Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 4.2 sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ //
LAS, 1, 5.1 sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha /
LAS, 1, 6.1 ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ /
LAS, 1, 37.2 adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam //
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.44 evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaś caryābhūmau sthitaḥ /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 2, 18.2 sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet //
LAS, 2, 51.2 kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ //
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 134.2 yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ //
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /