Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 7, 15.0 samāvṛtto mātre dadyāt //
ĀpDhS, 1, 7, 22.0 dattvā ca nānukathayet //
ĀpDhS, 1, 17, 4.0 kutsayitvā vā yatrānnaṃ dadyuḥ //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 19, 5.0 yaḥ kaś cid dadyād iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
ĀpDhS, 1, 27, 10.1 anāryāṃ śayane bibhrad dadad vṛddhiṃ kaṣāyapaḥ /
ĀpDhS, 2, 4, 10.0 agraṃ ca deyam //
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 4, 19.2 athāsmai dadyāt //
ĀpDhS, 2, 6, 15.0 āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti //
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 9, 6.0 nānarhadbhyo dadyād ity eke //
ĀpDhS, 2, 10, 2.0 tatra guṇān samīkṣya yathāśakti deyam //
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
ĀpDhS, 2, 11, 9.0 aśiṣṭapatitamattonmattānām ātmasvastyayanārthena sarvair eva dātavyaḥ //
ĀpDhS, 2, 11, 18.0 ārṣe duhitṛmate mithunau gāvau deyau //
ĀpDhS, 2, 12, 1.0 śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 18, 9.0 tāni ca bhuktavadbhyo dadyāt //
ĀpDhS, 2, 19, 17.0 naiyyamikaṃ tu śrāddhaṃ snehavad eva dadyāt //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
ĀpDhS, 2, 22, 16.0 dvaṃdvānām ekaikam ādāyetarāṇi dattvāraṇyam avatiṣṭheta //
ĀpDhS, 2, 26, 1.0 bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati //