Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
Aitareyabrāhmaṇa
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 26, 3.0 sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 10, 13.2 vaśā samudram adhyaṣṭhād gandharvaiḥ kalibhiḥ saha //
AVŚ, 12, 1, 11.3 ajīto 'hato akṣato 'dhyaṣṭhām pṛthivīm aham //
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 13, 2, 7.1 sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam /
AVŚ, 13, 2, 31.2 viṣṇur vicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvam ejat //
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 22.1 śūdrāṇām āryādhiṣṭhitānām ardhamāsi māsi vā vapanam āryavad ācamanakalpaḥ //
BaudhDhS, 2, 6, 16.1 bhasmāsthiromatuṣakapālāpasnānāni nādhitiṣṭhet //
BaudhDhS, 2, 11, 15.2 na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
Chāndogyopaniṣad
ChU, 5, 19, 2.4 divi tṛpyantyāṃ yat kiṃca dyauś cādityaś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 20, 2.4 dikṣu tṛpyantīṣu yat kiṃca diśaś candramāś cādhitiṣṭhanti tat tṛpyati /
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 22, 2.4 vidyuti tṛpyantyāṃ yat kiṃca vidyuc ca parjanyaś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 23, 2.3 ākāśe tṛpyati yat kiṃca vāyuś cākāśaś cādhitiṣṭhatas tat tṛpyati /
Gautamadharmasūtra
GautDhS, 1, 3, 31.1 na phālakṛṣṭam adhitiṣṭhet //
GautDhS, 1, 9, 16.1 na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet //
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 2.0 idam aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmīti pratitiṣṭhamāno japet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 6.2 dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 11.2 tad etad āpo 'dhitiṣṭhanti //
Jaiminīyabrāhmaṇa
JB, 1, 135, 6.0 tasmād dvipād aṣṭāśaphān paśūn adhitiṣṭhati //
JB, 1, 213, 18.0 tasmād dvipāc catuṣpadaḥ paśūn adhitiṣṭhati //
Kauśikasūtra
KauśS, 3, 2, 18.0 samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 13, 43, 9.2 asau vai nāma te dūtaḥ svavaṃśam adhitiṣṭhati /
KauśS, 13, 43, 9.4 samaṃdadhānas te dūtaḥ svavaṃśam adhitiṣṭhati /
Kāṭhakasaṃhitā
KS, 13, 3, 25.0 etasmin vai tat sahasram adhyatiṣṭhat //
KS, 13, 3, 26.0 sa vyaiṣad adhiṣṭhīyamānaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 12, 3, 3.6 viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 30.1 adhiṣṭhite 'rdharātra ācāryo grahān upatiṣṭhate /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 6, 5.1 sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet /
Taittirīyasaṃhitā
TS, 2, 1, 5, 2.5 etasmin vai tat sahasram adhyatiṣṭhat /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
Vasiṣṭhadharmasūtra
VasDhS, 9, 3.0 na phālakṛṣṭam adhitiṣṭhet //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 1.2 aśvān anaśvato dānaṃ yamo rājādhitiṣṭhati /
Āpastambadharmasūtra
ĀpDhS, 2, 3, 4.0 āryādhiṣṭhitā vā śūdrāḥ saṃskartāraḥ syuḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
Ṛgveda
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
Ṛgvedakhilāni
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
ṚVKh, 4, 5, 20.2 tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ //
Arthaśāstra
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 18, 3.1 puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet //
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā vā śilpinaḥ //
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
ArthaŚ, 1, 21, 24.1 āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyenmantripariṣadā saha sāmantadūtam //
ArthaŚ, 1, 21, 28.1 yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet //
ArthaŚ, 1, 21, 29.1 yathā ca yogapuruṣair anyān rājādhitiṣṭhati /
ArthaŚ, 2, 1, 5.1 anteṣvantapāladurgāṇi janapadadvārāṇyantapālādhiṣṭhitāni sthāpayet //
ArthaŚ, 2, 5, 8.1 tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ vā pratigṛhṇīyāt //
ArthaŚ, 2, 5, 17.1 kośādhiṣṭhitasya kośāvacchede ghātaḥ //
ArthaŚ, 2, 5, 21.1 tasmād āptapuruṣādhiṣṭhitaḥ saṃnidhātā nicayān anutiṣṭhet //
ArthaŚ, 2, 7, 8.1 karaṇādhiṣṭhitam adhimāsakaṃ kuryāt //
ArthaŚ, 2, 7, 9.1 apasarpādhiṣṭhitaṃca pracāram //
ArthaŚ, 2, 11, 1.1 kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt //
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā vā //
ArthaŚ, 4, 13, 26.1 bālādhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret //
ArthaŚ, 10, 1, 9.1 caturthe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādhiṣṭhitam //
Aṣṭasāhasrikā
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 10, 20.4 adhiṣṭhitāste śāriputra tathāgatena /
ASāh, 10, 20.9 te'pi tathāgatenādhiṣṭhitāḥ /
ASāh, 10, 20.17 adhiṣṭhitāste śāriputra tathāgatena /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.2 mārādhiṣṭhitāste subhūte bodhisattvā veditavyāḥ /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Buddhacarita
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
Carakasaṃhitā
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Indr., 10, 18.1 pakvāśayam adhiṣṭhāya hatvā saṃjñāṃ ca mārutaḥ /
Ca, Cik., 4, 10.1 plīhānaṃ ca yakṛccaiva tadadhiṣṭhāya vartate /
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
Mahābhārata
MBh, 1, 2, 180.11 ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam /
MBh, 1, 13, 18.1 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ /
MBh, 1, 48, 13.1 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare /
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 89, 40.1 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam /
MBh, 1, 119, 43.6 rājñā niveditāstasmai te ca sarve hyadhiṣṭhitāḥ /
MBh, 1, 199, 11.5 adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān /
MBh, 1, 199, 25.20 aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ /
MBh, 1, 201, 8.1 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau /
MBh, 1, 217, 1.11 tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ /
MBh, 2, 14, 7.3 durbalaścānupāyena balinaṃ yo 'dhitiṣṭhati //
MBh, 2, 22, 20.2 adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata //
MBh, 2, 50, 25.2 eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ //
MBh, 2, 68, 28.2 śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale //
MBh, 3, 1, 20.2 kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ //
MBh, 3, 34, 3.2 akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ //
MBh, 3, 155, 48.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān //
MBh, 3, 170, 2.2 paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam //
MBh, 3, 178, 18.3 karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi //
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 4, 40, 7.1 adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā /
MBh, 5, 33, 81.2 kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ //
MBh, 5, 43, 27.3 saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati //
MBh, 5, 74, 11.2 adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale //
MBh, 5, 181, 30.2 avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ /
MBh, 5, 187, 21.2 saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā //
MBh, 5, 197, 16.2 teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ //
MBh, 6, 3, 16.2 citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ //
MBh, 6, BhaGī 4, 6.2 prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā //
MBh, 6, BhaGī 15, 9.2 adhiṣṭhāya manaścāyaṃ viṣayānupasevate //
MBh, 6, 45, 37.2 padā yugam adhiṣṭhāya jaghāna caturo hayān //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 6, 113, 20.1 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam /
MBh, 7, 25, 49.1 so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat /
MBh, 7, 31, 31.2 adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim //
MBh, 7, 72, 26.1 khaḍgena caratastasya śoṇāśvān adhitiṣṭhataḥ /
MBh, 7, 75, 36.1 apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham /
MBh, 7, 88, 35.2 nānādeśasamutthaiśca padātibhir adhiṣṭhitam //
MBh, 7, 121, 4.2 darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ //
MBh, 7, 147, 30.2 droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani //
MBh, 7, 164, 140.1 tiṣṭhato yugapālīṣu śoṇān apyadhitiṣṭhataḥ /
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 14, 61.2 pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ //
MBh, 8, 15, 6.2 kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam //
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 24, 54.2 mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ //
MBh, 8, 26, 11.2 adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ //
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 43, 7.1 paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ /
MBh, 8, 43, 72.2 paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān /
MBh, 8, 50, 64.2 hīnasvārthaṃ pāṇḍaveyair virodhe hatvā karṇaṃ dhiṣṭhitārtho bhavādya //
MBh, 9, 4, 40.2 tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ //
MBh, 9, 20, 30.1 śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi /
MBh, 9, 58, 17.2 sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi //
MBh, 9, 61, 5.2 strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyair adhiṣṭhitam //
MBh, 9, 61, 18.3 madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa //
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 10, 8, 24.2 adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam //
MBh, 11, 6, 6.2 yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai /
MBh, 12, 58, 15.1 utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati /
MBh, 12, 59, 8.2 viśiṣṭabuddhīñ śūrāṃśca katham eko 'dhitiṣṭhati //
MBh, 12, 124, 36.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 12, 138, 66.2 sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati //
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 149, 13.2 nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ //
MBh, 12, 149, 90.2 jambukena svakāryārthaṃ bāndhavāstasya dhiṣṭhitāḥ //
MBh, 12, 159, 46.1 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ /
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 12, 187, 20.2 pañcendriyāṇi yānyāhustānyadṛśyo 'dhitiṣṭhati //
MBh, 12, 187, 21.1 puruṣādhiṣṭhitā buddhistriṣu bhāveṣu vartate /
MBh, 12, 192, 125.1 athavecchati rāgātmā sarvaṃ tad adhitiṣṭhati /
MBh, 12, 203, 23.1 puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā /
MBh, 12, 204, 8.2 kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam //
MBh, 12, 204, 12.2 anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā //
MBh, 12, 208, 24.1 jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati /
MBh, 12, 209, 17.1 tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ /
MBh, 12, 211, 25.2 kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam //
MBh, 12, 228, 10.2 kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ //
MBh, 12, 236, 30.1 tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam /
MBh, 12, 237, 26.1 dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha /
MBh, 12, 240, 6.1 indriyāṇīti tānyāhusteṣvadṛśyādhitiṣṭhati /
MBh, 12, 291, 38.1 yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati /
MBh, 12, 292, 43.2 vraṇadvārāṇyadhiṣṭhāya karmāṇyātmani manyate //
MBh, 12, 294, 35.2 tacca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati //
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 12, 306, 34.2 udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā //
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 136.1 śayyārdhaṃ tasya cāpyatra strī pūrvam adhitiṣṭhati /
MBh, 12, 321, 18.2 sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau //
MBh, 12, 329, 46.12 paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati /
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 36, 3.1 kena śambara vṛttena svajātyān adhitiṣṭhasi /
MBh, 13, 36, 9.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 13, 61, 13.1 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana /
MBh, 13, 63, 11.2 sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati //
MBh, 13, 107, 22.1 purīṣamūtre nodīkṣennādhitiṣṭhet kadācana /
MBh, 13, 107, 26.1 nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ /
MBh, 13, 110, 109.1 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam /
MBh, 14, 19, 39.2 kaṃ ca deśam adhiṣṭhāya tiṣṭhatyātmāyam ātmani //
MBh, 15, 9, 19.2 striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ /
MBh, 15, 10, 1.2 vyavahārāśca te tāta nityam āptair adhiṣṭhitāḥ /
MBh, 15, 10, 11.2 kārayethāśca karmāṇi yuktāyuktair adhiṣṭhitaiḥ //
MBh, 17, 3, 26.2 kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati //
Manusmṛti
ManuS, 4, 78.1 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
ManuS, 4, 132.2 śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ //
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 5, 141.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam //
ManuS, 7, 114.1 dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
ManuS, 8, 23.1 dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
ManuS, 8, 34.1 pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam /
Rāmāyaṇa
Rām, Bā, 11, 14.2 samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām //
Rām, Ay, 1, 32.1 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam /
Rām, Ay, 14, 2.2 apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām //
Rām, Ay, 41, 27.1 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ /
Rām, Ay, 83, 16.1 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ /
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Su, 36, 3.2 mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam //
Rām, Yu, 4, 14.2 yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ //
Rām, Yu, 21, 35.2 suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ //
Rām, Yu, 31, 26.1 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram /
Rām, Yu, 69, 23.2 nikumbhilām adhiṣṭhāya pāvakaṃ juhuve indrajit //
Rām, Yu, 77, 35.1 teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ /
Rām, Utt, 44, 15.1 śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham /
Saundarānanda
SaundĀ, 10, 41.1 sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ /
SaundĀ, 13, 30.1 tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ /
SaundĀ, 14, 45.1 tasmāccaran caro 'smīti sthito 'smīti cādhiṣṭhitaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
Śvetāśvataropaniṣad
ŚvetU, 1, 1.3 adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthām //
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 5, 2.1 yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ /
ŚvetU, 5, 4.2 evaṃ sa devo bhagavān vareṇyo yonisvabhāvān adhitiṣṭhaty ekaḥ //
ŚvetU, 5, 5.2 sarvam etad viśvam adhitiṣṭhatyeko guṇāṃśca sarvān viniyojayed yaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 1.2 pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate //
AHS, Nidānasthāna, 1, 4.1 utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ /
AHS, Cikitsitasthāna, 7, 80.1 yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ /
AHS, Utt., 2, 2.1 yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam /
AHS, Utt., 4, 21.1 uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapatrataḥ /
AHS, Utt., 4, 29.2 hasantam annakāle ca rākṣasādhiṣṭhitaṃ vadet //
AHS, Utt., 4, 34.1 bahvāśinaṃ piśācena vijānīyād adhiṣṭhitam /
AHS, Utt., 4, 36.1 śūnapralambavṛṣaṇaṃ kūṣmāṇḍādhiṣṭhitaṃ vadet /
AHS, Utt., 4, 38.2 niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca //
AHS, Utt., 9, 3.1 nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ /
AHS, Utt., 25, 2.1 doṣairadhiṣṭhito duṣṭaḥ śuddhas tair anadhiṣṭhitaḥ /
AHS, Utt., 25, 2.1 doṣairadhiṣṭhito duṣṭaḥ śuddhas tair anadhiṣṭhitaḥ /
AHS, Utt., 35, 3.2 so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam //
Bodhicaryāvatāra
BoCA, 2, 45.1 kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ /
BoCA, 7, 70.1 tailapātradharo yadvad asihastair adhiṣṭhitaḥ /
BoCA, 8, 118.1 adhyatiṣṭhadatho nāthaḥ scanāmāpy avalokitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.2 adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ //
BKŚS, 3, 19.2 baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat //
BKŚS, 3, 91.2 sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām //
BKŚS, 6, 15.1 tataḥ kumāravaṭakām upādhyāyair adhiṣṭhitām /
BKŚS, 8, 12.2 rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe //
BKŚS, 14, 93.1 saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam /
BKŚS, 17, 145.2 abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam //
BKŚS, 18, 582.2 paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram //
BKŚS, 20, 59.1 śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām /
BKŚS, 21, 22.2 jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam //
BKŚS, 21, 27.2 vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā //
BKŚS, 21, 47.1 enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam /
BKŚS, 22, 16.1 tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ /
BKŚS, 22, 96.2 ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ //
BKŚS, 25, 106.1 athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām /
BKŚS, 27, 22.2 adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam //
Daśakumāracarita
DKCar, 1, 1, 34.1 mālavanātho jayalakṣmīsanātho magadharājyaṃ prājyaṃ samākramya puṣpapuramadhyatiṣṭhat //
DKCar, 1, 4, 18.2 yakṣaḥ kaścidadhiṣṭhāya bālacandrikāṃ nivasati /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
DKCar, 2, 8, 8.0 tadanantaram anantavarmā nāma tadāyatiravanimadhyatiṣṭhat //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
Divyāvadāna
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 273.1 teṣāmāgacchatāṃ bhagavatā ekāyano mārgo 'dhiṣṭhitaḥ //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 367.1 bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Divyāv, 17, 41.1 samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ //
Divyāv, 17, 62.1 sāpi parīttāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñām //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 92.1 etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 490.1 tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni //
Divyāv, 18, 70.1 śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam //
Divyāv, 18, 445.1 bhagavatā ṛddhyā tathādhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayaty ahaṃ bhagavataśchatraṃ dhārayāmīti //
Divyāv, 18, 458.1 tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Harṣacarita
Harṣacarita, 1, 4.1 prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Kirātārjunīya
Kir, 2, 31.2 sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
Kir, 2, 38.2 adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 10, 16.1 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi /
Kumārasaṃbhava
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
KāSū, 4, 2, 18.1 ātmavṛttān tāṃstadadhiṣṭhitān kuryāt //
KāSū, 4, 2, 69.2 karoti vaśyaṃ bhartāraṃ sapatnīścādhitiṣṭhati //
Kātyāyanasmṛti
KātySmṛ, 1, 58.2 vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam //
Kūrmapurāṇa
KūPur, 1, 1, 37.1 asyāstvaṃśānadhiṣṭhāya śaktimanto 'bhavan dvijāḥ /
KūPur, 1, 4, 8.2 vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat //
KūPur, 1, 4, 35.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
KūPur, 1, 10, 82.1 so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam /
KūPur, 1, 11, 224.1 tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
KūPur, 1, 40, 1.2 sa ratho 'dhiṣṭhito devairādityairvasubhistathā /
KūPur, 1, 41, 25.1 anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ /
KūPur, 2, 4, 21.2 āsthāya brahmaṇo rūpaṃ manmayī madadhiṣṭhitā //
KūPur, 2, 6, 38.2 anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ //
KūPur, 2, 16, 50.2 na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 29, 23.2 sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati //
Laṅkāvatārasūtra
LAS, 1, 6.3 nāma saṃśrāvayaṃstasmai jinendreṇa adhiṣṭhitaḥ //
LAS, 1, 44.43 tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitais taiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi anyonyavaktramukhanirīkṣaṇaṃ ca kariṣyasi /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 170.19 punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānām arhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
LAS, 2, 170.25 sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 170.30 tatkasya hetoḥ yaduta adhiṣṭhānānadhiṣṭhitatvāt /
LAS, 2, 171.2 etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānairadhitiṣṭhanti /
Liṅgapurāṇa
LiPur, 1, 3, 15.1 prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca /
LiPur, 1, 3, 16.2 vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān //
LiPur, 1, 3, 39.1 prākṛtaḥ kathitastveṣa puruṣādhiṣṭhito mayā /
LiPur, 1, 6, 20.1 śaṃkaro 'pi tadā rudrair nivṛttātmā hyadhiṣṭhitaḥ /
LiPur, 1, 21, 67.2 namo mṛḍāya śvasate dhāvate 'dhiṣṭhite namaḥ //
LiPur, 1, 31, 24.2 keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ //
LiPur, 1, 36, 9.2 tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara //
LiPur, 1, 39, 14.1 tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ /
LiPur, 1, 44, 41.1 siṃhāsanaṃ ca paramaṃ tayā cādhiṣṭhitaṃ mayā /
LiPur, 1, 50, 20.1 śrīkaṇṭhādhiṣṭhitānyatra sthānāni ca samāsataḥ /
LiPur, 1, 50, 21.1 śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat /
LiPur, 1, 51, 10.2 kṣitāvitastataḥ samyak śarveṇādhiṣṭhitaiḥ śubhaiḥ //
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 54, 29.2 adhiṣṭhitaḥ punastena bhānustvādāya tiṣṭhati //
LiPur, 1, 54, 67.2 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ //
LiPur, 1, 55, 13.1 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā /
LiPur, 1, 55, 17.1 saratho'dhiṣṭhito devairādityairmunibhis tathā /
LiPur, 1, 57, 9.1 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam /
LiPur, 1, 69, 76.1 ūrdhvabāhur nirālaṃbaḥ pādāṅguṣṭhāgradhiṣṭhitaḥ /
LiPur, 1, 70, 8.1 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai /
LiPur, 1, 70, 10.2 samutpannaṃ liṅgamātraṃ kṣetrajñādhiṣṭhitaṃ hi tat //
LiPur, 1, 70, 52.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
LiPur, 1, 70, 83.1 adhiṣṭhitā sā hi maheśvareṇa pravartate codyamane samantāt /
LiPur, 1, 70, 84.2 īśvarādhiṣṭhitātpūrvaṃ tasmātsadasadātmakāt //
LiPur, 1, 70, 173.1 tau vārāhe tu bhūrloke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 194.1 virājetāmubhau loke tejaḥ saṃkṣipya dhiṣṭhitau /
LiPur, 1, 70, 269.2 sā divaṃ pṛthivīṃ caiva mahimnā vyāpyadhiṣṭhitā //
LiPur, 1, 71, 64.1 sendrāḥ saṃgamya deveśamupendraṃ dhiṣṭhitā bhayāt /
LiPur, 1, 86, 142.1 tenaivādhiṣṭhitaṃ tasmādetatsarvaṃ dvijottamāḥ /
LiPur, 1, 96, 32.1 rajasādhiṣṭhitaḥ sraṣṭā rudrastāmasa ucyate /
LiPur, 2, 1, 71.2 utsārayantaḥ saṃhṛṣṭā dhiṣṭhitāḥ parvatopamāḥ //
LiPur, 2, 6, 8.2 jyeṣṭhāṃ tāṃ paripūrṇo 'sau manasā vīkṣya dhiṣṭhitām //
LiPur, 2, 10, 37.2 ṛṣīṇāṃ ca gaṇāḥ sarve śāsanaṃ tasya dhiṣṭhitāḥ //
LiPur, 2, 10, 39.2 ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ //
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
LiPur, 2, 18, 39.1 adhitiṣṭhati yoniṃ yo yoniṃ vācaika īśvaraḥ /
LiPur, 2, 26, 14.1 vāmādibhiśca sahite manonmanyāpyadhiṣṭhite /
Matsyapurāṇa
MPur, 4, 10.1 vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā /
MPur, 23, 5.1 yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 39, 15.1 sa jāyamāno'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ /
MPur, 47, 36.1 balinādhiṣṭhite caiva purā lokatraye kramāt /
MPur, 47, 151.2 anāśritāya vedhyāya samatvādhiṣṭhitāya ca //
MPur, 59, 8.1 dhūpo'tra guggulaḥ śreṣṭhastāmrapātrairadhiṣṭhitān /
MPur, 61, 14.2 bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ //
MPur, 125, 29.1 dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati /
MPur, 125, 35.3 sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ //
MPur, 125, 36.1 dhruveṇādhiṣṭhito vāyurvṛṣṭiṃ saṃharate punaḥ /
MPur, 126, 1.2 sa ratho'dhiṣṭhito devairmāsi māsi yathākramam /
MPur, 127, 26.2 dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam //
MPur, 128, 76.1 tārāgrahāntarāṇi syuruparyuparyadhiṣṭhitam /
MPur, 141, 19.2 kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām //
MPur, 141, 72.3 prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān //
MPur, 145, 66.2 tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam //
MPur, 153, 125.1 mayaiṣa lakṣito daityo'dhiṣṭhitaḥ prāptapauruṣaḥ /
MPur, 154, 521.1 svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau /
MPur, 154, 537.3 ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak //
MPur, 173, 8.2 adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 16.0 atra rūpāṇy adhitiṣṭhatīti rūpī //
PABh zu PāśupSūtra, 2, 6, 20.0 tadanyacodyādhiṣṭheyatvaṃ ca //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Suśrutasaṃhitā
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 13, 22.1 nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 43.1 marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Utt., 1, 23.2 dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṃ tu tat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 17.0 yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate //
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
Tantrākhyāyikā
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
TAkhy, 2, 365.1 paramasattvādhiṣṭhita iva mahad asvāsthyam āpede //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 3.0 śarīraṃ prayatnavatā adhiṣṭhitaṃ hitāhitapravṛttinivṛttimattvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 3.2, 4.0 yathā pūyapūrṇāmevaṃ mūtrapurīṣādipūrṇāṃ daṇḍāsidharaiśca puruṣairadhiṣṭhitāmityādigrahaṇena //
Viṣṇupurāṇa
ViPur, 1, 2, 33.1 guṇasāmyāt tatas tasmāt kṣetrajñādhiṣṭhitān mune /
ViPur, 1, 2, 53.1 puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca /
ViPur, 1, 12, 3.1 punaś ca madhusaṃjñena daityenādhiṣṭhitaṃ yataḥ /
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 11, 14.2 ātmasaptagaṇasthaṃ taṃ bhāsvantamadhitiṣṭhati //
ViPur, 2, 11, 15.1 tayā cādhiṣṭhitaḥ so 'pi jājvalīti svaraśmibhiḥ /
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
ViPur, 3, 1, 35.2 manvantareṣvaśeṣeṣu devatvenādhitiṣṭhati //
ViPur, 3, 11, 111.2 na ca jantumayīṃ śayyāmadhitiṣṭhedanāstṛtām //
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 6, 6, 12.2 brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā //
Viṣṇusmṛti
ViSmṛ, 19, 12.1 yāvatsaṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati //
ViSmṛ, 63, 18.1 na catuṣpatham adhitiṣṭhet //
ViSmṛ, 63, 47.1 na kūlam adhitiṣṭhet //
ViSmṛ, 97, 20.2 jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya dhiṣṭhitam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
Śatakatraya
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 2, 5, 22.2 karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt //
BhāgPur, 2, 6, 15.2 tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati //
BhāgPur, 3, 1, 17.2 anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ //
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 10, 5.1 tad vilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ /
BhāgPur, 3, 10, 7.1 tad vilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam /
BhāgPur, 4, 8, 20.2 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam //
BhāgPur, 4, 8, 79.2 nanāma tatrārdham ibhendradhiṣṭhitā tarīva savyetarataḥ pade pade //
BhāgPur, 4, 9, 20.1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti /
BhāgPur, 4, 12, 29.2 iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam //
BhāgPur, 4, 25, 37.1 imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho /
Bhāratamañjarī
BhāMañj, 6, 118.1 adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram /
BhāMañj, 11, 40.2 adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ //
Garuḍapurāṇa
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
Gītagovinda
GītGov, 11, 16.2 harivinihitamanasām adhitiṣṭhatu kaṇṭhataṭīm avirāmam //
Hitopadeśa
Hitop, 2, 80.11 samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam /
Hitop, 3, 138.6 svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam //
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Kathāsaritsāgara
KSS, 2, 4, 5.1 taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
KSS, 3, 4, 60.1 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
KSS, 3, 4, 149.2 vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ //
KSS, 3, 4, 156.1 udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ /
KSS, 3, 4, 318.1 tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam /
KSS, 4, 1, 63.2 udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam //
KSS, 4, 3, 82.2 satprābhṛtottarāstaistaiḥ surakṣibhir adhiṣṭhitāḥ //
KSS, 5, 2, 134.2 mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.3 neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.3 avibhutvātkaraṇāni tu kāryam adhiṣṭhāya ceṣṭante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
Parāśarasmṛtiṭīkā
Rasārṇava
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
Skandapurāṇa
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 18, 18.1 na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.1 anenādhiṣṭhite dehe yathā sarvajñatādayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
Tantrasāra
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 8, 103.1 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
TĀ, 8, 139.2 agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ //
TĀ, 8, 183.1 śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca /
TĀ, 8, 223.2 manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ //
TĀ, 8, 239.2 tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam //
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //
TĀ, 8, 403.1 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
TĀ, 16, 16.2 ekaśūle 'pyato yāge cintayettadadhiṣṭhitam //
TĀ, 16, 92.1 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
TĀ, 19, 41.2 prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 3.0 adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 8, 47.1 kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 38.2 pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 51.1 anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca //
SDhPS, 13, 104.2 sarvabuddhādhiṣṭhito 'yaṃ mañjuśrīrdharmaparyāyaḥ //
SDhPS, 13, 105.1 atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 39.2 punastāṃ dadṛśuḥ sarve yojanāntaradhiṣṭhitām //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 41.1 dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 41.2 yojanānāṃ śatairbhūyaḥ sahasraiścāpyadhiṣṭhitām //
SkPur (Rkh), Revākhaṇḍa, 48, 46.1 dānave 'dhiṣṭhite yuddhe śaraiścicheda sāyakān /
SkPur (Rkh), Revākhaṇḍa, 181, 65.2 kacchapādhiṣṭhitaṃ hyetattasya pṛṣṭhigataṃ rame /
SkPur (Rkh), Revākhaṇḍa, 195, 31.1 caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram /
SkPur (Rkh), Revākhaṇḍa, 198, 102.2 mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 200, 3.2 padmā padmāsanasthenādhiṣṭhitā padmayoginī /
SkPur (Rkh), Revākhaṇḍa, 231, 29.2 viṣṇunādhiṣṭhitāny eva prāha pūrvaṃ mṛkaṇḍajaḥ //
Sātvatatantra
SātT, 1, 17.2 puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā //
SātT, 5, 26.2 sarvaṃ carācaram idaṃ bhagavadrūpādhiṣṭhitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 2.2 idaṃ tam adhitiṣṭhāmi yo 'smān abhidāsati /
ŚāṅkhŚS, 4, 21, 2.3 iti kūrcam adhyāste 'dhitiṣṭhati vā //