Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Laṅkāvatārasūtra
Suśrutasaṃhitā
Bhairavastava
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda

Aitareyabrāhmaṇa
AB, 1, 7, 10.0 yat somaṃ yajati tasmāt pratīcyo 'py āpo bahvyaḥ syandante saumyā hy āpaḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 4, 1.2 śuṣyadā yūyaṃ syandadhvam upahūto 'haṃ sumedhā varcasvī //
Atharvaveda (Paippalāda)
AVP, 12, 12, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 6.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 3, 13, 4.1 ekaḥ vo devo 'py atiṣṭhat syandamānā yathāvaśam /
AVŚ, 5, 5, 9.1 aśvasyāsnaḥ saṃpatitā sā vṛkṣāṁ abhi siṣyade /
AVŚ, 9, 2, 20.1 yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ /
AVŚ, 12, 2, 27.1 uttiṣṭhatā prataratā sakhāyo 'śmanvatī nadī syandata iyam /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
Chāndogyopaniṣad
ChU, 2, 4, 1.4 yāḥ prācyaḥ syandante sa udgīthaḥ /
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 14, 18.0 yatrāpas tiṣṭhanti yatra syandanti pra tad vahanty udvahanti tad devayajanam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 42, 24.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 42, 30.0 pañca nadīḥ puṣkariṇīḥ puṇḍarīkiṇīr madhūdakāḥ syandamānāḥ //
JB, 1, 44, 2.0 lohitakulyāṃ ca ghṛtakulyāṃ ca prabāhuk syandamāne //
JB, 1, 44, 13.0 pañca nadīḥ puṣkariṇīḥ puṇḍarīkiṇīr madhūdakāḥ syandamānāḥ //
JB, 3, 146, 11.0 udīcīr vā āpaḥ syandante //
Kauśikasūtra
KauśS, 4, 6, 13.0 himavata iti syandamānā anvīpam āhārya valīkaiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 19.0 āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ //
KātyŚS, 15, 4, 27.0 syandamānāḥ //
KātyŚS, 15, 4, 34.0 syandamānānāṃ sthāvarāḥ pratyātāpe //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 1, 9.1 apakāmaṃ syandamānā avīvarata vo hi kam /
MS, 2, 13, 1, 10.1 eko vo devo apyatiṣṭhat syandamānā yathāvaśam /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 9.1 ataḥ samudrā girayaś ca sarve 'smāt syandante sindhavaḥ sarvarūpāḥ /
MuṇḍU, 3, 2, 8.1 yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 7.1 atha syandamānā gṛhṇāti /
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.1 atha yāḥ syandamānānām pratīpaṃ syandante /
ŚBM, 5, 3, 4, 8.1 atha yāḥ syandamānānām pratīpaṃ syandante /
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 10, 3, 5, 2.10 yathā pūrvābhyāṃ syanttvāparābhyāṃ dhāvayet tādṛk tat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
Ṛgveda
ṚV, 1, 32, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
ṚV, 5, 53, 7.2 syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ //
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 9, 27, 6.1 eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ /
ṚV, 9, 30, 4.1 pra somo ati dhārayā pavamāno asiṣyadat /
ṚV, 9, 49, 5.1 pavamāno asiṣyadad rakṣāṃsy apajaṅghanat /
ṚV, 9, 60, 3.1 ati vārān pavamāno asiṣyadat kalaśāṁ abhi dhāvati /
ṚV, 9, 67, 28.1 pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ /
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati /
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 106, 12.2 punāno vācaṃ janayann asiṣyadat //
ṚV, 10, 22, 4.2 syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ //
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Mahābhārata
MBh, 1, 94, 22.2 syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā //
MBh, 5, 197, 10.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 6, 19, 17.2 gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata //
MBh, 8, 36, 13.2 yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ //
MBh, 12, 8, 32.1 yathaiva pūrṇād udadheḥ syandantyāpo diśo daśa /
MBh, 12, 99, 21.1 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi /
MBh, 14, 21, 17.2 satataṃ syandate hyeṣā śāśvataṃ brahmavādinī //
MBh, 14, 21, 18.2 etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ //
MBh, 14, 56, 25.1 syandete hi divā rukmaṃ rātrau ca dvijasattama /
Rāmāyaṇa
Rām, Su, 52, 12.2 vicitrān bhavanād dhātūn syandamānān dadarśa saḥ //
Rām, Utt, 31, 16.1 nadībhiḥ syandamānābhir agatipratimaṃ jalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 2.2 pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam //
AHS, Utt., 26, 36.2 asṛjā syandamānena pārśve mūtreṇa vastivat //
Bodhicaryāvatāra
BoCA, 8, 138.2 na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 150.1 ekadā syandamānāśruḥ sākrandā sā tam abravīt /
Divyāvadāna
Divyāv, 12, 325.1 adhaḥkāyaṃ prajvālayati uparimāt kāyācchītalā vāridhārāḥ syandante //
Harivaṃśa
HV, 28, 13.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane /
Kirātārjunīya
Kir, 7, 33.2 saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ //
Laṅkāvatārasūtra
LAS, 2, 154.13 tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyām ādityasaṃyogānmṛgatṛṣṇikāstaraṃgavat syandante /
Suśrutasaṃhitā
Su, Utt., 18, 77.1 netraṃ virekātiyoge syandate cātimātraśaḥ /
Su, Utt., 38, 13.1 prasraṃsinī syandate tu kṣobhitā duḥprasūśca yā /
Bhairavastava
Bhairavastava, 1, 8.2 tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām //
Garuḍapurāṇa
GarPur, 1, 158, 3.1 pārśvebhyaḥ pūryate ślakṣṇaiḥ syandamānairanāratam /
Kathāsaritsāgara
KSS, 3, 4, 370.2 atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ //
Ānandakanda
ĀK, 1, 2, 104.1 syandamānāmṛtenaiva tanumāplāvayecchive /
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /