Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, 13, 111.2 pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, 13, 201.2 tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //
RājNigh, Pānīyādivarga, 17.2 tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam //
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Kṣīrādivarga, 61.1 takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca /
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
RājNigh, Śālyādivarga, 72.2 puṣṭiṃ ca vīryaṃ ca balaṃ ca datte pittāpaho veṇuyavaḥ praśastaḥ //
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 39.2 īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ //
RājNigh, Māṃsādivarga, 71.2 vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī //
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
RājNigh, Rogādivarga, 84.2 atisevanato jarāṃ ca pittaṃ sitimānaṃ ca dadāti kuṣṭhakārī //
RājNigh, Rogādivarga, 85.2 martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ //
RājNigh, Rogādivarga, 88.2 eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca //
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
RājNigh, Sattvādivarga, 16.1 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim /