Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Tantrasāra
Tantrāloka
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 8.4 yā hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate /
BĀU, 3, 1, 8.10 yā hutā adhiśerate manuṣyalokam eva tābhir jayati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 11.0 tasmād dakṣiṇaṃ bhāgaṃ puṃsaḥ stryadhiśete //
Carakasaṃhitā
Ca, Cik., 3, 68.1 adhiśete yathā bhūmiṃ bījaṃ kāle ca rohati /
Ca, Cik., 3, 68.2 adhiśete tathā dhātuṃ doṣaḥ kāle ca kupyati //
Mahābhārata
MBh, 6, 85, 29.2 krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire //
MBh, 7, 31, 18.2 hrīmantaḥ kālasaṃpakvāḥ suduḥkhānyadhiśerate //
MBh, 7, 125, 14.2 te hitvā vasudhaiśvaryaṃ vasudhām adhiśerate //
MBh, 11, 16, 31.2 vipannāste 'dya vasudhāṃ vivṛtām adhiśerate //
MBh, 13, 84, 44.3 pāvakenādhiśayatā saṃtaptāstasya tejasā //
Rāmāyaṇa
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 249.2 avijñātaḥ kilāsmābhir adhyaśeta svasaṃstare //
BKŚS, 18, 273.2 tataḥ svajaghanasphītām adhyaśeta śilām asau //
BKŚS, 22, 297.2 adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām //
Daśakumāracarita
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
Kirātārjunīya
Kir, 1, 38.2 adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ //
Kumārasaṃbhava
KumSaṃ, 8, 82.2 adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ //
Kāmasūtra
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 4, 2, 19.1 anujñātā patim adhiśayīta //
KāSū, 5, 6, 3.1 puruṣapratimā avyaktaliṅgāścādhiśayīran //
Kūrmapurāṇa
KūPur, 2, 5, 32.2 svātmānandamanubhūyādhiśete svayaṃ jyotiracalo nityamuktaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 10.2 ahīndratalpe 'dhiśayāna ekaḥ kṛtakṣaṇaḥ svātmaratau nirīhaḥ //
Hitopadeśa
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /
Tantrasāra
TantraS, Viṃśam āhnikam, 12.0 adhiśayya pāramārthikaḥ bhāvaprasaraṃ prakāśam ullasati yā //
Tantrāloka
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 6, 177.1 tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate /
TĀ, 26, 63.1 adhiśayya pāramārthikabhāvaprasaraprakāśamullasati /
Ānandakanda
ĀK, 1, 15, 551.2 adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet //