Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śukasaptati
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 27, 2.0 tām anukṛtim askannāṃ vatsatarīm ājanti somakrayaṇīṃ tayā somaṃ rājānāṃ krīṇanti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
Atharvaprāyaścittāni
AVPr, 1, 3, 4.0 atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 10.0 yan me skannam ity etayarcā //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 13.0 anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt //
AVPr, 4, 1, 24.0 barhiṣi skanne nādriyeta //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 11.0 chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt //
AVPr, 4, 3, 12.0 prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 5, 5, 6.0 pṛṣadājyaṃ cet skannaṃ skannā dyaur ity abhimantrya //
AVPr, 5, 5, 6.0 pṛṣadājyaṃ cet skannaṃ skannā dyaur ity abhimantrya //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 6, 2, 7.1 vasatīvarīś cet skandeyuḥ pṛthivī vibhūvarīti cālyakaṃ cety āvṛtte /
Atharvaveda (Paippalāda)
AVP, 12, 4, 5.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVP, 12, 9, 10.1 vaśām askandad ṛṣabhas tiṣṭhantīm adhi tantuṣu /
Atharvaveda (Śaunaka)
AVŚ, 5, 25, 8.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVŚ, 10, 10, 16.2 aśvaḥ samudro bhūtvādhy askandad vaśe tvā //
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati //
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 3, 3.0 tām asyekṣamāṇasya svayaṃ reto 'skandat //
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 12, 8.0 yas te drapsa skandatīti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 1.2 sa ūrmir ūrmim askandat /
Jaiminīyabrāhmaṇa
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 53, 5.0 yadā vai skandaty atha dhīyate //
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 53, 10.0 puruṣād retaḥ skandati paśubhyaḥ //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 11.0 yatraiva skandet tad upaviśet //
JB, 1, 60, 5.0 no vā evaṃvido 'gnihotraṃ duhyamānaṃ skandati //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 9, 20.0 ā māskān saha prajayā rāyaspoṣeṇendriyaṃ me vīryaṃ mā nirvadhīr ity ātmānaṃ pratyabhimṛśati //
Kauśikasūtra
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
Khādiragṛhyasūtra
KhādGS, 2, 5, 13.0 nāsya kāme retaḥ skandet //
Kāṭhakasaṃhitā
KS, 6, 3, 28.0 skannaṃ vāva tat pari ced ākaroti //
KS, 6, 3, 33.0 tad asyāskannaṃ bhavati //
KS, 6, 3, 39.0 yady adhiśrīyamāṇaṃ yady adhiśritaṃ skanded anyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 43.0 yatra skandet tad apo ninayet //
KS, 19, 4, 12.0 na hi yajñe yajñas skandati //
KS, 20, 5, 29.0 drapsaś caskandety abhimṛśati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.16 drapsas te divaṃ mā skān /
MS, 1, 4, 9, 1.0 devān janam agan yajña iti skannam abhimantrayeta //
MS, 1, 4, 9, 2.0 janaṃ vā etad yajñasya gacchati yat skandati //
MS, 1, 4, 12, 57.0 yām abrāhmaṇaḥ prāśnāti sā skannāhutiḥ //
MS, 1, 4, 12, 64.0 iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham //
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 4, 13, 5.0 atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ //
MS, 1, 4, 13, 5.0 atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ //
MS, 1, 4, 13, 27.0 atha yasyāhutir bahiṣparidhi skandati sā vai jīvanaḍ āhutiḥ //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 7.0 yatra skandet tad apo ninayet //
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 8, 3, 28.0 na tu skannasya prāyaścittir asti //
MS, 1, 8, 3, 37.0 tad āhuḥ skandati vā etat //
MS, 1, 8, 3, 38.0 yarhi vā etad dohanāt paryākriyate tarhi skannam //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 7, 15, 4.1 drapsaś caskanda /
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.2 ararus te divaṃ mā skān /
TS, 1, 6, 8, 10.0 askannahavir bhavati ya evaṃ veda //
TS, 5, 2, 7, 23.1 drapsaś caskandety abhimṛśati //
TS, 6, 2, 5, 41.0 yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 4, 5, 19.0 askannaṃ hi tad yad yajñasya saṃsthitasya skandati //
TS, 6, 4, 5, 19.0 askannaṃ hi tad yad yajñasya saṃsthitasya skandati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 11.0 vipruṣaḥ svāhā dyāvāpṛthivībhyām iti skannān //
Vaitānasūtra
VaitS, 3, 6, 14.1 yatra vijānāti brahmant somo 'skan iti tam etayālabhyābhimantrayate /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 6, 16.8 yan me skannam iti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 26.6 drapsas te dyāṃ mā skan /
VSM, 2, 8.1 askannam adya devebhya ājyaṃ saṃbhriyāsam /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 29.1 hutaḥ stoka iti skannaprāyaścittaṃ japati //
VārŚS, 1, 2, 4, 32.1 svāhā dyāvāpṛthivībhyām iti skannaprāyaścittaṃ japati //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
Āpastambaśrautasūtra
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 27, 1.1 drapsaś caskandety āsye /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.1 sa skannamabhimṛśati /
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 4, 5, 7, 7.1 atha yadi skandet tad adbhir upaninayet /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.1 yathā vai haviṣo 'hutasya skandet /
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.2 mekhale 'skannam acchinnaṃ saṃtanuṣva vrataṃ mama /
Ṛgveda
ṚV, 5, 52, 3.1 te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ /
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 181, 3.1 te 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 11.2 tathā hāsya yajño 'skannaḥ svagākṛto bhavatīti //
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
Carakasaṃhitā
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Mahābhārata
MBh, 1, 57, 39.3 skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ //
MBh, 1, 57, 40.1 pratijagrāha mithyā me na skanded reta ityuta /
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 69.27 skandaḥ skannena śuklena jātaḥ śaravaṇe purā /
MBh, 1, 57, 89.1 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata /
MBh, 1, 121, 4.3 tato 'sya retaścaskanda tad ṛṣir droṇa ādadhe /
MBh, 1, 154, 4.3 hṛṣṭasya retaścaskanda tad ṛṣir droṇa ādadhe //
MBh, 3, 214, 16.1 tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam /
MBh, 3, 214, 16.2 ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ //
MBh, 9, 37, 30.3 sarasvatyāṃ mahārāja caskande vīryam ambhasi //
MBh, 9, 43, 6.1 tejo māheśvaraṃ skannam agnau prapatitaṃ purā /
MBh, 9, 47, 57.2 bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ /
MBh, 9, 50, 9.2 retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā //
MBh, 9, 50, 13.1 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 85, 11.1 skannamātraṃ ca tacchukraṃ sruveṇa pratigṛhya saḥ /
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
Manusmṛti
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
Rāmāyaṇa
Rām, Bā, 36, 26.1 teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave /
Rām, Bā, 36, 27.1 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 26, 51.2 skannatvād vātapittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet //
AHS, Utt., 36, 52.1 askanne viṣavegāddhi mūrchāyamadahṛddravāḥ /
AHS, Utt., 36, 53.1 skanne tu rudhire sadyo viṣavegaḥ praśāmyati /
Harivaṃśa
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
Kūrmapurāṇa
KūPur, 2, 29, 35.1 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
Liṅgapurāṇa
LiPur, 1, 90, 17.2 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi //
LiPur, 1, 90, 18.2 divā skannasya viprasya prāyaścittaṃ vidhīyate //
LiPur, 1, 90, 19.2 rātrau skannaḥ śuciḥ snātvā dvādaśaiva tu dhāraṇā //
LiPur, 2, 18, 19.2 skandate 'sya yataḥ śukraṃ tathā śukram apaiti ca //
Matsyapurāṇa
MPur, 50, 10.1 skannaṃ retaḥ satyadhṛterdṛṣṭvā cāpsarasaṃ jale /
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
Suśrutasaṃhitā
Su, Ka., 5, 51.1 dahyāt tatra viṣaṃ skannaṃ bhūyo vegāya kalpate /
Su, Utt., 13, 10.2 raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam //
Viṣṇupurāṇa
ViPur, 2, 6, 29.1 divā svapneṣu skandante ye narā brahmacāriṇaḥ /
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
Yājñavalkyasmṛti
YāSmṛ, 1, 317.1 askannam avyathaṃ caiva prāyaścittair adūṣitam /
YāSmṛ, 3, 278.1 yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet /
Śukasaptati
Śusa, 11, 21.2 caskanda retastasyāpi bālakhilyās tadudbhavāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 354.0 [... au1 letterausjhjh] yasya mahāvīraḥ pravṛjyamānas skandet //
KaṭhĀ, 3, 4, 356.0 askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya //