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 171, 41.2 nikṛto dhananāśena śaye sarvāṅgavijvaraḥ //
MBh, 12, 172, 19.2 śaye punar abhuñjāno divasāni bahūnyapi //
MBh, 12, 172, 22.1 śaye kadācit paryaṅke bhūmāvapi punaḥ śaye /
MBh, 12, 172, 22.1 śaye kadācit paryaṅke bhūmāvapi punaḥ śaye /
MBh, 12, 174, 8.2 śete saha śayānena yena yena yathā kṛtam //
MBh, 12, 174, 8.2 śete saha śayānena yena yena yathā kṛtam //
MBh, 12, 197, 1.2 yathā vyaktam idaṃ śete svapne carati cetanam /
MBh, 12, 200, 10.1 sarvatejomayastasmiñ śayānaḥ śayane śubhe /
MBh, 12, 203, 35.2 vyāpya śete mahān ātmā tasmāt puruṣa ucyate //
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 222, 21.1 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ /
MBh, 12, 248, 1.2 ya ime pṛthivīpālāḥ śerate pṛthivītale /
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
MBh, 12, 271, 62.2 sa śete bhagavān apsu yo 'sāvatibalaḥ prabhuḥ /
MBh, 12, 285, 30.2 tathā tathā sukhaṃ prāpya pretya ceha ca śerate //
MBh, 12, 287, 29.1 śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca /
MBh, 12, 288, 26.2 sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati //
MBh, 12, 294, 37.2 avyaktike pure śete puruṣaśceti kathyate //
MBh, 12, 309, 18.1 tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā /
MBh, 12, 335, 60.2 ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ //
MBh, 13, 7, 8.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 11, 12.2 nidrābhibhūtāṃ satataṃ śayānām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 14, 66.2 aśeta musaleṣveva prasādārthaṃ bhavasya sā //
MBh, 13, 27, 3.1 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam /
MBh, 13, 45, 23.2 ete pāpasya kartārastamasyandhe 'tha śerate //
MBh, 13, 53, 4.2 dadarśa śayane tasmiñ śayānaṃ bhṛgunandanam //
MBh, 13, 54, 18.2 mahārhe śayane divye śayānaṃ bhṛgunandanam //
MBh, 13, 57, 15.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 86, 19.1 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ /
MBh, 13, 131, 39.2 barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā //
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 152, 1.4 nṛpaṃ śayānaṃ gāṅgeyam idam āha vacastadā //
MBh, 13, 153, 15.1 śayānaṃ vīraśayane dadarśa nṛpatistataḥ /
MBh, 13, 153, 18.2 bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam //
MBh, 13, 153, 27.1 aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ /
MBh, 14, 9, 2.2 sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me /
MBh, 14, 20, 16.3 tasmācchayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ //
MBh, 14, 60, 13.2 dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava //
MBh, 14, 79, 3.1 ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe /
MBh, 14, 79, 10.2 ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale //
MBh, 14, 80, 8.2 śayānaṃ vīraśayane mayā putreṇa pātitam //
MBh, 15, 5, 12.1 bhūmau śaye japyaparo darbheṣvajinasaṃvṛtaḥ /
MBh, 15, 6, 23.3 so 'yaṃ nārīm upāśritya śete rājā gatāsuvat //
MBh, 15, 6, 25.2 yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ //
MBh, 15, 37, 5.2 na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune //
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /
MBh, 15, 46, 5.2 dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ //
MBh, 16, 2, 10.2 jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati //
MBh, 16, 4, 44.1 gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ /
MBh, 16, 5, 19.1 sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ /
MBh, 16, 5, 20.1 sa keśavaṃ yogayuktaṃ śayānaṃ mṛgāśaṅkī lubdhakaḥ sāyakena /
MBh, 16, 7, 1.2 taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim /
MBh, 16, 7, 12.2 śayānānnihatān dṛṣṭvā tato mām abravīd idam //
Manusmṛti
ManuS, 2, 163.1 sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate /
ManuS, 2, 180.1 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit /
ManuS, 2, 195.1 pratiśrāvaṇasambhāṣe śayāno na samācaret /
ManuS, 2, 197.2 praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ //
ManuS, 2, 220.1 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ /
ManuS, 2, 221.1 sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ /
ManuS, 3, 250.2 tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate //
ManuS, 4, 40.2 samānaśayane caiva na śayīta tayā saha //
ManuS, 4, 75.2 na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet //
ManuS, 4, 112.1 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
ManuS, 5, 73.2 māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau //
ManuS, 11, 225.1 sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā /
Pāśupatasūtra
PāśupSūtra, 1, 3.0 bhasmani śayīta //
Rāmāyaṇa
Rām, Bā, 22, 1.2 abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare //
Rām, Ay, 6, 4.2 śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ //
Rām, Ay, 7, 9.2 śayānām etya kaikeyīm idaṃ vacanam abravīt //
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 9, 40.2 śayānāṃ śayane śubhre vedyām agniśikhām iva //
Rām, Ay, 10, 2.1 tāṃ tatra patitāṃ bhūmau śayānām atathocitām /
Rām, Ay, 10, 7.1 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 11, 1.1 atadarhaṃ mahārājaṃ śayānam atathocitam /
Rām, Ay, 12, 2.2 śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi //
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 39, 10.1 śayānam anaghaṃ rātrau pitevābhipariṣvajan /
Rām, Ay, 44, 25.1 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ /
Rām, Ay, 44, 27.1 tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ /
Rām, Ay, 45, 6.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 45, 9.1 kathaṃ dāśarathau bhūmau śayāne saha sītayā /
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 52, 4.3 bhūmipālātmajo bhūmau śete katham anāthavat //
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Rām, Ay, 55, 7.1 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 57, 39.2 tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ //
Rām, Ay, 58, 14.2 vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam //
Rām, Ay, 58, 23.2 śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam //
Rām, Ay, 61, 16.2 śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ //
Rām, Ay, 66, 11.1 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 69, 25.1 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate /
Rām, Ay, 80, 3.2 pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana //
Rām, Ay, 80, 7.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 80, 10.1 kathaṃ dāśarathau bhūmau śayāne saha sītayā /
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 82, 2.2 śarvarī śayitā bhūmāv idam asya vimarditam //
Rām, Ay, 82, 4.2 śayitvā puruṣavyāghraḥ kathaṃ śete mahītale //
Rām, Ay, 82, 4.2 śayitvā puruṣavyāghraḥ kathaṃ śete mahītale //
Rām, Ay, 82, 10.2 yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ //
Rām, Ay, 82, 11.2 dayitā śayitā bhūmau snuṣā daśarathasya ca //
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ay, 82, 23.1 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā /
Rām, Ay, 83, 2.1 śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham /
Rām, Ay, 103, 14.2 śeṣye purastāc chālāyā yāvan na pratiyāsyati //
Rām, Ay, 111, 8.2 tapovanamṛgā hy ete veditīrtheṣu śerate //
Rām, Ār, 15, 26.2 tapasvī niyatāhāraḥ śete śīte mahītale //
Rām, Ār, 29, 8.1 pravṛddhanidre śayite tvayi rākṣasapāṃsane /
Rām, Ār, 48, 22.2 śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā //
Rām, Ār, 49, 25.2 śayiṣyase hato bhūmau yathā bhrātā kharas tathā //
Rām, Ār, 57, 23.1 asau hi rākṣasaḥ śete śareṇābhihato mayā /
Rām, Ār, 63, 24.2 śete vinihato bhūmau mama bhāgyaviparyayāt //
Rām, Ār, 64, 21.2 so 'yam adya hataḥ śete kālo hi duratikramaḥ //
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ki, 19, 1.1 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ /
Rām, Ki, 20, 5.2 naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ //
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 23, 6.1 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi /
Rām, Ki, 23, 13.1 svagātraprabhave vīra śeṣe rudhiramaṇḍale /
Rām, Su, 7, 56.2 aṃśukāni ca ramyāṇi pramadāstatra śiśyire //
Rām, Su, 8, 22.2 śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham //
Rām, Su, 8, 36.1 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī /
Rām, Su, 8, 46.1 tāsām ekāntavinyaste śayānāṃ śayane śubhe /
Rām, Su, 8, 48.2 kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm //
Rām, Su, 25, 4.2 rākṣasī trijaṭā vṛddhā śayānā vākyam abravīt //
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Rām, Su, 60, 10.2 atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate //
Rām, Yu, 22, 24.1 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ /
Rām, Yu, 22, 24.2 nirastahanukaḥ śete hanūmān rākṣasair hataḥ //
Rām, Yu, 22, 28.1 nārācair bahubhiśchinnaḥ śete daryāṃ darīmukhaḥ /
Rām, Yu, 35, 19.1 tau vīraśayane vīrau śayānau rudhirokṣitau /
Rām, Yu, 35, 24.1 sa vīraśayane śiśye vijyam ādāya kārmukam /
Rām, Yu, 35, 26.1 baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ /
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 36, 11.1 indrajit tvātmanaḥ karma tau śayānau samīkṣya ca /
Rām, Yu, 37, 18.1 tataḥ sītā dadarśobhau śayānau śaratalpayoḥ /
Rām, Yu, 38, 19.2 yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ //
Rām, Yu, 39, 1.2 niśvasantau yathā nāgau śayānau rudhirokṣitau //
Rām, Yu, 39, 5.2 śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam //
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Rām, Yu, 39, 14.2 tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 39, 21.2 so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ //
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 48, 14.1 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ /
Rām, Yu, 48, 20.2 dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 22.2 trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 49, 23.2 tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi /
Rām, Yu, 49, 26.2 śayitā hyeṣa ṣaṇ māsān ekāhaṃ jāgariṣyati //
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 54, 11.1 lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ /
Rām, Yu, 54, 22.1 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ /
Rām, Yu, 55, 6.2 prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ //
Rām, Yu, 57, 7.2 tathādya śayitā rāmo mayā yudhi nipātitaḥ //
Rām, Yu, 60, 5.2 gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram //
Rām, Yu, 78, 42.1 hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau /
Rām, Yu, 89, 8.2 yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ //
Rām, Yu, 98, 7.1 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu /
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 98, 15.2 hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā //
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Yu, 116, 10.2 madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca //
Rām, Utt, 13, 7.2 bahūnyabdasahasrāṇi śayāno nāvabudhyate //
Rām, Utt, 54, 13.2 śayāno duḥkhaśayyāsu nandigrāme mahātmanā //
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Saundarānanda
SaundĀ, 2, 7.2 śiśyire vigatodvegāḥ pituraṅkagatā iva //
SaundĀ, 2, 65.1 udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 4, 35.2 muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam //
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 6, 5.2 tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā //
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
SaundĀ, 14, 33.2 prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ //
SaundĀ, 18, 29.2 duḥkhaṃ hi śete śayane 'pyudāre kleśāgninā cetasi dahyamānaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 44.1 vyāpako hi bhagavān rudro bhogāyamāno yadā śete rudras tadā saṃhāryyate prajāḥ /
Amarakośa
AKośa, 2, 451.2 yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau //
Amaruśataka
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 29.2 śayīta kiṃcid evātra sarvaś cānāśito divā //
AHS, Nidānasthāna, 4, 8.2 kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati //
AHS, Nidānasthāna, 6, 7.1 niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ /
AHS, Cikitsitasthāna, 7, 88.4 kṣayam ata ojasaḥ pariharan sa śayīta param //
AHS, Utt., 1, 25.2 śayyāstaraṇavāsāṃsi rakṣoghnair dhūpitāni ca //
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
Bhallaṭaśataka
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
Bodhicaryāvatāra
BoCA, 5, 96.1 nāthanirvāṇaśayyāvacchayītepsitayā diśā /
BoCA, 8, 73.2 gṛhamāgatya sāyāhne śerate sma mṛtā iva //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 165.2 sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti //
BKŚS, 18, 533.1 parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare /
BKŚS, 18, 646.2 mama khaṭvātale tasmiñchayitaṃ gaṅgadattayā //
BKŚS, 19, 197.1 sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi /
BKŚS, 20, 42.1 ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām /
Daśakumāracarita
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 2, 2, 120.1 śaye 'haṃ bhāvitaviṣavegavikriyaḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 12.1 athāhaṃ na śakṣyāmi cānupaśliṣya śayitum //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 54.1 ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi //
DKCar, 2, 6, 166.1 vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
DKCar, 2, 8, 59.0 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Divyāvadāna
Divyāv, 1, 105.0 so 'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ //
Divyāv, 8, 380.0 tataścintāparaḥ śayitaḥ //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 499.0 śayite duṣṭanāge parvatamadhiroḍhavyam //
Divyāv, 13, 173.1 tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ //
Divyāv, 18, 625.1 tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ //
Harivaṃśa
HV, 9, 54.2 śete lokavināśāya tapa āsthāya dāruṇam //
HV, 12, 6.1 apaśyaṃ tatra caivāhaṃ śayānaṃ dīptatejasam /
HV, 15, 38.1 mām amātyaiḥ parivṛtaṃ śayānaṃ dharaṇītale /
HV, 15, 42.1 adhaḥ prastāraśayane śayānas tena coditaḥ /
HV, 30, 18.2 yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat //
Harṣacarita
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Kumārasaṃbhava
KumSaṃ, 5, 12.2 aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale //
KumSaṃ, 8, 3.1 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
Kāmasūtra
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 5, 3, 10.2 samīpe śayānāyāḥ supto nāma karam upari vinyaset /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 6, 3, 4.7 mitrakāryam apadiśyānyatra śete /
Kūrmapurāṇa
KūPur, 1, 9, 14.2 ekākī ko bhavāñchete brūhi me puruṣarṣabha //
KūPur, 1, 10, 63.1 yaḥ śeṣaśayane śete viśvamāvṛtya māyayā /
KūPur, 1, 11, 245.2 śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam //
KūPur, 1, 25, 68.2 sahasrabāhur yuktātmā śayito 'haṃ sanātanaḥ //
KūPur, 1, 42, 9.2 śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ //
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
KūPur, 1, 47, 68.2 śete nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 14, 3.1 pratiśravaṇasaṃbhāṣe śayāno na samācaret /
KūPur, 2, 14, 71.1 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 27, 18.1 adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ //
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 43, 46.2 yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ //
Laṅkāvatārasūtra
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 17, 14.1 tathābhūtamahaṃ dṛṣṭvā śayānaṃ paṅkajekṣaṇam /
LiPur, 1, 20, 6.2 tasminmahati paryaṅke śete caikārṇave prabhuḥ //
LiPur, 1, 20, 7.1 evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā /
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 28, 5.1 pure śete puraṃ dehaṃ tasmātpuruṣa ucyate /
LiPur, 1, 46, 6.2 śete śivajñānadhiyā sākṣādvai yoganidrayā //
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 70, 103.2 yasmātpuryāṃ sa śete ca tasmātpūruṣa ucyate //
LiPur, 1, 70, 120.1 apsu śete yatastasmāttato nārāyaṇaḥ smṛtaḥ /
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
LiPur, 1, 85, 10.2 sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum //
LiPur, 1, 85, 161.1 anāsanaḥ śayāno vā rathyāyāṃ śūdrasannidhau /
LiPur, 1, 88, 46.2 puri śete sudurgrāhyastasmātpuruṣa ucyate //
LiPur, 1, 88, 88.1 puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ /
LiPur, 1, 96, 53.1 nidrāparavaśaḥ śeṣe sa kathaṃ sāttviko bhavān /
Matsyapurāṇa
MPur, 7, 42.2 na śayītottaraśirā na cāparaśirāḥ kvacit //
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 131, 43.2 bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā //
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 164, 7.1 kiyatā caiva kālena śete vai puruṣottamaḥ /
MPur, 167, 1.2 evamekārṇavībhūte śete loke mahādyutiḥ /
MPur, 167, 48.3 yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān //
MPur, 170, 6.2 kampayantāviva hariṃ śayānaṃ madhusūdanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā /
PABh zu PāśupSūtra, 3, 3, 5.1 sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ /
Suśrutasaṃhitā
Su, Sū., 18, 31.1 sukhamevaṃ vraṇī śete sukhaṃ gacchati tiṣṭhati /
Su, Sū., 19, 30.2 na tudenna ca kaṇḍūyecchayānaḥ paripālayet //
Su, Sū., 29, 16.1 nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vāśucim /
Su, Sū., 31, 13.1 uttānaḥ sarvadā śete pādau vikurute ca yaḥ /
Su, Sū., 33, 15.1 yastāmyati visaṃjñaś ca śete nipatito 'pi vā /
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Śār., 5, 45.1 ābhugno 'bhimukhaḥ śete garbho garbhāśaye striyāḥ /
Su, Cik., 2, 33.2 uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ //
Su, Cik., 8, 36.2 nāḍyā vāsyāharet svedaṃ śayānasya rujāpaham /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 9.1 patrabhaṅgair avacchādya śayānaṃ svedayettataḥ /
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Utt., 17, 67.2 tato gṛhe nirābādhe śayītottāna eva ca //
Su, Utt., 39, 40.2 śvasannipatitaḥ śete pralāpopadravāyutaḥ //
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Su, Utt., 47, 12.2 visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ //
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Su, Utt., 47, 62.1 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni /
Su, Utt., 64, 11.2 bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi //
Su, Utt., 64, 26.1 śayīta śayane taistair vṛto garbhagṛhodare /
Su, Utt., 64, 46.1 śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 10.0 asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ //
Tantrākhyāyikā
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
TAkhy, 2, 267.1 śayāna ākasmikam aśnute phalaṃ kṛtaprayatno 'py aparo 'vasīdati /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 2, 63.2 nāgaparyaṅkaśayane śete 'sau parameśvaraḥ //
ViPur, 1, 3, 24.2 bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ //
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 7, 38.1 brāhmo naimittikas tatra yacchete jagataḥ patiḥ /
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
ViPur, 3, 18, 46.2 śete cāpyekaśayane sa sadyastatsamo bhavet //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 5, 6, 1.2 kadācicchakaṭasyādhaḥ śayāno madhusūdanaḥ /
ViPur, 5, 23, 18.2 yatra śete mahāvīryo mucukundo nareśvaraḥ //
ViPur, 6, 4, 4.2 brahmarūpadharaḥ śete bhagavān ādikṛddhariḥ //
ViPur, 6, 4, 7.2 nimittaṃ tatra yacchete brahmarūpadharo hariḥ //
Viṣṇusmṛti
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 22.1 śayānasya praṇamya //
ViSmṛ, 28, 53.1 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmakārataḥ /
ViSmṛ, 30, 27.1 nāpararātram adhītya śayīta //
ViSmṛ, 68, 49.2 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām //
ViSmṛ, 97, 15.1 puram ākramya sakalaṃ śete yasmān mahāprabhuḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
Śatakatraya
ŚTr, 1, 77.1 itaḥ svapiti keśavaḥ kulam itas tadīyadviṣām itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate /
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 3, 57.2 śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ //
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 12.2 parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 59.1 sukham āste sukhaṃ śete sukham āyāti yāti ca /
Aṣṭāvakragīta, 18, 94.1 supto 'pi na suṣuptau ca svapne 'pi śayito na ca /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 2.2 yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ //
BhāgPur, 1, 6, 30.1 kalpānta idam ādāya śayāne 'mbhasyudanvataḥ /
BhāgPur, 1, 9, 25.2 yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare /
BhāgPur, 2, 2, 2.2 paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ //
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 8, 23.1 mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam /
BhāgPur, 3, 17, 31.1 taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīraśaye śvabhir vṛtaḥ /
BhāgPur, 3, 19, 27.1 kṣitau śayānaṃ tam akuṇṭhavarcasaṃ karāladaṃṣṭraṃ paridaṣṭadacchadam /
BhāgPur, 3, 20, 15.1 so 'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ /
BhāgPur, 3, 20, 17.1 so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye /
BhāgPur, 3, 20, 47.1 dehena vai bhogavatā śayāno bahucintayā /
BhāgPur, 3, 21, 55.2 śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati //
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
BhāgPur, 3, 30, 17.1 śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ /
BhāgPur, 3, 31, 5.2 śete viṇmūtrayor garte sa jantur jantusambhave //
BhāgPur, 3, 32, 4.1 yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ /
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 3, 33, 4.2 viśvaṃ yugānte vaṭapattra ekaḥ śete sma māyāśiśur aṅghripānaḥ //
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 8, 66.2 śrāntaṃ śayānaṃ kṣudhitaṃ parimlānamukhāmbujam //
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 4, 25, 59.2 anu śete śayānāyāmanvāste kvacidāsatīm //
BhāgPur, 4, 25, 59.2 anu śete śayānāyāmanvāste kvacidāsatīm //
BhāgPur, 4, 26, 17.3 bhūtale niravastāre śayānāṃ paśya śatruhan //
BhāgPur, 4, 27, 4.1 śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ /
BhāgPur, 10, 3, 27.2 tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti //
BhāgPur, 11, 8, 4.2 śayāno vītanidraś ca nehetendriyavān api //
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 21, 17.2 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ //
Bhāratamañjarī
BhāMañj, 1, 759.2 bāhūpadhānā vipine yadaite 'pyatra śerate //
BhāMañj, 1, 1158.2 punaḥ saṃgṛhya yaḥ śete sa taireva prabodhyate //
BhāMañj, 5, 48.1 tau śayānaṃ dadṛśatustatra keśinisūdanam /
BhāMañj, 6, 21.1 śayānā bhūdharāścānye pārśvayostasya bhūbhṛtaḥ /
BhāMañj, 6, 401.2 śayānaṃ ratnaparyaṅke praṇanāma vilokya tam //
BhāMañj, 7, 255.2 raṇe reṇubhirākīrṇaḥ śeṣe kathamanāthavat //
BhāMañj, 8, 128.2 śayānaṃ dharmatanayaṃ dadarśa chinnakaṅkaṭam //
BhāMañj, 12, 27.1 eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 12, 51.2 sa tvamadya hataḥ śeṣe dhikkālasya durantatām //
BhāMañj, 13, 65.1 madhumatto yathā śete tathā tvaṃ kartumudyataḥ /
BhāMañj, 13, 567.1 dhiktaṃ kudeśaḥ yatrātmā na śete 'śaṅkitaḥ sukham /
BhāMañj, 13, 723.1 sukhamāste sukhaṃ śete sukhaṃ ca pratibudhyate /
BhāMañj, 13, 1061.2 jitakrodhaḥ sukhaṃ śete grastarāgādibandhanaḥ //
BhāMañj, 16, 37.1 śayānaṃ bhuvi pārtho 'pi vasudevaṃ pralāpinam /
Garuḍapurāṇa
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
GarPur, 1, 150, 9.1 kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamarhati /
GarPur, 1, 155, 7.2 niśceṣṭaḥ san avāk śete tṛtīye 'tra made sthitaḥ //
Gītagovinda
GītGov, 2, 23.1 kisalayaśayananiveśitayā ciram urasi mama eva śayānam /
Hitopadeśa
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Kathāsaritsāgara
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 6, 178.1 śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ /
KSS, 5, 3, 78.2 paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 184.1 āsīnasya śayānasya tiṣṭhato vrajato 'pi vā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 27.0 sāyaṃ kecit samāsaḥ tasya śayīteti eta saṃkṣepaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 376.0 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.3 ācārye ca śete 'gniṃ paricaret /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Rasamañjarī
RMañj, 6, 33.2 lavaṇaṃ varjayettatra śayītottānapādataḥ //
RMañj, 6, 34.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
Rasaratnasamuccaya
RRS, 14, 38.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
Skandapurāṇa
SkPur, 20, 64.1 tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā /
Ānandakanda
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 549.2 darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ //
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
Āryāsaptaśatī
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /
Āsapt, 2, 619.1 saṃvāhayati śayānaṃ yathopavījayati gṛhapatiṃ gṛhiṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 16.2, 5.0 puri śarīre śete iti vyutpattyā ya ātmā puruṣaśabdenocyate tamāha cetanetyādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 38.2 tato bhayād indramukhāśca devāḥ kṣīrodadhau yatra haristu śete //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 66.1 mañce kṣaṇaikamuttānaḥ śayītānupadhānake /
Gheraṇḍasaṃhitā
GherS, 2, 19.1 uttānaṃ śavavad bhūmau śayānaṃ tu śavāsanam /
GherS, 2, 39.1 adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām /
GherS, 2, 40.1 adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau /
GherS, 2, 41.1 adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām /
GherS, 3, 49.2 śayitā bhujagākārā sārdhatrivalayānvitā //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 31.1 prayāṇasamaye yas tu tatra śete hariṃ smaran /
Haribhaktivilāsa
HBhVil, 1, 145.2 āsīno vā śayāno vā tiṣṭhāno yatra tatra vā /
HBhVil, 2, 107.2 japtvāṣṭottarasāhasraṃ śayīta prāśya kiṃcana //
HBhVil, 2, 108.2 guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī //
HBhVil, 2, 202.2 bhakṣayitvā śayītorvyāṃ devadevasya sannidhau //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 38.2 śayānasya balopetā nāḍī sphuraṇamañcati //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
Rasārṇavakalpa
RAK, 1, 369.2 pūrvoktadolāsvedanaṃ yathā payasā ghṛtena madhunā tailena hanti śayānaṃ ca gandhakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 3.1 śete yojanasāhasram aprameyam anuttamam /
SkPur (Rkh), Revākhaṇḍa, 9, 5.2 śete yugasahasrāntaṃ kālamāviśya sārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 7.2 śayānaṃ dadṛśurdevaṃ sapatnīkaṃ vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 12, 18.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 20, 18.2 śayyopari śayānaṃ tu puruṣaṃ divyamūrdhajam //
SkPur (Rkh), Revākhaṇḍa, 20, 24.1 śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu /
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
SkPur (Rkh), Revākhaṇḍa, 108, 3.3 udadhau ca śayānasya devadevasya cakriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 4.3 śete sa bhogiśayane yoganidrāvimohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 66.1 śayānamativiśvastaṃ sahadevo vyacintayat /
Sātvatatantra
SātT, 2, 42.2 nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 8.0 antarorū asaṃvartamānaḥ śayīta //