Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 24.1 muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /
RAdhy, 1, 61.3 kāsīsasya hy abhāvena dātavyā phullatūrikā //
RAdhy, 1, 67.2 upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
RAdhy, 1, 84.1 tataśca caṇakakṣāraṃ dattvā copari naimbukam /
RAdhy, 1, 84.2 rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
RAdhy, 1, 88.2 pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //
RAdhy, 1, 91.1 bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /
RAdhy, 1, 104.2 etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //
RAdhy, 1, 118.1 mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /
RAdhy, 1, 132.2 viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //
RAdhy, 1, 158.1 mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake /
RAdhy, 1, 159.1 ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /
RAdhy, 1, 164.1 mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 173.2 yatkiṃciddīyate tasya rasoparasavātakaḥ //
RAdhy, 1, 176.1 tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /
RAdhy, 1, 178.1 tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
RAdhy, 1, 178.2 kākamācīraso deyastailatulyastataḥ punaḥ //
RAdhy, 1, 179.2 tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
RAdhy, 1, 198.1 sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
RAdhy, 1, 212.1 vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /
RAdhy, 1, 213.1 kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /
RAdhy, 1, 227.2 śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //
RAdhy, 1, 228.1 tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /
RAdhy, 1, 251.1 dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
RAdhy, 1, 256.1 pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate /
RAdhy, 1, 265.2 tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
RAdhy, 1, 268.2 gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
RAdhy, 1, 283.2 nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
RAdhy, 1, 289.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //
RAdhy, 1, 290.2 vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //
RAdhy, 1, 293.2 veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //
RAdhy, 1, 294.2 kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //
RAdhy, 1, 331.2 nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //
RAdhy, 1, 340.2 gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //
RAdhy, 1, 341.2 dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //
RAdhy, 1, 342.2 mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //
RAdhy, 1, 344.1 pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /
RAdhy, 1, 361.2 kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //
RAdhy, 1, 362.2 nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //
RAdhy, 1, 372.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //
RAdhy, 1, 386.1 dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /
RAdhy, 1, 398.1 dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /
RAdhy, 1, 423.1 pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā /
RAdhy, 1, 428.2 vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //
RAdhy, 1, 447.1 ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /