Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Ṛtusaṃhāra

Atharvaveda (Paippalāda)
AVP, 4, 37, 5.0 sahasrākṣau vṛtrahaṇā huve vāṃ dūrehetī svanannemī ugrau //
Ṛgveda
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 8, 1, 32.2 eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ //
Buddhacarita
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
Mahābhārata
MBh, 6, 90, 45.3 śaṅkhadundubhighoṣāśca samantāt sasvanur bhṛśam //
MBh, 7, 85, 36.1 pūrito vāsudevena śaṅkharāṭ svanate bhṛśam /
MBh, 7, 165, 12.2 rathāḥ svananti cātyarthaṃ hayāścāśrūṇyavāsṛjan //
Rāmāyaṇa
Rām, Yu, 17, 15.1 yasya lāṅgūlaśabdena svanantīva diśo daśa /
Rām, Yu, 46, 13.1 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām /
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Utt, 28, 43.2 yasya visphāraghoṣeṇa svananti sma diśo daśa //
Saundarānanda
SaundĀ, 7, 11.2 lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda //
Amarakośa
AKośa, 2, 210.1 veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 23, 5.1 bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 36.1 svananti parivādinyas tāḍitā nāradādibhiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /