Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 5, 32.1 ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
RCūM, 5, 32.2 puṭamaucityayogena dīyate tannigadyate //
RCūM, 5, 35.1 dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ /
RCūM, 5, 37.2 sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //
RCūM, 5, 40.1 kāntalohamayīṃ khārīṃ dadyād gandhasya copari /
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 5, 53.1 yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 5, 118.1 vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /
RCūM, 5, 125.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RCūM, 5, 155.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /
RCūM, 5, 162.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
RCūM, 10, 39.1 pratyekamabhrakāṃśena dattvā caiva vimardayet /
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 13, 29.3 āmaroge ca dātavyo bhiṣagbhirvatsarāvadhi //
RCūM, 13, 50.1 tattadrogānupānena dātavyaṃ bhiṣajā khalu /
RCūM, 13, 54.2 ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //
RCūM, 13, 64.2 dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /
RCūM, 13, 71.2 dātavyaṃ citratoyairvā sannipāte visaṃjñake //
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 13, 75.1 tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /
RCūM, 13, 76.2 na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam //
RCūM, 14, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //
RCūM, 14, 45.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /
RCūM, 14, 76.1 pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
RCūM, 14, 107.2 piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //
RCūM, 14, 136.2 bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //
RCūM, 14, 138.1 svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 206.1 takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /
RCūM, 14, 220.2 sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 16, 20.2 tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //
RCūM, 16, 38.1 aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /
RCūM, 16, 43.1 amunā kramayogena grāso deyastṛtīyakaḥ /
RCūM, 16, 56.1 palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /
RCūM, 16, 61.1 grāsastu saptamo deyo vāradvitayayogataḥ /
RCūM, 16, 66.1 tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /