Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 9.0 athātraiva tiṣṭhann ādityam upatiṣṭhate //
ŚāṅkhĀ, 2, 17, 10.0 bṛhatīsampannam iti tveva sthitam //
ŚāṅkhĀ, 4, 4, 10.0 abhivātād vā tiṣṭhet sambhāṣamāṇaḥ //
ŚāṅkhĀ, 6, 19, 17.0 piṅgalasyāṇimnyas tiṣṭhanti śuklasya kṛṣṇasya pītasya lohitasya ca //
ŚāṅkhĀ, 8, 4, 2.0 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 2, 14.0 sa yathā mahān vṛkṣa ārdra upasiktamūlas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 2, 14.0 sa yathā mahān vṛkṣa ārdra upasiktamūlas tiṣṭhed evaṃ haiva sa tasthau //