Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 103.1 raṃ bījena daheddehaṃ sarvamāplāvayettataḥ /
ĀK, 1, 2, 245.1 sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
ĀK, 1, 4, 17.1 dagdhorṇāmiṣṭakāṃ kanyāṃ lavaṇaṃ bṛhatīdvayam /
ĀK, 1, 4, 142.1 tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet /
ĀK, 1, 4, 186.2 yavakṣāraṃ ca dagdhorṇāṃ sarjakṣāraṃ ca guggulum //
ĀK, 1, 4, 331.2 arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye //
ĀK, 1, 4, 338.2 samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
ĀK, 1, 4, 347.1 mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam /
ĀK, 1, 4, 349.2 arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ //
ĀK, 1, 5, 25.2 mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet //
ĀK, 1, 5, 31.1 puṭayedvārtikastāvat yāvat kando na dahyate /
ĀK, 1, 5, 39.1 kuliśādi bhaved dagdhaṃ karīṣā tena mardayet /
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 7, 18.1 dahedrātrau caturyāmaṃ rātryante pariṣecayet /
ĀK, 1, 7, 97.2 tīvrāgninā dahetkāntaṃ secayettriphalāmbunā //
ĀK, 1, 7, 118.2 nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet //
ĀK, 1, 9, 17.1 divārātraṃ karīṣāgnau mṛṇmaye saṃpuṭe dahet /
ĀK, 1, 12, 160.1 tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 15, 49.1 dahettaṃ śītalībhūte sāndraṃ tatphalamāharet /
ĀK, 1, 15, 148.1 krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā /
ĀK, 1, 16, 69.1 hastidantasya dagdhasya samabhāgaṃ rasāñjanam /
ĀK, 1, 20, 44.2 anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 371.1 śaśvacchinnā mahādevi dagdhā sā pāvakena tu /
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 1, 24, 158.1 mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam /
ĀK, 1, 26, 154.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 1, 26, 155.1 śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
ĀK, 1, 26, 159.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //
ĀK, 1, 26, 179.1 dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
ĀK, 1, 26, 180.1 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
ĀK, 1, 26, 180.1 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 1, 26, 190.1 ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /
ĀK, 2, 1, 234.1 jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /
ĀK, 2, 7, 34.2 lākṣāgugguludagdhorṇāsarjasarjarasaṃ paṭu //