Occurrences
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Atharvaprāyaścittāni
AVPr, 4, 1, 43.0 ud uttamaṃ mumugdhi no vi pāśaṃ madhyamaṃ cṛta avādhamāni bādhata //
Atharvaveda (Paippalāda)
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
Atharvaveda (Śaunaka)
AVŚ, 5, 28, 12.1 ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ /
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 9, 3, 1.2 śālāyā viśvavārāyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 3.2 parūṃṣi vidvāṁ chastevendreṇa vi cṛtāmasi //
AVŚ, 9, 3, 4.2 pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 5.2 idaṃ mānasya patnyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 3, 8.2 avanaddham abhihitaṃ brahmaṇā vi cṛtāmasi //
AVŚ, 9, 3, 13.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 14.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
Kauśikasūtra
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 7, 24.0 iṭasya te vi cṛtāmīti dvāram avasārayati //
Ṛgveda
ṚV, 1, 25, 21.1 ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta /
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //