Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 30.1 icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ //
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 1, 36.1 tasmād duhitṛmate 'dhirathaṃ śataṃ deyam itīha krayo vijñāyate //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 2, 43.1 kāmaṃ vā pariluptakṛtyāya pāpīyase dadyātām //
VasDhS, 3, 8.1 śrotriyāya ca deyāni havyakavyāni nityaśaḥ /
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
VasDhS, 9, 8.0 dadyād eva na pratigṛhṇīyāt //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 10.1 śūdrāyocchiṣṭam anucchiṣṭaṃ vā dadyāt //
VasDhS, 11, 16.1 aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe //
VasDhS, 11, 36.2 sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattam akṣayam //
VasDhS, 11, 37.1 śrāddhaṃ dattvā bhuktvā ca maithunaṃ yo 'dhigacchati /
VasDhS, 11, 38.1 yas tato jāyate garbho dattvā bhuktvā ca paitṛkam /
VasDhS, 11, 40.2 eṣa no dāsyati śrāddhaṃ varṣāsu ca maghāsu ca //
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 11, 43.1 śrāvaṇyāgrahāyiṇyoś cānvaṣṭakyāṃ ca pitṛbhyo dadyāt //
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
VasDhS, 13, 58.1 sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ //
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
VasDhS, 14, 30.1 hastadattās tu ye snehā lavaṇavyañjanāni ca /
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād vā //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 16, 31.3 daṇḍaśulkāvaśiṣṭaṃ ca na putro dātum arhati //
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
VasDhS, 17, 29.1 yaṃ mātāpitarau dadyātām //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
VasDhS, 17, 72.1 adbhir vācā ca dattāyāṃ mriyetādau varo yadi /
VasDhS, 17, 73.2 anyasmai vidhivad deyā yathā kanyā tathaiva sā //
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 19, 25.1 bāhubhyām uttarañ śataguṇaṃ dadyāt //
VasDhS, 19, 27.1 tadupajīvino vā dadyuḥ //
VasDhS, 19, 29.1 rājani ca prete dadyāt prāsaṅgikam //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 10.1 didhiṣūpatiḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśet //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 23.1 ṛṣabhavehatau ca dadyāt //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 5.1 tiryagyonivyavāye śuklam ṛṣabhaṃ dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 28, 6.1 tāsāṃ somo 'dadacchaucaṃ gandharvaḥ śikṣitāṃ giram /
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 29, 17.1 viprāyācamanārthaṃ tu dadyāt pūrṇakamaṇḍalum /
VasDhS, 29, 18.1 anaḍuhāṃ sahasrāṇāṃ dattānāṃ dhūryavāhinām /