Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 26.2 upariṣṭātpuṭe datte jale patati pāradaḥ //
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
RCint, 3, 79.2 viliptaṃ taptakhalvasthe rase dattvā vimardayet /
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 147.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 173.1 tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 26.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
RCint, 4, 28.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 7.2 tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 26.1 triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /
RCint, 6, 26.2 nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //
RCint, 6, 28.2 gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ //
RCint, 6, 30.2 atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ //
RCint, 6, 43.2 mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //
RCint, 6, 45.1 ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 7, 27.1 brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
RCint, 7, 32.2 yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //
RCint, 7, 33.1 vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
RCint, 7, 34.2 viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //
RCint, 7, 34.2 viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 7, 46.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RCint, 7, 106.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 43.1 lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
RCint, 8, 43.2 vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 45.2 dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //
RCint, 8, 51.1 dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
RCint, 8, 69.2 puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ //
RCint, 8, 73.1 aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
RCint, 8, 121.2 vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //
RCint, 8, 122.2 śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //
RCint, 8, 132.2 dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
RCint, 8, 134.2 prathamaṃ sthālīpākaṃ dadyād ā tatkṣayāt tadanu //
RCint, 8, 169.2 dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
RCint, 8, 230.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /