Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 1, 97.2 suptaṃ pramattaṃ viṣamasthitaṃ vā rakṣanti puṇyāni purākṛtāni //
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
ŚTr, 2, 53.1 madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam /
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
ŚTr, 3, 39.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham /
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 44.1 yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpyekastadanu bahavastatra naiko 'pi cānte /
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /