Occurrences

Mahābhārata
Hitopadeśa

Mahābhārata
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 71, 25.1 rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ /
MBh, 6, 71, 25.1 rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ /
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 7, 31, 71.2 saṃsaktāḥ samadṛśyanta pattayaścāpi pattibhiḥ //
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 16, 35.2 pattibhiś ca samāplutya dviradāḥ syandanās tathā //
MBh, 8, 16, 36.2 aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ /
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 33, 58.2 pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ //
MBh, 8, 40, 73.1 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ /
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 63, 42.2 īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ //
Hitopadeśa
Hitop, 3, 151.4 vigrahaḥ karituraṅgapattibhir no kadāpi bhavatān mahībhujām /