Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 7.3 tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ //
BaudhDhS, 1, 10, 8.1 iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati //
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 1, 20, 2.0 śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ //
BaudhDhS, 2, 1, 39.3 punar agniś cakṣur adād iti /
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 2, 4, 5.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaḥ śikṣitāṃ giram /
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
BaudhDhS, 2, 4, 26.4 dadato 'pratigṛhṇata iti //
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
BaudhDhS, 2, 5, 15.1 śrotriyāya vāgraṃ dadyāt //
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 6, 30.1 panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
BaudhDhS, 2, 8, 3.2 hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ /
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 14, 9.1 vayasāṃ piṇḍaṃ dadyāt //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 7, 13.3 samidham ādhāya varaṃ dadāti //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 3, 10, 14.1 hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam iti deyāni //
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
BaudhDhS, 4, 1, 15.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //