Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 2, 11.2 karkoṭīmūṣalīkanyādrave dattvā vimardayet /
RRĀ, R.kh., 2, 20.2 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ //
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 32.2 dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //
RRĀ, R.kh., 2, 33.2 aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //
RRĀ, R.kh., 2, 34.2 taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //
RRĀ, R.kh., 3, 3.2 tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //
RRĀ, R.kh., 3, 4.1 kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
RRĀ, R.kh., 3, 10.2 pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //
RRĀ, R.kh., 3, 21.1 liptvā niyāmakā deyā ūrdhvaścādhas tadanvayet /
RRĀ, R.kh., 3, 41.1 etāḥ samastā vyastā vā deyā hyaṣṭādaśādhikāḥ /
RRĀ, R.kh., 4, 3.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //
RRĀ, R.kh., 4, 4.1 jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam /
RRĀ, R.kh., 4, 25.1 kāśīśasyāsya bhāgena dātavyā phullatūrikā /
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 4, 38.2 evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam //
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 4, 44.2 dattvā dattvā pacettadvad dhusturādikramād rasam //
RRĀ, R.kh., 5, 6.1 bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /
RRĀ, R.kh., 6, 12.1 dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //
RRĀ, R.kh., 6, 14.2 deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //
RRĀ, R.kh., 7, 5.1 tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 8, 12.1 svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /
RRĀ, R.kh., 8, 12.2 dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 8, 18.2 triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa //
RRĀ, R.kh., 8, 19.1 nirutthaṃ jāyate bhasma gandhaṃ deyaṃ puṭe puṭe /
RRĀ, R.kh., 8, 21.1 deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 30.1 gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ /
RRĀ, R.kh., 8, 41.1 mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 62.2 kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //
RRĀ, R.kh., 8, 66.1 jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
RRĀ, R.kh., 8, 68.2 ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam //
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, R.kh., 8, 89.1 dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /
RRĀ, R.kh., 9, 16.1 ho mriyate trālasande dattvā dattvā ca hiṅgulam /
RRĀ, R.kh., 9, 16.1 ho mriyate trālasande dattvā dattvā ca hiṅgulam /
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 24.2 dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //
RRĀ, R.kh., 9, 31.2 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //
RRĀ, R.kh., 9, 60.2 āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 37.1 na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
RRĀ, R.kh., 10, 45.1 kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 1, 26.2 tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 1, 30.2 gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām //
RRĀ, Ras.kh., 2, 62.1 tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 89.1 kāsamardarasaiḥ piṣṭaṃ tulyaṃ dattvā nirudhya ca /
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 2, 139.3 āyur brahmadinaṃ datte śivāmbu pāyayedanu //
RRĀ, Ras.kh., 3, 15.1 ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca /
RRĀ, Ras.kh., 3, 78.1 lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ /
RRĀ, Ras.kh., 3, 87.1 tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam /
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 92.2 dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet //
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 3, 126.2 dattvā mardyaṃ puṭe pacyāj jāyate bhasmasūtakaḥ //
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 140.1 etaddeyaṃ guhyasūte mūṣāyāmadharottaram /
RRĀ, Ras.kh., 3, 146.2 nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ //
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 3, 158.1 rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ /
RRĀ, Ras.kh., 3, 162.2 śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 3, 174.1 dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam /
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī yā tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 189.1 samyagbhavapadaṃ datte guṭikā śaṅkhavedhikā /
RRĀ, Ras.kh., 3, 190.1 parāśaktipadaṃ datte sparśavedhakarī tu yā /
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
RRĀ, Ras.kh., 4, 57.1 śuṣke gajapuṭaṃ deyaṃ parito'raṇyakotpalaiḥ /
RRĀ, Ras.kh., 4, 104.1 dattvāghoraṃ japettatra yāvadaṣṭasahasrakam /
RRĀ, Ras.kh., 4, 115.2 japenmahābhayaṃ hanti siddhiṃ datte rasāyanam //
RRĀ, Ras.kh., 5, 60.1 bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 8.2 dattvā tadvaddinaṃ mardyaṃ kācakūpyāṃ nirodhayet //
RRĀ, Ras.kh., 6, 46.1 dolāyantre tryahaṃ yāvaddeyaṃ raktaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
RRĀ, Ras.kh., 7, 4.2 saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam //
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 7, 54.1 payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam /
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, Ras.kh., 8, 86.2 varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ //
RRĀ, Ras.kh., 8, 89.2 sā vakti bhojanaṃ dehi yadīcchasi samīhitam //
RRĀ, Ras.kh., 8, 90.1 tatastasya pravaktavyaṃ dāsyāmi parameśvari /
RRĀ, Ras.kh., 8, 92.1 dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ /
RRĀ, Ras.kh., 8, 102.2 tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te //
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
RRĀ, Ras.kh., 8, 107.2 dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana //
RRĀ, Ras.kh., 8, 110.2 pratyakṣo jāyate rudro varaṃ datte yathepsitam //
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
RRĀ, Ras.kh., 8, 185.3 tatra svapne devatā pratyakṣībhūya varaṃ dadāti /
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 48.1 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRĀ, V.kh., 1, 50.1 aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /
RRĀ, V.kh., 1, 50.2 yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 2, 42.1 rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /
RRĀ, V.kh., 2, 49.2 cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 3, 71.2 ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 3, 114.2 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRĀ, V.kh., 3, 114.2 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRĀ, V.kh., 3, 120.2 evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //
RRĀ, V.kh., 3, 121.2 sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //
RRĀ, V.kh., 4, 7.2 punaḥ punaḥ samaṃ gandhaṃ dattvā jāryaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 12.2 deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 4, 18.2 truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 37.1 jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
RRĀ, V.kh., 4, 43.2 samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //
RRĀ, V.kh., 4, 60.3 sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //
RRĀ, V.kh., 4, 83.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 106.2 pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ //
RRĀ, V.kh., 4, 114.1 āraṇyopalakairevaṃ puṭaṃ dadyāccaturdaśa /
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 4, 148.1 dattvā tu mardayet khalve tārāriṣṭaṃ tu lepayet /
RRĀ, V.kh., 4, 149.2 evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 4, 153.2 pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 5, 30.2 tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 6, 8.2 ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //
RRĀ, V.kh., 6, 38.2 ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //
RRĀ, V.kh., 6, 41.1 dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
RRĀ, V.kh., 6, 41.1 dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /
RRĀ, V.kh., 6, 89.2 tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 7, 22.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /
RRĀ, V.kh., 7, 22.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 39.1 āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /
RRĀ, V.kh., 7, 44.2 dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //
RRĀ, V.kh., 7, 45.2 pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ //
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 90.2 dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //
RRĀ, V.kh., 7, 92.2 dattvātha mardayedamlairyāvadbhavati golakam //
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 7, 104.1 taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 106.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //
RRĀ, V.kh., 7, 107.1 ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
RRĀ, V.kh., 7, 108.2 puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //
RRĀ, V.kh., 7, 109.2 deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam //
RRĀ, V.kh., 7, 119.2 dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //
RRĀ, V.kh., 8, 15.0 śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //
RRĀ, V.kh., 8, 18.0 datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 20.2 kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //
RRĀ, V.kh., 8, 36.1 mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /
RRĀ, V.kh., 8, 36.2 dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //
RRĀ, V.kh., 8, 37.2 dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //
RRĀ, V.kh., 8, 43.2 jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 50.1 ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
RRĀ, V.kh., 8, 53.1 pūrvāṃśaṃ drutasūtaṃ ca dattvā tadvacca mardayet /
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 55.2 yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //
RRĀ, V.kh., 8, 55.2 yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 71.0 tattāraṃ jāyate divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 78.1 dattvā vimardayedyāmaṃ pātanāyantrake pacet /
RRĀ, V.kh., 8, 109.1 ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /
RRĀ, V.kh., 8, 110.1 kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 8, 110.2 ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 8, 112.1 vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 142.2 dattvā dalasya saṃrudhya samyaggajapuṭe pacet //
RRĀ, V.kh., 9, 18.1 samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /
RRĀ, V.kh., 9, 24.1 jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /
RRĀ, V.kh., 9, 38.2 pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa //
RRĀ, V.kh., 9, 50.1 ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /
RRĀ, V.kh., 9, 67.1 dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 9, 87.1 tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /
RRĀ, V.kh., 9, 91.2 jāyate kanakaṃ divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 9, 106.1 pūrvavatkramayogena puṭāndadyāccaturdaśa /
RRĀ, V.kh., 9, 111.2 gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //
RRĀ, V.kh., 9, 112.1 tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /
RRĀ, V.kh., 9, 123.1 vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
RRĀ, V.kh., 10, 15.1 dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /
RRĀ, V.kh., 10, 20.1 yatnena mṛtanāgena vāpo deyo drutasya ca /
RRĀ, V.kh., 10, 88.1 śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /
RRĀ, V.kh., 10, 89.1 evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
RRĀ, V.kh., 11, 24.2 pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 11, 27.1 tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 12, 5.1 jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet /
RRĀ, V.kh., 12, 8.2 daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //
RRĀ, V.kh., 12, 9.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 12, 10.2 pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //
RRĀ, V.kh., 12, 12.2 jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /
RRĀ, V.kh., 12, 29.1 viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
RRĀ, V.kh., 12, 36.2 tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //
RRĀ, V.kh., 12, 41.2 ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 56.2 dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //
RRĀ, V.kh., 12, 59.2 aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 77.2 eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 50.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 14, 4.2 dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet //
RRĀ, V.kh., 14, 10.1 ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
RRĀ, V.kh., 14, 12.1 dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 14, 16.1 caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /
RRĀ, V.kh., 14, 16.2 jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //
RRĀ, V.kh., 14, 50.1 paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /
RRĀ, V.kh., 14, 51.2 mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 78.1 tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 46.2 catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //
RRĀ, V.kh., 15, 48.1 kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
RRĀ, V.kh., 15, 48.2 dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //
RRĀ, V.kh., 15, 51.2 jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 75.1 tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /
RRĀ, V.kh., 15, 76.2 jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
RRĀ, V.kh., 15, 82.1 pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /
RRĀ, V.kh., 15, 82.2 tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam //
RRĀ, V.kh., 15, 88.2 taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam //
RRĀ, V.kh., 15, 90.1 tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 119.1 garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 16, 18.2 ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //
RRĀ, V.kh., 16, 20.2 vajrādisarvalohāni dattāni ca mṛtāni ca /
RRĀ, V.kh., 16, 21.1 asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /
RRĀ, V.kh., 16, 23.1 dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /
RRĀ, V.kh., 16, 23.1 dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /
RRĀ, V.kh., 16, 40.2 guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //
RRĀ, V.kh., 16, 66.1 tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 70.3 pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
RRĀ, V.kh., 16, 108.1 kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /
RRĀ, V.kh., 16, 112.1 catuḥṣaṣṭitamāṃśena datte tāramanena vai /
RRĀ, V.kh., 16, 114.2 dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //
RRĀ, V.kh., 16, 115.2 gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //
RRĀ, V.kh., 17, 25.2 ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā //
RRĀ, V.kh., 17, 35.1 tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /
RRĀ, V.kh., 17, 35.1 tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /
RRĀ, V.kh., 17, 35.2 yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 37.2 tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ //
RRĀ, V.kh., 17, 45.2 drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //
RRĀ, V.kh., 17, 52.1 anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 17, 57.1 gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 19, 47.2 caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //
RRĀ, V.kh., 19, 74.1 ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 127.2 devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ /
RRĀ, V.kh., 20, 6.1 tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /
RRĀ, V.kh., 20, 14.0 tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
RRĀ, V.kh., 20, 37.2 tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //
RRĀ, V.kh., 20, 61.1 grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
RRĀ, V.kh., 20, 77.0 deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 108.1 punastasmindrute deyā vaṭikā vaḍavāmukhā /
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
RRĀ, V.kh., 20, 129.2 sarvavadgrasate datte guhyākhyaṃ yogamuttamam //
RRĀ, V.kh., 20, 131.1 ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /