Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Saundarānanda
Amarakośa
Harivaṃśa
Kāśikāvṛtti
Matsyapurāṇa
Kathāsaritsāgara
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 1, 4, 12.0 dāśvāṃso dāśuṣaḥ sutam iti yad āha daduṣo daduṣaḥ sutam ity eva tad āha //
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 4, 3.0 pibā sutasya rasina iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Aitareyabrāhmaṇa
AB, 1, 29, 13.0 bhadrā śaktir yajamānāya sunvata ity āśiṣam āśāste //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 4, 4, 8.0 apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 10.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 16.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 7, 5.0 svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 13.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 7.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 28.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 19, 17.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 18.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 11, 1.0 asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 36, 10.0 sutāso madhumattamā iti pāvamānīḥ śaṃsati //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 8, 9.0 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave sutaḥ //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Atharvaprāyaścittāni
AVPr, 6, 3, 9.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
AVPr, 6, 3, 9.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 96, 2.2 grāvā vaded abhi somasyāṃśūn endraṃ śikṣemendunā sutena //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 2.2 imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
AVP, 4, 38, 2.2 yau gachatho nṛcakṣasā babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 27, 6.1 asunvantam ayajamānam iccha stenasyetyāṃ taskarasyānu śikṣa /
AVP, 12, 12, 3.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya /
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
AVP, 12, 15, 6.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 6.2 ahaṃ dadhāmi draviṇā haviṣmate suprāvyā yajamānāya sunvate //
AVŚ, 6, 2, 1.1 indrāya somam ṛtvijaḥ sunotā ca dhāvata /
AVŚ, 6, 2, 3.1 sunotā somapāvne somam indrāya vajriṇe /
AVŚ, 6, 6, 1.2 sarvaṃ tam randhayāsi me yajamānāya sunvate //
AVŚ, 6, 54, 3.2 sarvaṃ taṃ randhayāsi me yajamānāya sunvate //
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
AVŚ, 7, 58, 1.1 indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau /
AVŚ, 7, 110, 3.2 indra gīrbhir na ā viśa yajamānāya sunvate //
AVŚ, 11, 1, 30.1 śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargam adhi rohayainam /
AVŚ, 18, 1, 45.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 23, 6.2 idam eva madhu sāragham ayaṃ somaḥ suto bṛhat /
BaudhŚS, 18, 12, 5.0 aśvinā pibataṃ sutam ity āśvinasya //
BaudhŚS, 18, 14, 3.0 tiṣṭhā harī kasya vṛṣā sute sacety aindravāyavasya //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 3.4 sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati /
BĀU, 6, 4, 23.1 soṣyantīm adbhir abhyukṣati /
Chāndogyopaniṣad
ChU, 3, 17, 5.1 tasmād āhuḥ soṣyaty asoṣṭeti /
ChU, 5, 12, 1.4 tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 25.0 yāvad vā sunuyur yāvad vā sunuyuḥ //
DrāhŚS, 11, 4, 25.0 yāvad vā sunuyur yāvad vā sunuyuḥ //
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
Gopathabrāhmaṇa
GB, 1, 2, 22, 7.0 tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti //
GB, 1, 2, 22, 7.0 tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti //
GB, 1, 5, 24, 15.1 ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan /
GB, 1, 5, 25, 3.1 nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre /
GB, 2, 2, 22, 5.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati //
GB, 2, 2, 22, 5.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 3, 8.0 pibā vardhasva tava ghā sutāsa iti yajati //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 6, 16, 2.0 tata uttarāḥ pāvamānīḥ śaṃsati sutāso madhumattamā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 50, 4.6 tasmād uta gāthayā śataṃ sunoti //
JUB, 1, 50, 5.6 tasmād uta kumbyayā śataṃ sunoti //
JUB, 1, 50, 6.6 tasmād uta nārāśaṃsyā śataṃ sunoti //
JUB, 1, 50, 7.6 tasmād uta raibhyā śataṃ sunoti //
Jaiminīyabrāhmaṇa
JB, 1, 92, 1.0 pavasvendo vṛṣā suta iti jane pratiṣṭhākāmaḥ pratipadaṃ kurvīta //
JB, 1, 92, 3.0 vṛṣā suta iti //
JB, 1, 154, 4.0 indrāṃ sabādha ūto yā iti bṛhad gāyantaḥ sutasome dhoro iti rathantarasāmnaḥ //
JB, 1, 161, 8.0 sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam iti //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 203, 9.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadāḥ //
JB, 1, 216, 13.0 indrāya madvane sutam iti madvatīr bhavanti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 222, 1.0 abhi tvā vṛṣabhā suta ity ārṣabham //
JB, 1, 223, 1.0 idaṃ vaso sutam andha iti gāram //
JB, 1, 226, 6.4 indraṃ some sacā sute /
JB, 1, 227, 19.0 indra suteṣu someṣv ity uṣṇiho bhavanti //
JB, 1, 228, 8.0 taṃ kutsa indra suteṣu someṣv ity anvahvayat //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 10, 2, 15.0 āgnīdhrād anugacchati sunvan //
KātyŚS, 10, 6, 16.0 upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti //
KātyŚS, 15, 5, 23.0 sunvantam ākramayan diśaḥ prācīm āroheti vācayati pratidiśaṃ yathāliṅgam //
KātyŚS, 15, 6, 17.0 avyathāyai tveti sunvann ārohati //
KātyŚS, 15, 7, 3.0 sunvantam asyām upaveśayati syonām āsīdeti //
Kāṭhakasaṃhitā
KS, 12, 10, 19.0 tam adhas sahasraśale 'sunot //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 6, 3.1 indravāyū ime sutā upa prayobhir āgatam /
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 17, 1.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
MS, 1, 3, 18, 1.2 dāśvāṃso dāśuṣaḥ sutam //
MS, 1, 3, 19, 1.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 4, 1, 18.0 tam adhaḥ śataśale 'sunot //
MS, 2, 6, 12, 1.15 prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 12, 1.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
MS, 2, 13, 9, 1.1 āyāhi suṣumā hi tā indra somaṃ pibā imam /
MS, 3, 11, 3, 1.1 samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ /
MS, 3, 11, 3, 1.3 tanūpā bhiṣajā sute 'śvinobhā sarasvatī /
MS, 3, 11, 3, 2.2 adhātām aśvinā madhu bheṣajaṃ bhiṣajā sute //
MS, 3, 11, 3, 4.1 aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
MS, 3, 11, 3, 7.2 daivyā hotārā bhiṣajā pātam indraṃ sacā sute //
MS, 3, 11, 3, 8.2 tīvraṃ parisrutā somam indrāyāsuṣuvur madam //
MS, 3, 11, 3, 9.2 indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute //
MS, 3, 11, 3, 11.2 samadhātāṃ sarasvatyā svāhendre sutaṃ madhu //
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 11, 6, 9.1 vedena rūpe vyapibat sutāsutau prajāpatiḥ /
MS, 3, 11, 7, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 6.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sunuhi bhāgadheyam /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 9, 2, 7.0 indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 21.0 indra suteṣu someṣv iti kautsam //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 10, 4.0 indram accha sutā ima itīndriyasya vīryasyāvaruddhyai //
PB, 12, 5, 3.0 ā sotā pariṣiñcateti parivatyo bhavanti //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 14, 5, 2.0 eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ //
PB, 14, 9, 1.0 adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai //
PB, 14, 10, 1.0 ka īṃ veda sute saceti satobṛhatyaḥ //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 1.1 soṣyantīm adbhir abhyukṣati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 7, 9.0 avakīrṇī trīn kṛcchrāṃś caran parīto ṣiñcatā sutam iti caturtham āvartayet //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
SVidhB, 3, 1, 6.2 āyāhi suṣumā hi ta ity etena pibet /
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 7.3 taṃ chandobhir asuvanta /
Taittirīyasaṃhitā
TS, 2, 1, 9, 1.1 varuṇaṃ suṣuvāṇam annādyaṃ nopānamat /
TS, 2, 2, 12, 13.1 suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan /
TS, 6, 5, 8, 22.0 bṛhaspatisutasya ta ity āha //
Vaitānasūtra
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 11, 1.1 āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau //
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 5, 3, 9.1 adhvaryo adribhiḥ sutaṃ somaṃ pavitra āsṛja /
VaitS, 5, 3, 12.1 āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
VaitS, 6, 1, 20.1 abhiplava āyāhi suṣumā hi ta iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 2, 33.2 sutāso madhumattamā iti pāvamānīḥ /
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 8.1 indravāyū ime sutā upa prayobhir āgatam /
VSM, 7, 9.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 31.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
VSM, 7, 33.2 dāśvāṃso dāśuṣaḥ sutam /
VSM, 7, 35.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 8, 39.2 somam indra camū sutam /
VSM, 8, 57.3 yamaḥ sūyamānaḥ /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 62.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
Vārāhagṛhyasūtra
VārGS, 14, 2.2 saṃ tvā nahyāmi prajayā dhanena saha saṃnaddhā sunuhi bhāgadheyam /
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 8, 4.1 tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti //
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 3, 3, 1.1 asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca /
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 34, 4.6 grāvā vaded abhi somasyāṃśunendraṃ śikṣemendunā sutena /
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 14.0 jātavedase sunavāma somam ity āgnimārute jātavedasyānām //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 3, 22.0 navagvāsaḥ sutasomāsa indraṃ sakhā ha yatra sakhibhir navagvair iti nividdhānayor ādye //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 4, 10.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ somam indra camūsutam /
ŚBM, 4, 6, 1, 10.2 abhy eva ṣuṇuyāt /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 1, 10.6 tasmād abhy eva ṣuṇuyād iti //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 2.0 idaṃ vaso sutam andha ityanucaraḥ //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
Ṛgveda
ṚV, 1, 2, 2.2 sutasomā aharvidaḥ //
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 4, 10.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 1, 5, 2.2 indraṃ some sacā sute //
ṚV, 1, 5, 5.1 sutapāvne sutā ime śucayo yanti vītaye /
ṚV, 1, 16, 4.1 upa naḥ sutam ā gahi haribhir indra keśibhiḥ /
ṚV, 1, 16, 4.2 sute hi tvā havāmahe //
ṚV, 1, 16, 5.1 semaṃ na stomam ā gahy upedaṃ savanaṃ sutam /
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 16, 7.2 athā somaṃ sutam piba //
ṚV, 1, 16, 8.1 viśvam it savanaṃ sutam indro madāya gacchati /
ṚV, 1, 20, 7.1 te no ratnāni dhattana trir ā sāptāni sunvate /
ṚV, 1, 21, 4.1 ugrā santā havāmaha upedaṃ savanaṃ sutam /
ṚV, 1, 28, 1.1 yatra grāvā pṛthubudhna ūrdhvo bhavati sotave /
ṚV, 1, 28, 1.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 2.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 3.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 4.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 28, 8.2 indrāya madhumat sutam //
ṚV, 1, 33, 7.2 avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ //
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 51, 13.1 adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate /
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 4.1 imam indra sutam piba jyeṣṭham amartyam madam /
ṚV, 1, 84, 5.2 sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ //
ṚV, 1, 86, 4.1 asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu /
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 99, 1.1 jātavedase sunavāma somam arātīyato ni dahāti vedaḥ /
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 103, 6.1 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam /
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 1, 132, 4.3 sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam //
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 133, 7.2 sunvāna it siṣāsati sahasrā vājy avṛtaḥ /
ṚV, 1, 133, 7.3 sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam //
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 137, 1.1 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime /
ṚV, 1, 137, 2.3 suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye //
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 1, 142, 1.2 tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe //
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 2, 11, 11.2 pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva //
ṚV, 2, 11, 20.1 asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ /
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 12, 15.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
ṚV, 2, 18, 4.2 āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ //
ṚV, 2, 19, 1.1 apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ /
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 41, 2.2 gantāsi sunvato gṛham //
ṚV, 2, 41, 4.1 ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 30, 1.1 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi /
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 40, 1.1 indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe /
ṚV, 3, 40, 2.1 indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 40, 5.1 dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam /
ṚV, 3, 42, 1.1 upa naḥ sutam ā gahi somam indra gavāśiram /
ṚV, 3, 42, 2.1 tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam /
ṚV, 3, 42, 5.1 indra somāḥ sutā ime tān dadhiṣva śatakrato /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 44, 5.2 apāvṛṇoddharibhir adribhiḥ sutam ud gā haribhir ājata //
ṚV, 3, 46, 4.2 indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti //
ṚV, 3, 47, 3.1 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 48, 1.1 sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya /
ṚV, 3, 51, 8.1 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṃ naḥ /
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 3, 51, 10.1 idaṃ hy anv ojasā sutaṃ rādhānām pate /
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 16, 1.2 tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ //
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 25, 4.2 ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām //
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 4, 31, 8.1 uta smā sadya it pari śaśamānāya sunvate /
ṚV, 4, 35, 4.2 athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya //
ṚV, 4, 35, 6.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya /
ṚV, 4, 41, 3.2 yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite //
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 46, 1.1 agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu /
ṚV, 4, 58, 9.2 yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante //
ṚV, 5, 26, 5.1 yajamānāya sunvata āgne suvīryaṃ vaha /
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 31, 12.1 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan /
ṚV, 5, 34, 1.2 sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana //
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 34, 5.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana /
ṚV, 5, 34, 6.1 vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ /
ṚV, 5, 34, 6.1 vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 40, 1.1 ā yāhy adribhiḥ sutaṃ somaṃ somapate piba /
ṚV, 5, 40, 2.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 5, 51, 4.1 ayaṃ somaś camū suto 'matre pari ṣicyate /
ṚV, 5, 51, 5.2 pibā sutasyāndhaso abhi prayaḥ //
ṚV, 5, 51, 7.1 sutā indrāya vāyave somāso dadhyāśiraḥ /
ṚV, 5, 60, 7.2 te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate //
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 5, 64, 7.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam //
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 20, 13.2 dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ //
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 6.2 sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ //
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 29, 4.1 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ /
ṚV, 6, 31, 4.2 aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni //
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 6, 42, 2.2 amatrebhir ṛjīṣiṇam indraṃ sutebhir indubhiḥ //
ṚV, 6, 42, 3.1 yadī sutebhir indubhiḥ somebhiḥ pratibhūṣatha /
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 15.1 pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ /
ṚV, 6, 44, 20.2 indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam //
ṚV, 6, 54, 6.1 pūṣann anu pra gā ihi yajamānasya sunvataḥ /
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 6, 60, 9.1 tābhir ā gacchataṃ naropedaṃ savanaṃ sutam /
ṚV, 6, 60, 15.1 indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ /
ṚV, 6, 68, 10.1 indrāvaruṇā sutapāv imaṃ sutaṃ somam pibatam madyaṃ dhṛtavratā /
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 26, 1.1 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ /
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 32, 4.1 ima indrāya sunvire somāso dadhyāśiraḥ /
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 7, 32, 8.1 sunotā somapāvne somam indrāya vajriṇe /
ṚV, 7, 33, 2.2 pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān //
ṚV, 7, 90, 1.2 vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya //
ṚV, 7, 94, 10.1 yat soma ā sute nara indrāgnī ajohavuḥ /
ṚV, 7, 97, 1.2 indrāya yatra savanāni sunve gaman madāya prathamaṃ vayaś ca //
ṚV, 7, 98, 1.2 gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan //
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 1, 19.1 indrāya su madintamaṃ somaṃ sotā vareṇyam /
ṚV, 8, 1, 22.2 sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ //
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 2, 1.1 idaṃ vaso sutam andhaḥ pibā supūrṇam udaram /
ṚV, 8, 2, 2.1 nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ /
ṚV, 8, 2, 4.1 indra it somapā eka indraḥ sutapā viśvāyuḥ /
ṚV, 8, 2, 7.1 traya indrasya somāḥ sutāsaḥ santu devasya /
ṚV, 8, 2, 7.2 sve kṣaye sutapāvnaḥ //
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 18.1 icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti /
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 3, 1.1 pibā sutasya rasino matsvā na indra gomataḥ /
ṚV, 8, 3, 6.2 indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ //
ṚV, 8, 3, 8.1 asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 4, 4.2 āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ //
ṚV, 8, 4, 13.1 ratheṣṭhāyādhvaryavaḥ somam indrāya sotana /
ṚV, 8, 4, 13.2 adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram //
ṚV, 8, 6, 21.2 tvāṃ sutāsa indavaḥ //
ṚV, 8, 6, 36.2 imam indra sutam piba //
ṚV, 8, 6, 38.2 anu suvānāsa indavaḥ //
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 7, 14.2 suvānair mandadhva indubhiḥ //
ṚV, 8, 8, 3.2 pibātho aśvinā madhu kaṇvānāṃ savane sutam //
ṚV, 8, 12, 12.2 prācī vāśīva sunvate mimīta it //
ṚV, 8, 12, 17.2 asmākam it sute raṇā sam indubhiḥ //
ṚV, 8, 12, 18.1 yad vāsi sunvato vṛdho yajamānasya satpate /
ṚV, 8, 13, 1.1 indraḥ suteṣu someṣu kratum punīta ukthyam /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 9.2 namovṛdhair avasyubhiḥ sute raṇa //
ṚV, 8, 13, 14.1 ā tū gahi pra tu drava matsvā sutasya gomataḥ /
ṚV, 8, 13, 16.1 indraṃ vardhantu no gira indraṃ sutāsa indavaḥ /
ṚV, 8, 13, 32.1 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ /
ṚV, 8, 14, 3.1 dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate /
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 10.2 yajamānāya sunvate //
ṚV, 8, 17, 12.1 śācigo śācipūjanāyaṃ raṇāya te sutaḥ /
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 31, 1.1 yo yajāti yajāta it sunavac ca pacāti ca /
ṚV, 8, 31, 5.1 yā dampatī samanasā sunuta ā ca dhāvataḥ /
ṚV, 8, 31, 16.1 na yajamāna riṣyasi na sunvāna na devayo /
ṚV, 8, 32, 13.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
ṚV, 8, 32, 21.1 atīhi manyuṣāviṇaṃ suṣuvāṃsam upāraṇe /
ṚV, 8, 32, 21.2 imaṃ rātaṃ sutam piba //
ṚV, 8, 33, 2.1 svaranti tvā sute naro vaso nireka ukthinaḥ /
ṚV, 8, 33, 2.2 kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ //
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 12.1 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara /
ṚV, 8, 34, 5.1 dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam /
ṚV, 8, 35, 7.1 hāridraveva patatho vaned upa somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 9.1 śyenāv iva patatho havyadātaye somaṃ sutam mahiṣevāva gacchathaḥ /
ṚV, 8, 35, 16.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 17.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 18.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 19.1 atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 21.1 raśmīṃr iva yacchatam adhvarāṁ upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 35, 24.1 svāhākṛtasya tṛmpataṃ sutasya devāv andhasaḥ /
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 7.1 śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 38, 4.1 juṣethāṃ yajñam iṣṭaye sutaṃ somaṃ sadhastutī /
ṚV, 8, 38, 8.1 śyāvāśvasya sunvato 'trīṇāṃ śṛṇutaṃ havam /
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 45, 26.1 apibat kadruvaḥ sutam indraḥ sahasrabāhve /
ṚV, 8, 45, 29.2 indraṃ some sacā sute //
ṚV, 8, 45, 38.1 evāre vṛṣabhā sute 'sinvan bhūry āvayaḥ /
ṚV, 8, 46, 7.2 tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 8, 50, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚV, 8, 51, 1.1 yathā manau sāṃvaraṇau somam indrāpibaḥ sutam /
ṚV, 8, 51, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 52, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 8, 59, 1.2 yajñe yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚV, 8, 61, 3.1 ā vṛṣasva purūvaso sutasyendrāndhasaḥ /
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 10.1 ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate /
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 8, 66, 2.2 ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 66, 7.2 tasmā u adya samanā sutam bharā nūnam bhūṣata śrute //
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 76, 9.1 pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu /
ṚV, 8, 76, 10.2 somam indra camū sutam //
ṚV, 8, 80, 3.1 kim aṅga radhracodanaḥ sunvānasyāvited asi /
ṚV, 8, 82, 2.1 tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ /
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 82, 6.1 indra śrudhi su me havam asme sutasya gomataḥ /
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 2.2 imaṃ jambhasutam piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam //
ṚV, 8, 92, 19.1 indrāya madvane sutam pari ṣṭobhantu no giraḥ /
ṚV, 8, 92, 20.2 indraṃ sute havāmahe //
ṚV, 8, 92, 26.1 araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi /
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 8, 94, 4.1 asti somo ayaṃ sutaḥ pibanty asya marutaḥ /
ṚV, 8, 94, 6.1 uto nv asya joṣam āṃ indraḥ sutasya gomataḥ /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 3.1 pibā somam madāya kam indra śyenābhṛtaṃ sutam /
ṚV, 8, 97, 2.2 yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau //
ṚV, 8, 97, 6.1 sa naḥ someṣu somapāḥ suteṣu śavasas pate /
ṚV, 8, 98, 5.2 indrāsi sunvato vṛdhaḥ patir divaḥ //
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 9, 1, 1.2 indrāya pātave sutaḥ //
ṚV, 9, 2, 3.1 adhukṣata priyam madhu dhārā sutasya vedhasaḥ /
ṚV, 9, 3, 9.1 eṣa pratnena janmanā devo devebhyaḥ sutaḥ /
ṚV, 9, 3, 10.2 dhārayā pavate sutaḥ //
ṚV, 9, 6, 3.1 abhi tyam pūrvyam madaṃ suvāno arṣa pavitra ā /
ṚV, 9, 6, 7.1 devo devāya dhārayendrāya pavate sutaḥ /
ṚV, 9, 6, 8.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
ṚV, 9, 6, 8.1 ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ /
ṚV, 9, 9, 1.2 suvāno yāti kavikratuḥ //
ṚV, 9, 10, 4.1 pari suvānāsa indavo madāya barhaṇā girā /
ṚV, 9, 10, 4.2 sutā arṣanti dhārayā //
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 13, 2.2 suṣvāṇaṃ devavītaye //
ṚV, 9, 13, 5.2 suvānā devāsa indavaḥ //
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
ṚV, 9, 17, 2.1 abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva /
ṚV, 9, 18, 1.1 pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ /
ṚV, 9, 24, 5.1 indo yad adribhiḥ sutaḥ pavitram paridhāvasi /
ṚV, 9, 24, 7.1 śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ /
ṚV, 9, 27, 3.1 eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ /
ṚV, 9, 28, 2.1 eṣa pavitre akṣarat somo devebhyaḥ sutaḥ /
ṚV, 9, 29, 1.1 prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā /
ṚV, 9, 30, 6.1 sunotā madhumattamaṃ somam indrāya vajriṇe /
ṚV, 9, 32, 1.2 sutā vidathe akramuḥ //
ṚV, 9, 33, 3.1 sutā indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 34, 1.1 pra suvāno dhārayā tanendur hinvāno arṣati /
ṚV, 9, 34, 2.1 suta indrāya vāyave varuṇāya marudbhyaḥ /
ṚV, 9, 34, 3.1 vṛṣāṇaṃ vṛṣabhir yataṃ sunvanti somam adribhiḥ /
ṚV, 9, 36, 1.1 asarji rathyo yathā pavitre camvoḥ sutaḥ /
ṚV, 9, 37, 1.1 sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati /
ṚV, 9, 37, 5.1 sa vṛtrahā vṛṣā suto varivovid adābhyaḥ /
ṚV, 9, 38, 6.1 eṣa sya pītaye suto harir arṣati dharṇasiḥ /
ṚV, 9, 39, 3.1 suta eti pavitra ā tviṣiṃ dadhāna ojasā /
ṚV, 9, 39, 5.1 āvivāsan parāvato atho arvāvataḥ sutaḥ /
ṚV, 9, 40, 2.1 ā yonim aruṇo ruhad gamad indraṃ vṛṣā sutaḥ /
ṚV, 9, 41, 4.2 aśvāvad vājavat sutaḥ //
ṚV, 9, 42, 2.2 dhārayā pavate sutaḥ //
ṚV, 9, 42, 6.1 goman naḥ soma vīravad aśvāvad vājavat sutaḥ /
ṚV, 9, 44, 3.1 ayaṃ deveṣu jāgṛviḥ suta eti pavitra ā /
ṚV, 9, 46, 3.1 ete somāsa indavaḥ prayasvantaś camū sutāḥ /
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 51, 2.2 sunotā madhumattamam //
ṚV, 9, 51, 4.1 tvaṃ hi soma vardhayan suto madāya bhūrṇaye /
ṚV, 9, 51, 5.1 abhy arṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ /
ṚV, 9, 52, 1.2 suvāno arṣa pavitra ā //
ṚV, 9, 58, 1.1 tarat sa mandī dhāvati dhārā sutasyāndhasaḥ /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
ṚV, 9, 61, 28.1 pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane /
ṚV, 9, 62, 4.1 asāvy aṃśur madāyāpsu dakṣo giriṣṭhāḥ /
ṚV, 9, 62, 5.1 śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ /
ṚV, 9, 62, 16.1 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat /
ṚV, 9, 62, 19.1 āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ /
ṚV, 9, 63, 3.1 suta indrāya viṣṇave somaḥ kalaśe akṣarat /
ṚV, 9, 63, 6.1 sutā anu svam ā rajo 'bhy arṣanti babhravaḥ /
ṚV, 9, 63, 10.1 parīto vāyave sutaṃ gira indrāya matsaram /
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 63, 15.1 sutā indrāya vajriṇe somāso dadhyāśiraḥ /
ṚV, 9, 65, 18.2 suṣvāṇo devavītaye //
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 9, 65, 24.2 suvānā devāsa indavaḥ //
ṚV, 9, 65, 27.1 taṃ tvā suteṣv ābhuvo hinvire devatātaye /
ṚV, 9, 66, 7.1 pra soma yāhi dhārayā suta indrāya matsaraḥ /
ṚV, 9, 66, 28.1 pra suvāna indur akṣāḥ pavitram aty avyayam /
ṚV, 9, 67, 2.1 tvaṃ suto nṛmādano dadhanvān matsarintamaḥ /
ṚV, 9, 67, 3.1 tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 67, 15.1 pari pra soma te raso 'sarji kalaśe sutaḥ /
ṚV, 9, 67, 18.1 te sutāso madintamāḥ śukrā vāyum asṛkṣata //
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 69, 9.2 sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha //
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 75, 4.1 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ /
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 79, 1.1 acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ /
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 86, 35.2 indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ //
ṚV, 9, 86, 47.2 yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi //
ṚV, 9, 87, 7.1 eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 6.2 vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran //
ṚV, 9, 91, 2.1 vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ /
ṚV, 9, 92, 1.1 pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ /
ṚV, 9, 97, 1.2 sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā //
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 9, 97, 40.2 vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ //
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 99, 7.1 sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ /
ṚV, 9, 99, 8.1 suta indo pavitra ā nṛbhir yato vi nīyase /
ṚV, 9, 100, 4.1 pari te jigyuṣo yathā dhārā sutasya dhāvati /
ṚV, 9, 100, 5.2 indrāya pātave suto mitrāya varuṇāya ca //
ṚV, 9, 100, 6.1 pavasva vājasātamaḥ pavitre dhārayā sutaḥ /
ṚV, 9, 101, 1.1 purojitī vo andhasaḥ sutāya mādayitnave /
ṚV, 9, 101, 2.1 yo dhārayā pāvakayā pariprasyandate sutaḥ /
ṚV, 9, 101, 4.1 sutāso madhumattamāḥ somā indrāya mandinaḥ /
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 9, 101, 11.1 suṣvāṇāso vy adribhiś citānā gor adhi tvaci /
ṚV, 9, 101, 13.1 pra sunvānasyāndhaso marto na vṛta tad vacaḥ /
ṚV, 9, 103, 6.1 pari saptir na vājayur devo devebhyaḥ sutaḥ /
ṚV, 9, 105, 3.2 ayaṃ devebhyo madhumattamaḥ sutaḥ //
ṚV, 9, 105, 4.1 goman na indo aśvavat sutaḥ sudakṣa dhanva /
ṚV, 9, 106, 1.1 indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ /
ṚV, 9, 106, 2.1 ayam bharāya sānasir indrāya pavate sutaḥ /
ṚV, 9, 106, 9.1 ā naḥ sutāsa indavaḥ punānā dhāvatā rayim /
ṚV, 9, 107, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 107, 2.2 sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram //
ṚV, 9, 107, 3.1 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ //
ṚV, 9, 107, 8.1 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām /
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 107, 17.1 indrāya pavate madaḥ somo marutvate sutaḥ /
ṚV, 9, 108, 7.1 ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam /
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 9, 108, 13.1 sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 15.1 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya //
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 109, 18.1 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 9, 111, 1.2 dhārā sutasya rocate punāno aruṣo hariḥ /
ṚV, 9, 112, 1.2 takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava //
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 15, 3.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
ṚV, 10, 24, 1.1 indra somam imam piba madhumantaṃ camū sutam /
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 35, 2.2 anāgāstvaṃ sūryam uṣāsam īmahe bhadraṃ somaḥ suvāno adyā kṛṇotu naḥ //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 42, 5.1 dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān /
ṚV, 10, 42, 8.2 nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam //
ṚV, 10, 43, 8.2 sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate //
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 48, 5.2 somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana //
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 76, 6.1 bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā /
ṚV, 10, 76, 7.1 sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te /
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 23.1 parśur ha nāma mānavī sākaṃ sasūva viṃśatim /
ṚV, 10, 94, 8.2 ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire //
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 94, 14.2 vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 6.1 upa brahmāṇi harivo haribhyāṃ somasya yāhi pītaye sutasya /
ṚV, 10, 105, 1.2 dīrghaṃ sutaṃ vātāpyāya //
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 4.2 gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva //
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 125, 2.2 ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
ṚV, 10, 175, 1.2 dhūrṣu yujyadhvaṃ sunuta //
ṚV, 10, 175, 4.2 yajamānāya sunvate //
Ṛgvedakhilāni
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 4, 8.1 bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ /
ṚVKh, 1, 4, 8.1 bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ /
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 6, 1.2 yajñe yajñe hi savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ //
ṚVKh, 1, 7, 2.1 asya pājasaḥ pibataṃ sutasya vāreṣṭhāvyāḥ paripūtasya vṛṣṇaḥ /
ṚVKh, 1, 9, 2.1 yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu /
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
ṚVKh, 2, 13, 4.2 mā tvā somasya barbṛhat sutasya madhumattamaḥ //
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚVKh, 3, 2, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚVKh, 3, 3, 1.1 yathā manau sāṃvaraṇaṃ somam indrāpibaḥ sutam /
ṚVKh, 3, 3, 10.2 asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ //
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚVKh, 3, 4, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 3, 22, 10.3 asāvi somaḥ puruhūta tubhyam //
ṚVKh, 4, 2, 5.2 sahasrasaṃmitāṃ durgāṃ jātavedase sunavāma somam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 74.0 sasūveti nigame //
Mahābhārata
MBh, 1, 165, 44.3 apibacca sutaṃ somam indreṇa saha kauśikaḥ /
MBh, 3, 133, 24.3 vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam //
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
MBh, 14, 10, 17.3 svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva //
MBh, 14, 10, 21.3 śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā //
Saundarānanda
SaundĀ, 2, 31.1 dānairajasravipulaiḥ somaṃ viprān asūṣavat /
SaundĀ, 2, 31.2 rājadharmasthitatvācca kāle sasyam asūṣavat //
Amarakośa
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
Harivaṃśa
HV, 24, 8.2 akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Matsyapurāṇa
MPur, 93, 46.2 jātavedase sunavāma durgāmantro'yamucyate //
Kathāsaritsāgara
KSS, 5, 3, 179.2 tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 121.0 asmai sunvate yajamānāya pinvasveti yajamānāyaivaitām āśiṣam āśāste //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 15, 15, 13.1 yam aśvinā namucāv āsure dadhi sarasvaty asunod indriyāya /