Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 14.1 yathāśmani sthitaṃ toyaṃ mārutārkaḥ praṇāśayet /
BaudhDhS, 1, 3, 38.1 dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet //
BaudhDhS, 1, 5, 11.1 vāgyatas tiṣṭhet //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 10, 26.2 atiṣṭhad bhrūṇahā koṭyāṃ vārddhuṣiḥ samakampata //
BaudhDhS, 2, 7, 10.1 evam eva prātaḥ prāṅmukhas tiṣṭhan //
BaudhDhS, 2, 15, 6.2 ācāmati ca yas tiṣṭhan na sa tena samṛdhyata iti //
BaudhDhS, 2, 17, 27.1 athāntarvedi tiṣṭhan /
BaudhDhS, 4, 5, 19.1 aṣṭāvaṣṭau māsam ekaṃ piṇḍān madhyaṃdine sthite /
BaudhDhS, 4, 5, 30.2 rātrau jalasthito vyuṣṭaḥ prājāpatyena tat samam //
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
BaudhDhS, 4, 8, 7.1 jñāyate cāmarair dyusthaiḥ puṇyakarmeti bhūsthitaḥ /