Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 13, 3.0 atraiva tiṣṭhann itarau //
ŚāṅkhŚS, 5, 6, 2.3 ity antareṇa vartmanī tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 6, 7.0 agreṇāhavanīyaṃ dakṣiṇā tiṣṭhann āgan deva iti paridhāya //
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 13, 4.0 pretāṃ yajñasyeti tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 13, 11.0 yatra tiṣṭhan prathamām anvavocat tat sthitvotsṛjyate //
ŚāṅkhŚS, 5, 13, 11.0 yatra tiṣṭhan prathamām anvavocat tat sthitvotsṛjyate //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 5, 15, 7.0 adhvaryū saṃmṛśya tiṣṭhati //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 6, 2, 1.0 mahārātre prātaranuvākāyāmantrito 'greṇāgnīdhrīyaṃ dhiṣṇyaṃ tiṣṭhan prapado japati //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //