Occurrences

Gheraṇḍasaṃhitā

Gheraṇḍasaṃhitā
GherS, 1, 24.1 nābhimagnajale sthitvā śaktināḍīṃ vimarjayet /
GherS, 2, 22.1 udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ /
GherS, 2, 36.2 tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṃ viduḥ //
GherS, 3, 9.1 yatra yatra sthito yogī sarvakāryeṣu sarvadā /
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
GherS, 3, 52.2 gopanīyagṛhe sthitvā śakticālanam abhyaset //
GherS, 3, 60.1 nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā /
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 3, 88.1 kaṇṭhamagnajale sthitvā nāsābhyāṃ jalam āharet /
GherS, 3, 90.1 virale nirjane deśe sthitvā caikāgramānasaḥ /
GherS, 3, 91.1 yatra yatra sthito yogī sukham atyantam aśnute /
GherS, 4, 13.1 pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ /
GherS, 4, 14.2 saṃchādya nirmale sattve sthito yuñjīta yogavit //
GherS, 5, 91.1 tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
GherS, 6, 16.1 jīvātmā tiṣṭhati tatra pradīpakalikākṛtiḥ /
GherS, 6, 17.1 nābhimūle sthitaṃ sūrya [... au6 Zeichenjh] /