Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 22.0 sa te māsthāt iti paścāt prāñcam upagūhati //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 2, 2, 28.0 tiṣṭhann āsīnaḥ prahvo vā yathānyāyam //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 8, 26.0 śamitaiṣa uttarato hṛdayaśūlaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 9, 23.0 pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 11, 17.2 bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 23, 6.1 athainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati /
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 18, 10, 11.0 uttarata etad dhūpāyitaṃ śataṃ tiṣṭhati rathaś ca //
BaudhŚS, 18, 14, 3.0 tiṣṭhā harī kasya vṛṣā sute sacety aindravāyavasya //