Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 10, 1, 12.0 cātvālam upasthāyottareṇāgnīdhrīyaṃ gatvā paścāt tiṣṭhantaḥ //
DrāhŚS, 10, 1, 19.0 tasyaiva pathāt tiṣṭhanta iti śāṇḍilyaḥ //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 11, 3, 4.0 dakṣiṇena mārjālīyam aryo 'ntarvedi dakṣiṇāmukhas tiṣṭhet //
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 12, 1, 7.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihiteṣv apa upaspṛśyānavekṣaṃ pratyāvrajet //
DrāhŚS, 13, 2, 12.0 tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 13, 2, 13.1 hute tiṣṭhanto japeyuḥ /
DrāhŚS, 13, 3, 2.0 tiṣṭhann iti śāṇḍilyaḥ //
DrāhŚS, 14, 1, 10.0 prāyaṇīyāyāṃ saṃsthitāyāṃ pūrveṇa patnīśālāṃ tiṣṭhed ābhihomāt padasya rājakrayaṇyāḥ //
DrāhŚS, 14, 1, 16.0 vimukte cāntareṇa somavahanaṃ patnīśālāṃ ca dakṣiṇenotkramya tiṣṭhed dīkṣitaśced ā rājño 'vaharaṇāt //
DrāhŚS, 14, 2, 7.0 subrahmaṇyāsvāhūyamānāsu dakṣiṇotkramya tiṣṭhed dīkṣitaś cet //
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 14, 4, 3.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsv apa upaspṛśyānapekṣaṃ pratyāvrajet //
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
DrāhŚS, 14, 4, 14.0 nidhīyamānasya dakṣiṇataḥ sthitvā nihite dakṣiṇā bahirvedi yajuṣopaviśet //
DrāhŚS, 15, 1, 11.0 tiṣṭhediti śāṇḍilyaḥ //
DrāhŚS, 15, 2, 4.0 vasatīvarīṣu parihriyamāṇāsu dakṣiṇotkramya tiṣṭhed adīkṣitaś ced ā tāsāṃ pariharaṇāt //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //