Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 1, 1.2 ahaṃ yaśasvināṃ yaśo viśvā rūpāṇy ā dade //
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 3, 5.2 tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam //
ṚVKh, 1, 11, 4.2 ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 12, 8.2 tan me dattaṃ cakṣuṣī devabandhū namasyāṃ vindethe purudhā cakānām /
ṚVKh, 2, 6, 7.2 prādurbhūto 'smi rāṣṭre 'smin kīrtiṃ vṛddhiṃ dadātu me //
ṚVKh, 3, 3, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 16, 4.2 dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe //
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 4, 8, 1.1 medhāṃ mahyam aṅgiraso medhāṃ saptarṣayo daduḥ /