Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
Aitareyabrāhmaṇa
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 5, 22, 6.0 te tataḥ sarpanti //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 20, 4.0 sa yat tatra yācita uttarāṃ sarpaty oṃ tathā dadāmīti haiva tad āha //
Atharvaprāyaścittāni
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
AVPr, 6, 5, 6.0 evaṃ sarveṣāṃ vicchinnānāṃ sarpatām ekaikasmin kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 64, 3.1 māpa sṛpo mā parā sṛpo mānyatrāsman manas kṛthāḥ /
AVP, 1, 96, 4.1 duhāṃ me dyauḥ pṛthivī payo 'jagaro mā sodako 'bhi vi sarpatu /
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 4.1 śucā viddhā vyoṣayā śuṣkāsyābhi sarpa mā /
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ //
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 6, 134, 2.1 adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā mot sṛpat /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 11, 1, 17.1 śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ /
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 2.0 dakṣiṇasya havirdhānasyādho'dho 'kṣaṃ sarpeyuḥ //
BaudhŚS, 16, 9, 3.0 etena ha vai sarpāḥ sasṛpuḥ //
BaudhŚS, 16, 9, 6.0 vaṣaṭkārapathenaiva sarpeyuḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 9, 10.0 te 'dhvaryupathenaiva sarpanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.9 mātā jaghanyā sarpati grāme vidhuram icchantī svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 22.9 tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti /
Chāndogyopaniṣad
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 8, 6, 2.2 amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ /
ChU, 8, 6, 2.3 ābhyo nāḍībhyaḥ pratāyante te 'muṣminn āditye sṛptāḥ //
ChU, 8, 6, 3.2 āsu tadā nāḍīṣu sṛpto bhavati /
Gopathabrāhmaṇa
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 2, 2, 16, 6.0 apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 10.1 namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasada iti sarpasṛpte //
Jaiminīyabrāhmaṇa
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 16.0 brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati //
JB, 1, 83, 1.0 araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 84, 1.0 adhvaryuḥ prastaraṃ haran sarpati //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 2.0 saṃtatāḥ sarpanti //
JB, 1, 85, 5.0 prāvabhrā iva sarpanti //
JB, 1, 85, 9.0 adhvaryuḥ prathamaḥ sarpati prāṇo yajñasya //
JB, 1, 85, 11.0 prastotā dvitīyaḥ sarpati mukhaṃ sāmnaḥ //
JB, 1, 85, 13.0 udgātā tṛtīyaḥ sarpati sarvadevatyaḥ prajāpatiḥ //
JB, 1, 85, 15.0 pratihartā caturthaḥ sarpati turīyaṃ sāmnaḥ //
JB, 1, 85, 17.0 yajamānaḥ pañcamaḥ sarpati //
JB, 1, 86, 1.0 brahmā ṣaṣṭhaḥ sarpati //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 86, 6.0 prastaraṃ harantaḥ sarpanti //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 1.0 apa upaspṛśya saṃtatāḥ sarpanti //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 10, 7.0 ta udañco bahiṣpavamānāya sarpanti //
JaimŚS, 10, 8.0 sarpatsv adhvaryum anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti //
Kauśikasūtra
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
Kāṭhakasaṃhitā
KS, 11, 8, 51.0 yad asarpa iti //
KS, 20, 1, 1.0 apeta vīta vi ca sarpatāta iti devayajanam adhyavasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 5, 39.0 yad asarpat tat sarpiḥ //
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Pañcaviṃśabrāhmaṇa
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.7 apeta vīta vi ca sarpatātaḥ /
Taittirīyasaṃhitā
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
Vaitānasūtra
VaitS, 3, 11, 10.1 preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 13.1 te dakṣiṇasya havirdhānasyādho 'dho 'kṣam sarpanti /
ŚBM, 4, 6, 9, 13.3 atichandasā sarpanti /
ŚBM, 4, 6, 9, 13.6 tasmād atichandasā sarpanti //
ŚBM, 4, 6, 9, 14.1 te sarpanti /
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Ṛgveda
ṚV, 8, 17, 7.2 pra soma indra sarpatu //
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
Carakasaṃhitā
Ca, Sū., 17, 38.2 marmaikadeśe te jātāḥ sarpanto bhakṣayanti ca //
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Mahābhārata
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 4, 36, 5.2 sarpamāṇam ivākāśe vanaṃ bahulapādapam //
MBh, 4, 36, 6.1 dadṛśe pārthivo reṇur janitastena sarpatā /
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 5, 106, 5.1 hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam /
MBh, 6, 88, 28.2 rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva //
MBh, 8, 36, 3.1 gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām /
MBh, 12, 61, 18.1 khādann eko japann ekaḥ sarpann eko yudhiṣṭhira /
Rāmāyaṇa
Rām, Ay, 53, 5.1 na ca sarpanti sattvāni vyālā na prasaranti ca /
Amaruśataka
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 6.2 sarpann ūrdhvam adhas tiryag yathāsvaṃ janayed gadān //
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
AHS, Nidānasthāna, 13, 61.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
AHS, Nidānasthāna, 14, 47.1 kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
AHS, Utt., 19, 4.2 kīṭikā iva sarpantīr manyate parito bhruvau //
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 160.1 uttīrṇasyaiva jaladher velārodhāsi sarpataḥ /
Kirātārjunīya
Kir, 4, 8.2 cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā //
Kir, 16, 45.2 vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām //
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kūrmapurāṇa
KūPur, 1, 39, 36.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
Liṅgapurāṇa
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 54, 20.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
LiPur, 1, 54, 29.1 gaṇo munijyotiṣāṃ tu manasā tasya sarpati /
LiPur, 1, 55, 81.2 haritairakṣarairaśvaiḥ sarpate 'sau divākaraḥ //
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
Matsyapurāṇa
MPur, 124, 26.2 dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati //
MPur, 124, 33.2 evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati //
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 125, 50.2 tenāsau taraṇirdevo nabhasaḥ sarpate divam //
MPur, 126, 27.2 sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca //
MPur, 126, 40.2 tatra tairakramairaśvaiḥ sarpate'sau dinakṣaye //
MPur, 127, 4.3 sarpate'sau kumāro vai ṛjuvakrānuvakragaḥ //
MPur, 138, 37.2 nivārito rudrarathaṃ jighṛkṣuryathārṇavaḥ sarpati cātivelaḥ //
Suśrutasaṃhitā
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Nid., 5, 12.1 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ /
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 10.1 kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati /
ViPur, 2, 8, 35.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
Bhāratamañjarī
BhāMañj, 1, 1056.2 ahaṃpūrvikayā sarve sasṛpurdhanuṣo 'ntikam //
BhāMañj, 1, 1382.1 sasarpāghaṭṭayanviśvaṃ saṃrambhagurugarjitaiḥ /
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
Garuḍapurāṇa
GarPur, 1, 163, 18.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
GarPur, 1, 165, 5.1 kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
Rasaratnasamuccaya
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
Ānandakanda
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
Āryāsaptaśatī
Āsapt, 2, 259.1 tvayi sarpati pathi dṛṣṭiḥ sundara vṛtivivaranirgatā tasyāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.2 kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 45.2 takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati //
Mugdhāvabodhinī
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 29.2 dvitīyaḥ pratyayas tatra tailabindur na sarpati //
Yogaratnākara
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /