Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 4.2 dadyuḥ paitāmahaṃ pautrās tac caturthān nivartate //
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 14.1 dadyād aputrā vidhavā niyuktā yā mumūrṣuṇā /
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 1, 24.2 sā yathākāmam aśnīyād dadyād vā sthāvarād ṛte //
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 100.2 tadā dadyāt svajātibhyas teṣv asatsv apsu nikṣipet //
NāSmṛ, 2, 1, 101.1 gṛhītvopagataṃ dadyād ṛṇikāyodayaṃ dhanī /
NāSmṛ, 2, 1, 102.1 lekhyaṃ dadyād ṛṇe śuddhe tadabhāve pratiśravam /
NāSmṛ, 2, 1, 105.2 pratibhūs tad ṛṇaṃ dadyād anupasthāpayaṃs tathā //
NāSmṛ, 2, 1, 106.1 bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam /
NāSmṛ, 2, 1, 107.1 yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
NāSmṛ, 2, 1, 111.2 ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam //
NāSmṛ, 2, 1, 113.1 śakto vā yadi daurātmyān na dadyād dhanine dhanam /
NāSmṛ, 2, 3, 12.1 śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathopagam /
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 4, 3.1 tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam /
NāSmṛ, 2, 4, 3.2 dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam //
NāSmṛ, 2, 4, 6.2 tad deyam upahṛtyānyad dadad doṣam avāpnuyāt //
NāSmṛ, 2, 4, 6.2 tad deyam upahṛtyānyad dadad doṣam avāpnuyāt //
NāSmṛ, 2, 4, 7.2 strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ //
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 5, 16.1 ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam /
NāSmṛ, 2, 5, 29.1 anākālabhṛto dāsyān mucyate goyugaṃ dadat /
NāSmṛ, 2, 5, 30.1 ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
NāSmṛ, 2, 6, 5.1 karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt /
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 7, 5.2 dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye //
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 8, 10.1 dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ /
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
NāSmṛ, 2, 11, 34.2 sāmantasya śado deyo dhānyaṃ yat tatra vāpitam /
NāSmṛ, 2, 11, 34.3 gavatraṃ gomine deyaṃ dhānyaṃ tatkarṣikasya tu //
NāSmṛ, 2, 12, 19.2 kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati //
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 21.2 tasyām aprakṛtisthāyāṃ dadyuḥ kanyāṃ svajātayaḥ //
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 12, 27.1 ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt /
NāSmṛ, 2, 12, 28.2 sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt //
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
NāSmṛ, 2, 13, 13.1 jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ /
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
NāSmṛ, 2, 13, 19.1 dadyus te bījine piṇḍaṃ mātā cecchulkato hṛtā /
NāSmṛ, 2, 13, 22.1 dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 42.1 svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā /
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 14, 26.1 steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt /
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 18, 39.1 arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām /
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
NāSmṛ, 2, 20, 32.2 tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame //
NāSmṛ, 2, 20, 35.2 mahādoṣavate deyaṃ rājñā tattvabubhutsayā //
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //
NāSmṛ, 2, 20, 46.2 dadyād rājābhiyuktānāṃ pretya ceha ca nandati //
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
NāSmṛ, 2, 20, 48.1 varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet /