Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 2, 10.2 upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 3, 10.2 tārasya tārakarmaṇi dattvā sūte tato gaganam //
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
RHT, 3, 22.2 truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //
RHT, 5, 24.2 dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //
RHT, 5, 25.2 dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
RHT, 6, 16.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 9.1 viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /
RHT, 10, 4.2 dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //
RHT, 12, 9.1 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /
RHT, 14, 2.1 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 14, 7.2 triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
RHT, 15, 6.2 prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
RHT, 15, 10.2 jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //
RHT, 16, 9.2 sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //
RHT, 16, 10.2 īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu //
RHT, 16, 20.1 dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /
RHT, 16, 36.1 vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 11.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RHT, 18, 32.2 mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //
RHT, 18, 34.2 aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 46.2 puṃstvāderucchrāyaprado bhūtvā bhogāndatte //
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
RHT, 18, 61.1 tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
RHT, 18, 70.1 paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat /
RHT, 18, 71.2 ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe //