Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 3.1 tvaṃ kilānugrahāt tasya dahyamāne carācare /
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 14, 41.1 dahyamānāḥ surāstatra patanti dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 19.2 evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 20, 12.1 pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate /
SkPur (Rkh), Revākhaṇḍa, 22, 25.2 daityān dadahatuḥ sarvān mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 22, 28.1 dahyamānāstato daityā agnijvālāsamāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 37.1 taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 38.2 pradīptaṃ sarvato dikṣu dahyate tripuraṃ param //
SkPur (Rkh), Revākhaṇḍa, 28, 39.2 pāvako dhūmasaṃpṛkto dahyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 41.2 dadāha lokānsarvatra harakopaprakopitaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 42.1 dahate traipuraṃ lokaṃ bālavṛddhasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 28, 44.2 dahyamānā nṛpaśreṣṭha sarve gacchantyacetanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 45.1 athānye dānavāstatra dahyante 'gnivimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 46.1 dahyante vividhās tatra vāpyaḥ kūpāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 46.2 dṛśyante 'naladagdhāni purodyānāni dīrghikāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 48.1 narastrībālavṛddheṣu dahyamāneṣu sarvataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 50.2 putram āliṅgate gāḍhaṃ dahyate tripure 'gninā //
SkPur (Rkh), Revākhaṇḍa, 28, 59.2 itaścetaśca kācicca dahyamānā varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 28, 60.2 kumbhilasya gṛhaṃ dagdhaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 64.3 dahyamānāḥ striyastāta vilapanti gṛhe gṛhe //
SkPur (Rkh), Revākhaṇḍa, 28, 70.2 evaṃ dṛṣṭvā tato bāṇo dahyamāna uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 28, 77.1 ahaṃ punaḥ samastaiśca dahyāmi saha sādhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 90.2 jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva //
SkPur (Rkh), Revākhaṇḍa, 28, 110.1 dagdhe tu tripure rājanpatite khaṇḍa uttame /
SkPur (Rkh), Revākhaṇḍa, 33, 27.1 annahīno dahed rāṣṭraṃ mantrahīnastu ṛtvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 3.2 vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 48, 4.1 dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe /
SkPur (Rkh), Revākhaṇḍa, 48, 48.1 dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 48.2 rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt //
SkPur (Rkh), Revākhaṇḍa, 50, 45.1 abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā /
SkPur (Rkh), Revākhaṇḍa, 56, 57.1 aharniśaṃ dahed dhūpaṃ candanaṃ ca sadīpakam /
SkPur (Rkh), Revākhaṇḍa, 56, 128.1 tena pāpena dagdho 'haṃ dāridryaṃ na nivartate /
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /
SkPur (Rkh), Revākhaṇḍa, 86, 4.2 rudrasya retasā dagdhas tīrthayātrākṛtādaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 50.2 suparṇenāgnirūpeṇa dagdhāste śalabhā yathā //
SkPur (Rkh), Revākhaṇḍa, 90, 94.2 sā ca vikrayamāpannā dahatyāsaptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 98, 7.2 durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara /
SkPur (Rkh), Revākhaṇḍa, 103, 17.3 tavodvegakaraṃ yacca tanme dahati cetasi //
SkPur (Rkh), Revākhaṇḍa, 103, 158.2 tena pracchannapāpena dahyamānā divāniśam //
SkPur (Rkh), Revākhaṇḍa, 106, 10.2 guggulaṃ dahate yastu dvidhā cittavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 18.1 gate cādarśanaṃ deve dahyamāno hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, 191, 16.2 yathaiva te mahārāja dahanti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 194, 13.2 ugrarūpā sthitā devī dehaṃ dahati bhārgavī //
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 200, 12.1 prāṇāyāmair dahed doṣān saptajanmārjitānbahūn /
SkPur (Rkh), Revākhaṇḍa, 209, 74.2 tair dahyamānā bahuśo vilapanti muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 25.1 evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan /