Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 1, 2, 16.1 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ /
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 228, 26.2 pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ //
MBh, 3, 268, 6.2 babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ //
MBh, 4, 30, 8.2 rathanāgāśvakalilāṃ pattidhvajasamākulām //
MBh, 4, 36, 10.2 rathanāgāśvakalilāṃ pattidhvajasamākulām /
MBh, 4, 56, 12.1 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam /
MBh, 5, 149, 61.2 pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ //
MBh, 6, 43, 4.2 pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ //
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 46, 18.2 karotyasukaraṃ karma gajāśvarathapattiṣu //
MBh, 6, 51, 1.3 rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye //
MBh, 6, 53, 13.1 pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ /
MBh, 6, 53, 13.1 pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ /
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 65, 6.2 rathinaḥ pattayaścaiva dantinaḥ sādinastathā //
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 71, 25.1 rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ /
MBh, 6, 71, 25.1 rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ /
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 6, 86, 74.1 tathā pattirathaughāśca hayāśca bahavo raṇe /
MBh, 6, 89, 21.2 rathāśvagajapattīnāṃ padanemisamuddhatam //
MBh, 7, 7, 19.2 vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu //
MBh, 7, 14, 34.2 sanāgarathapattyaśvāḥ samakampanta māriṣa //
MBh, 7, 18, 32.2 pattayaśchinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ //
MBh, 7, 19, 8.2 gajāśvarathapattyaughāstasthuḥ śatasahasraśaḥ //
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 71.2 saṃsaktāḥ samadṛśyanta pattayaścāpi pattibhiḥ //
MBh, 7, 31, 71.2 saṃsaktāḥ samadṛśyanta pattayaścāpi pattibhiḥ //
MBh, 7, 31, 73.1 tato hatā nararathavājikuñjarair anekaśo dviparathavājipattayaḥ /
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 31, 73.2 gajair gajā rathibhir udāyudhā rathā hayair hayāḥ pattigaṇaiśca pattayaḥ //
MBh, 7, 35, 16.2 hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ //
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 63, 22.2 rathāśvagajapattyoghair droṇena vihitaḥ svayam //
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 64, 59.2 sādino rathinaścaiva pattayaścārjunārditāḥ //
MBh, 7, 66, 20.1 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ /
MBh, 7, 68, 47.1 pattyaśvarathanāgaiśca pracchannakṛtasaṃkramām /
MBh, 7, 83, 28.2 hayāśca bahavo rājan pattayaśca tathā punaḥ /
MBh, 7, 85, 77.1 nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ /
MBh, 7, 89, 36.1 pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ /
MBh, 7, 95, 8.2 pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām //
MBh, 7, 97, 17.2 abhyadravanta śaineyam asaṃkhyeyāśca pattayaḥ //
MBh, 7, 97, 41.2 śabdena prādravan rājan gajāśvarathapattayaḥ //
MBh, 7, 128, 7.1 pattayaśca mahābāho śataśaḥ śastrapāṇayaḥ /
MBh, 7, 131, 86.2 ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ //
MBh, 7, 144, 31.1 pattīnāṃ dravatāṃ caiva padaśabdena medinī /
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 7, 162, 10.2 patatāṃ patitānāṃ ca pattyaśvarathahastinām //
MBh, 8, 4, 48.1 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca /
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 8, 8, 18.2 pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ //
MBh, 8, 8, 20.1 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ /
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 12, 42.2 alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ //
MBh, 8, 13, 1.3 rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām //
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 14, 19.1 uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ /
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 15, 6.1 tad udīrṇarathāśvaṃ ca pattipravarakuñjaram /
MBh, 8, 15, 16.1 rathadviradapattyaśvān ekaḥ pramathase bahūn /
MBh, 8, 16, 35.2 pattibhiś ca samāplutya dviradāḥ syandanās tathā //
MBh, 8, 16, 36.2 aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ /
MBh, 8, 16, 36.3 sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate //
MBh, 8, 21, 17.2 sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam //
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 21, 33.1 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam /
MBh, 8, 31, 16.1 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ /
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 31, 52.1 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 33, 1.3 rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ //
MBh, 8, 33, 4.2 abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave //
MBh, 8, 33, 47.2 hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ //
MBh, 8, 33, 53.2 prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ //
MBh, 8, 33, 58.2 pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ //
MBh, 8, 33, 58.2 pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ //
MBh, 8, 35, 30.1 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān /
MBh, 8, 36, 5.3 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā //
MBh, 8, 36, 5.3 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā //
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 40, 71.1 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ /
MBh, 8, 40, 73.1 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ /
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
MBh, 8, 43, 6.1 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ /
MBh, 8, 44, 10.1 rathanāgāśvakalilaṃ pattidhvajasamākulam /
MBh, 8, 51, 69.1 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān /
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 55, 7.1 chatrāṇi vālavyajanāni ketūn aśvān rathān pattigaṇān dvipāṃś ca /
MBh, 8, 55, 11.1 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ /
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 63, 42.2 īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 65, 30.3 sahasram aśvāṃś ca punaś ca sādīn aṣṭau sahasrāṇi ca pattivīrān //
MBh, 9, 3, 6.1 raṇe vinihatānnāgān dṛṣṭvā pattīṃśca māriṣa /
MBh, 9, 7, 3.1 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ /
MBh, 9, 7, 39.2 daśa cāśvasahasrāṇi pattikoṭī ca bhārata //
MBh, 9, 8, 14.2 pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca //
MBh, 9, 10, 23.1 dviradās turagāścārtāḥ pattayo rathinastathā /
MBh, 9, 10, 27.1 tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ /
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 23, 51.1 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ /
MBh, 9, 25, 33.1 hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ /
MBh, 9, 28, 21.3 pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ //
MBh, 12, 121, 43.1 hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca /