Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 112.1 bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ /
RArṇ, 2, 118.0 yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati //
RArṇ, 3, 3.2 yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe //
RArṇ, 3, 8.2 kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati //
RArṇ, 3, 12.2 anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati //
RArṇ, 3, 18.1 aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī /
RArṇ, 4, 27.2 mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 21.2 sthitaṃ taddravatāṃ yāti nirleparasasannibham //
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 114.2 jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //
RArṇ, 6, 125.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RArṇ, 6, 129.1 yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /
RArṇ, 6, 130.2 vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam //
RArṇ, 7, 121.2 prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //
RArṇ, 8, 5.1 aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /
RArṇ, 8, 9.2 mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 140.1 mūṣāmadhyasthite tasmin punastenaiva jārayet /
RArṇ, 11, 202.2 śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //
RArṇ, 11, 204.2 agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //
RArṇ, 11, 208.2 haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //
RArṇ, 12, 28.2 tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //
RArṇ, 12, 62.2 same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //
RArṇ, 12, 68.3 dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //
RArṇ, 12, 75.2 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //
RArṇ, 12, 76.2 kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //
RArṇ, 12, 77.1 pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /
RArṇ, 12, 83.0 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 152.1 sā sthitā gomatītīre gaṅgāyām arbude girau /
RArṇ, 13, 13.2 mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ //
RArṇ, 15, 53.1 tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 62.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 177.2 rasasya pariṇāmāya mahadagnisthito bhavet //
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //
RArṇ, 18, 44.3 tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ //
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
RArṇ, 18, 175.1 sarvāṃstānekataḥ kṛtvā mūṣāmadhye sthitān dhamet /
RArṇ, 18, 198.2 vaktre sthitamidaṃ golaṃ cāmaratāpradāyakam //
RArṇ, 18, 210.2 śaṅkhatvacavinirmukto jīvitaireva tiṣṭhati //